Thumbnail for the video of exercise: लीवर छाती प्रेस

लीवर छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लीवर छाती प्रेस

लीवर चेस्ट् प्रेसः एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, परन्तु त्रिसेप्स् तथा पूर्ववर्ती डेल्टोइड् इत्येतयोः अपि कार्यं करोति । समायोज्यप्रतिरोधस्य नियन्त्रितगतिस्य च कारणेन आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उत्तमः व्यायामः अस्ति । उपरितनशरीरस्य बलं वर्धयितुं, मांसपेशीनां स्वरं सुधारयितुं, अधिकनिर्दिष्टवक्षःस्थलस्य विकासे सहायतां कर्तुं च क्षमतायाः कारणात् जनाः एतत् व्यायामं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ लीवर छाती प्रेस

  • पृष्ठं पट्टिकायाः ​​विरुद्धं समतलं कृत्वा आसने उपविश्य हस्तपरिग्रहेण हस्तौ गृह्णन्तु, हस्तौ स्कन्धविस्तारपर्यन्तं पृथक् भवति इति सुनिश्चितं कुर्वन्तु
  • हस्तौ भवतः दूरं धक्कायन्तु, बाहून् पूर्णतया प्रसारयित्वा परन्तु कोणौ न कुण्डीकृत्य, तथैव निःश्वासं कुर्वन्तु ।
  • गतिशिखरे क्षणं विरामं कुर्वन्तु ततः शनैः शनैः हस्तकं पुनः आरम्भस्थानं प्रति अवनयन्तु, एतत् कुर्वन् निःश्वासं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, भवतः गतिं नियन्त्रितं स्थिरं च स्थापयितुं ध्यानं दत्त्वा ।

በትኩርቱ መስራት लीवर छाती प्रेस

  • भवतः गतिं नियन्त्रयन्तु : सम्पूर्णे व्यायामे भवतः गतिं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति। झटका वा द्रुतगतिः वा परिहरन्तु। अपि तु लीवरं स्निग्धतया नियन्त्रितगत्या वक्षःस्थलात् दूरं धक्कायन्तु, ततः शनैः शनैः पुनः आनयन्तु । एतेन भवन्तः स्वस्नायुषु प्रभावीरूपेण कार्यं कुर्वन्ति इति सुनिश्चितं भविष्यति तथा च चोटनिवारणे सहायकं भविष्यति।
  • गतिस्य पूर्णपरिधिः : लीवर चेस्ट् प्रेस इत्यस्य अधिकतमं लाभं प्राप्तुं भवन्तः गतिस्य पूर्णपरिधिं लक्ष्यं कुर्वन्तु । कोणौ कुण्डलं न कृत्वा बाहून् पूर्णतया प्रसारयितुं, यावत् कोणाः शरीरस्य किञ्चित् पृष्ठतः न भवन्ति तावत् लीवरं पुनः आनयितुं च अर्थः । अर्ध-पुनरावृत्तिः परिहरन्तु यतः ते भवतः मांसपेशिनां पूर्णतया न संलग्नाः भवन्ति।
  • अतिभारं परिहरन्तु : एकः सामान्यः त्रुटिः लोडिंग् अपि अस्ति

लीवर छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लीवर छाती प्रेस?

आम्, आरम्भकाः लीवर चेस्ट् प्रेस् अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रारम्भे व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यक्तिः प्रक्रियायाः मार्गदर्शनं करोति चेत् अपि लाभप्रदम् अस्ति। यथा यथा कस्यापि व्यायामस्य भवति तथा तथा क्रमेण भारं वर्धयन्तु यथा यथा भवतः शक्तिः, युक्तिः च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት लीवर छाती प्रेस?

  • Decline Lever Chest Press: एतत् संस्करणं बेन्चम् अवनतिस्थाने स्थापयित्वा अधः वक्षःस्थलस्य मांसपेशिषु अधिकं केन्द्रीक्रियते ।
  • क्लोज-ग्रिप् लीवर चेस्ट प्रेस: ​​एतत् भिन्नता हस्तौ पट्टिकायां निकटतया स्थापयित्वा त्रिकोष्ठं आन्तरिकवक्षः च लक्ष्यं करोति ।
  • विस्तृत-परिग्रह-लीवर-वक्षः-प्रेसः : पट्टिकायां हस्तान् विस्तृततया पृथक् स्थापयित्वा एतत् भिन्नता बाह्यवक्षःस्थल-स्नायुषु स्कन्धेषु च बलं ददाति ।
  • एक-बाहु-लीवर-वक्षः दबावः : एषः एकपक्षीयः व्यायामः एकैकं पार्श्वे केन्द्रितः भवति, वक्षःस्थलस्य उभयतः संतुलितं शक्तिं मांसपेशीविकासं च प्रवर्धयति

የቡናማ ተጨባጭ ጨዋታዎች लीवर छाती प्रेस?

  • Incline Bench Press अन्यः प्रभावी व्यायामः अस्ति यः Lever Chest Press इत्यस्य पूरकं भवति यत् वक्षःस्थलस्य उपरितनस्य मांसपेशिनां लक्ष्यं भवति, येषां विषये प्रायः flat bench workouts इत्यत्र न्यूनं ध्यानं प्राप्यते
  • पुश-अप, शरीरस्य भारस्य व्यायामः, न केवलं वक्षःस्थलस्य मांसपेशिनां अपितु बाहुस्कन्धयोः अपि संलग्नीकरणेन लीवर चेस्ट् प्रेसस्य पूरकत्वेन अपि भवितुम् अर्हति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः स्थिरता च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች लीवर छाती प्रेस

  • लीवरेज मशीन छाती कसरत
  • वक्षःस्थलप्रेसव्यायामस्य लाभः
  • लीवर प्रेस इत्यनेन सह वक्षःस्थलस्य निर्माणम्
  • यन्त्र-सहायक-वक्षः-प्रेसः
  • वक्षःस्थलव्यायामस्य कृते उत्तोलनसाधनम्
  • वक्षःस्थलस्य मांसपेशिनां कृते लीवरप्रेस्
  • लीवर मशीन छाती ताकत प्रशिक्षण
  • लीवरेज चेस्ट प्रेस वर्कआउट
  • लीवर प्रेस इत्यनेन सह वक्षःस्थलस्य मांसपेशीनिर्माणम्
  • लीवरेज मशीन सह उन्नत वक्षः व्यायाम।