Thumbnail for the video of exercise: बारूदी सुरंग अग्र स्क्वाट

बारूदी सुरंग अग्र स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारूदी सुरंग अग्र स्क्वाट

Landmine Front Squat इति निम्नशरीरस्य व्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, कोरं च लक्ष्यं करोति, तथैव संतुलनं स्थिरतां च सुदृढं करोति एषः व्यायामः सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तः अस्ति, आरम्भकात् उन्नत-क्रीडकानां कृते, यतः पारम्परिक-स्क्वाट्-क्रीडायाः तुलने पृष्ठे न्यूनतया तनावः भवति जनाः शरीरस्य निम्नशरीरस्य शक्तिं वर्धयितुं, कार्यात्मकसुष्ठुतायां सुधारं कर्तुं, समग्रक्रीडाप्रदर्शनं वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ बारूदी सुरंग अग्र स्क्वाट

  • स्कन्धविस्तारं पादौ भूमिबाणस्य सम्मुखं स्थित्वा वक्षःस्थलस्तरं धारयन् हस्तद्वयेन बारबेलस्य अन्यं अन्तं उद्धृत्य
  • पृष्ठं ऋजुं कृत्वा जानुभ्यां पादाङ्गुलिषु उपरि कृत्वा, वक्षःस्थलस्य स्तरं कृत्वा बारबेलं स्थापयित्वा शरीरं स्क्वाट्-स्थितौ अधः स्थापयन्तु ।
  • प्रारम्भिकस्थानं प्रति आगन्तुं पार्ष्णिभ्यां धक्कायन्तु, बारबेलं वक्षःस्थलस्य स्तरं कृत्वा ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारूदी सुरंग अग्र स्क्वाट

  • **समीचीनरूपम्**: बारबेलस्य उपरि स्थित्वा यथा तत् भवतः पादौ मध्ये भवति, अधः कूजन्तु तथा च बारबेलस्य अन्तं हस्तद्वयेन गृह्यताम्। पृष्ठं समतलं वक्षःस्थलं च ऊर्ध्वं कृत्वा ऋजुं तिष्ठतु। एतत् भवतः आरम्भस्थानं अस्ति। स्कन्धविस्तारविस्तारं वा किञ्चित् विस्तृततरं वा पादौ भवतः । कूपं कृत्वा नितम्बं पृष्ठतः अधः च गन्तव्यं, ऊरुं तलस्य समानान्तरं कृत्वा । पृष्ठं नमनं वा अग्रे अतिदूरं झुकनं वा परिहरन्तु, येन चोटः भवितुम् अर्हति ।
  • **नियन्त्रितगतिः**: मन्दं नियन्त्रितरूपेण च स्वशरीरं अधः कुर्वन्तु, ततः एड़िद्वारा पुनः उपरि धक्कायन्तु। एतेन भवतः ग्लूट्स्, क्वाड्स च अधिकप्रभावितेण संलग्नं कर्तुं साहाय्यं भविष्यति। गतिं त्वरितम् अथवा गतिप्रयोगं परिहरन्तु, यतः एतेन अनुचितं भवितुम् अर्हति

बारूदी सुरंग अग्र स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारूदी सुरंग अग्र स्क्वाट?

आम्, आरम्भकाः Landmine Front Squat व्यायामं कर्तुं शक्नुवन्ति। इदं वस्तुतः आरम्भकानां कृते महान् व्यायामः अस्ति यतः इदं रूपं, संतुलनं, बलं च सुधारयितुम् साहाय्यं करोति। बारूदस्य अग्रभागस्य स्क्वाट् पारम्परिकस्य स्क्वाट् इत्यस्य विविधता अस्ति यत् भूमिबाणस्य संलग्नतायां बारबेल् इत्यस्य उपयोगं करोति, येन मानकबार्बल् स्क्वाट् इत्यस्य अपेक्षया तस्य संचालनं सुलभं भवति गतिः अधिकं नियन्त्रिता भवति तथा च पृष्ठस्य कनिष्ठभागे न्यूनं तनावं ददाति, येन आरम्भकानां कृते सुरक्षितः विकल्पः भवति । परन्तु कस्यापि नूतनव्यायामस्य इव आरम्भकाः लघुभारेन आरभ्य अधिकं भारं योजयितुं पूर्वं रूपे निपुणतां प्राप्तुं ध्यानं दातव्यम् । समुचितरूपं सुनिश्चित्य चोटं निवारयितुं प्रशिक्षकः अथवा अनुभवी उत्थापकः पर्यवेक्षणं कर्तुं सर्वदा उत्तमः विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት बारूदी सुरंग अग्र स्क्वाट?

  • लैण्डमाइन् गोब्लेट् स्क्वाट् : अस्मिन् भिन्नतायां भवन्तः बारबेलस्य अन्तं वक्षःस्थलस्य समीपे धारयन्ति, गोब्लेट् स्क्वाट् इत्यस्य सदृशं, यत् कोरं संलग्नं कर्तुं साहाय्यं करोति संतुलनं च सुदृढं करोति
  • लैंडमाइन सूमो स्क्वाट् : विस्तृतं रुखं स्वीकृत्य, एतत् भिन्नता पारम्परिकं अग्रे स्क्वाट् इत्यस्मात् अधिकं तीव्ररूपेण आन्तरिकं ऊरुं ग्लूट् च लक्ष्यं करोति ।
  • Landmine Split Squat: अस्मिन् भिन्नतायां एकं पादं फुफ्फुसस्थितौ अग्रे स्थापयितुं भवति, यत् अग्रे पादस्य चतुर्भुजेषु, ग्लूट्स् च इत्यत्र ध्यानं वर्धयितुं साहाय्यं करोति
  • Landmine Thruster: इदं अधिकं गतिशीलं विविधता अस्ति यत् एकं स्क्वाट् एकं ओवरहेड प्रेस इत्यनेन सह संयोजयति, पूर्णशरीरस्य वर्कआउट् प्रदाति।

የቡናማ ተጨባጭ ጨዋታዎች बारूदी सुरंग अग्र स्क्वाट?

  • फेफसः : फेफसः भिन्नकोणात् समानान् मांसपेशीसमूहान् लक्ष्यं कृत्वा, निम्नशरीरस्य कृते अधिकव्यापकं व्यायामं प्रदातुं समग्रसन्तुलनं समन्वयं च सुधारयित्वा Landmine Front Squats इत्यस्य पूरकं भवितुम् अर्हति
  • डेडलिफ्ट् : डेडलिफ्ट् इत्यनेन पश्चशृङ्खलां सुदृढं कृत्वा लैंडमाइन् फ्रन्ट् स्क्वाट्स् इत्यस्य लाभं वर्धयितुं शक्यते, यत्र ग्लूट्स्, हैमस्ट्रिंग्स्, लोअर बैक् च सन्ति, ये समुचितरूपं निर्वाहयितुम् स्क्वाट्-काले चोटं निवारयितुं च महत्त्वपूर्णाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारूदी सुरंग अग्र स्क्वाट

  • Landmine Front Squat ट्यूटोरियल
  • चतुर्भुज सुदृढीकरण व्यायाम
  • बारबेल् इत्यनेन सह ऊरुस्य व्यायामः
  • बारूदी सुरंग Front Squat तकनीक
  • Landmine Front Squat कथं करणीयम्
  • पादस्य मांसपेशीनिर्माणार्थं Landmine Front Squat
  • चतुर्भुजस्य व्यायामः बारबेलेन सह
  • ऊरुणां कृते बारबेल् व्यायामः
  • बारूदी सुरंग Front Squat form guide
  • क्वाड विकासाय Landmine Front Squat