Thumbnail for the video of exercise: जानुभ्यां विस्तृत हस्त पुश-अप

जानुभ्यां विस्तृत हस्त पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት जानुभ्यां विस्तृत हस्त पुश-अप

Kneeling Wide Hand Push-Up एकः प्रभावी उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति इदं आरम्भिकानां मध्यवर्तीनां च फिटनेस-उत्साहिनां कृते उपयुक्तं वर्कआउट् अस्ति यतः व्यक्तिगतशक्तिस्तरस्य आधारेण परिवर्तनं कर्तुं शक्यते। अयं व्यायामः वांछनीयः यतः अस्य कृते कोऽपि उपकरणस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, तथा च शरीरस्य उपरितनस्य बलं मांसपेशीपरिभाषा च वर्धयितुं साहाय्यं करोति ।

አስተያየት ወይም: በተጨነው እርምጃ जानुभ्यां विस्तृत हस्त पुश-अप

  • कोणं मोचयित्वा शरीरं भूमौ अवनमयतु, शरीरं ऋजुं भवति, कोणाः पार्श्वयोः बहिः ज्वलन्ति इति सुनिश्चितं कुर्वन्तु ।
  • यदा तव वक्षःस्थलं भूमौ उपरि एव भवति तदा क्षणं विरामं कुरुत ।
  • बाहून् वक्षःस्थलस्नायुभिः च यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् शरीरं पुनः उपरि धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे उत्तमं रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት जानुभ्यां विस्तृत हस्त पुश-अप

  • शरीरस्य सम्यक् संरेखणं स्थापयन्तु : भवतः शरीरे भवतः शिरःतः जानुपर्यन्तं ऋजुरेखा निर्मातव्या । पृष्ठस्य कमानीकरणं वा नितम्बस्य क्षीणीकरणं वा परिहरन्तु यतः एतेन तनावः वा चोटः वा भवितुम् अर्हति । सम्पूर्णे व्यायामे एतत् संरेखणं निर्वाहयितुं सहायतार्थं स्वस्य कोरस्नायुषु संलग्नं कुर्वन्तु।
  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। मन्दं नियन्त्रितरूपेण यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् शरीरं अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् धक्कायन्तु । एषा नियन्त्रिता गतिः सुनिश्चितं करिष्यति यत् भवतः मांसपेशिकाः पूर्णतया नियोजिताः सन्ति तथा च भवतः प्रत्येकस्य प्रतिनिधितः अधिकतमं लाभं प्राप्नोति।
  • श्वसनविधिः : यथा यथा भवन्तः स्वशरीरं अवनयन्ति तथा तथा श्वसितुम्, तथा च यथा यथा भवन्तः उपरि धक्कायन्ति तथा तथा श्वसितुम्। व्यायामस्य समये सम्यक् श्वसनविधिः भवतः शक्तिं सहनशक्तिं च निर्वाहयितुं साहाय्यं कर्तुं शक्नोति। ५

जानुभ्यां विस्तृत हस्त पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ जानुभ्यां विस्तृत हस्त पुश-अप?

आम्, आरम्भकाः Kneeling Wide Hand Push-Up इति व्यायामं कर्तुं शक्नुवन्ति। तथापि, एतत् ज्ञातव्यं यत् चोटं निवारयितुं व्यायामस्य अधिकतमं लाभं च प्राप्तुं समुचितरूपं तकनीकं च महत्त्वपूर्णम् अस्ति। पुश-अपस्य एतत् विविधता प्रायः आरम्भकानां कृते सुकरं भवति यतः जानुः समर्थनं ददति, येन उपरितनशरीरस्य भारस्य परिमाणं न्यूनीकरोति अल्पसंख्याकानां पुनरावृत्तीनां आरम्भं कृत्वा क्रमेण वर्धनं यथा यथा शक्तिः सहनशक्तिः च सुधरति तथा तथा वर्धयितुं सर्वदा उत्तमः विचारः।

የቀሪቶች ክርትናዎች ምንነት जानुभ्यां विस्तृत हस्त पुश-अप?

  • हीरकपुश-अपः : अस्मिन् भिन्नतायां भवतः हस्तौ भवतः वक्षःस्थलस्य अधः समीपे एव स्थापयित्वा भवतः अङ्गुलीभिः हीरकस्य आकारः निर्मायते, यः भवतः त्रिकोष्ठं अधिकं लक्ष्यं करोति
  • The Wide Grip Push-Up: अस्य विविधतायाः कृते भवन्तः स्वहस्तौ स्कन्धविस्तारात् विस्तृताः पृथक् स्थापयन्ति, यत् वक्षःस्थलस्य मांसपेशिनां अधिकं लक्ष्यं करोति ।
  • The Decline Push-Up: अस्मिन् भवतः पादौ बेन्च अथवा सोपानवत् उन्नतपृष्ठे स्थापयति, येन कठिनता वर्धते, वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं लक्ष्यं भवति
  • The Incline Push-Up: अस्मिन् भिन्नतायां भवतः हस्तौ बेन्च अथवा सोपानवत् उन्नतपृष्ठे स्थापयति, येन कठिनता न्यूनीभवति तथा च वक्षःस्थलस्य अधः त्रिकोष्ठं च अधिकं लक्ष्यं भवति

የቡናማ ተጨባጭ ጨዋታዎች जानुभ्यां विस्तृत हस्त पुश-अप?

  • प्लैङ्क् व्यायामः कोर-मांसपेशीनां सुदृढीकरणं कृत्वा Kneeling Wide Hand Push-Up इत्यस्य पूरकं भवति, ये स्थिरतां निर्वाहयितुम् समग्रपुश-अप-प्रदर्शने सुधारं कर्तुं च अत्यावश्यकाः सन्ति
  • डम्बल बेन्च प्रेस अभ्यासः Kneeling Wide Hand Push-Up इत्यस्य पूरकः अस्ति यतः एतत् वक्षःस्थलस्य, स्कन्धस्य, त्रिसेप् मांसपेशिनां च अधिकं सुदृढीकरणं करोति, पुश-अप-विविधतायाः कृते आवश्यकं शक्तिं वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች जानुभ्यां विस्तृत हस्त पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • विस्तृत हस्त पुश-अप भिन्नताएँ
  • जानुभ्यां धक्का-अप तकनीक
  • गृहे वक्षःस्थलस्य व्यायामः
  • शरीरस्य वजनस्य फिटनेस दिनचर्या
  • न उपकरणं वक्षःस्थलव्यायामम्
  • विस्तृतपरिग्रहपुश-अप
  • आरम्भकानां कृते जानुभ्यां पुश-अप
  • शरीरस्य भारस्य शक्तिप्रशिक्षणम्
  • वक्षःस्थलस्य मांसपेशीनां कृते गृहे व्यायामः