Thumbnail for the video of exercise: जानुभ्यां न्यस्तं पुश-अप

जानुभ्यां न्यस्तं पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት जानुभ्यां न्यस्तं पुश-अप

जानु-पुश-अपः एकः बल-निर्माण-व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य, त्रिकोष्ठस्य, स्कन्धस्य च मांसपेशिनां लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति । इदं आरम्भकानां वा न्यूनशरीरस्य बलस्य वा कृते आदर्शः व्यायामः अस्ति, यतः एतत् मानकपुश-अपस्य परिवर्तितं, न्यूनतया श्रमसाध्यं संस्करणम् अस्ति । व्यक्तिः क्रमेण शरीरस्य उपरितनशक्तिं निर्मातुं, मांसपेशीनां स्वरं सुधारयितुम्, अधिकचुनौत्यपूर्णपुश-अप-विविधताभिः सह सम्बद्धस्य चोटस्य जोखिमं विना समग्र-सुष्ठुतां वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ जानुभ्यां न्यस्तं पुश-अप

  • जानुनि चटके, पादौ च तलात् उपरि कृत्वा पृष्ठतः पादौ प्रसारयन्तु ।
  • शिरःतः जानुपर्यन्तं शरीरं ऋजुरेखायां स्थापयित्वा कोणौ नमयित्वा तलं प्रति शरीरं अवनमयतु ।
  • बाहून् विस्तारयित्वा शरीरं पुनः उपरि धक्कायन्तु, तथा च शरीरं ऋजुरेखां धारयति इति सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे भवतः कोरं नियोजितं भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት जानुभ्यां न्यस्तं पुश-अप

  • स्वस्य कोरं संलग्नं कुर्वन्तु : सम्पूर्णे अभ्यासे स्वस्य कोरं संलग्नं स्थापयितुं महत्त्वपूर्णम् अस्ति। एतेन भवतः शिरःतः जानुपर्यन्तं ऋजुरेखा निर्वाहयितुं साहाय्यं भवति, येन भवतः पृष्ठस्य क्षयः वा भवतः बट् अपि न लसति, ये सामान्याः त्रुटयः सन्ति येन पृष्ठवेदना वा व्यायामस्य प्रभावः न्यूनीकर्तुं वा शक्यते
  • सम्यक् कोणस्य स्थितिः : यथा यथा भवन्तः स्वशरीरं तलं प्रति अवनयन्ति तथा तथा कोहनीः स्वशरीरस्य समीपे एव स्थापयन्तु। एतेन त्रिकोष्ठं अधिकं प्रभावीरूपेण लक्ष्यं कृत्वा स्कन्धसन्धिषु तनावः न्यूनीकरोति । कोणयोः अतिविस्तृतं बहिः ज्वलनं सामान्यः त्रुटिः अस्ति यया स्कन्धस्य चोटः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : शनैः शनैः स्वं अधः कृत्वा नियन्त्रितरूपेण पुनः उपरि धक्कायन्तु। गतिं त्वरितुं परिहरन्तु

जानुभ्यां न्यस्तं पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ जानुभ्यां न्यस्तं पुश-अप?

आम्, आरम्भकाः अवश्यमेव Kneeling Push-up व्यायामं कर्तुं शक्नुवन्ति। इदं वस्तुतः उपरितनशरीरस्य शक्तिं निर्मातुं आरभ्यतुं महान् उपायः अस्ति, विशेषतः येषां कृते मानकपुश-अपं प्रथमं अत्यन्तं चुनौतीपूर्णं मन्यते। जानुभ्यासस्य स्थितिः व्यक्तिस्य भारं न्यूनीकरोति, येन व्यायामः अधिकं प्रबन्धनीयः भवति । तथापि चोटं निवारयितुं व्यायामः प्रभावी इति सुनिश्चित्य समुचितरूपं निर्वाहयितुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት जानुभ्यां न्यस्तं पुश-अप?

  • Wide Grip Kneeling Push-Up: अस्मिन् विविधतायां भवन्तः जानुषु पुश-अपं कुर्वन्तः स्वहस्तौ स्कन्धविस्तारात् विस्तृताः पृथक् स्थापयन्ति
  • Close Grip Kneeling Push-Up: अस्मिन् भिन्नतायां भवतः हस्तौ निकटतया स्थापयितुं, मानक-घुटना-पुश-अप इत्यस्मात् अधिकं भवतः त्रिकोष्ठं लक्ष्यं कृत्वा
  • Kneeling Push-Up with a Twist: प्रत्येकं पुश-अपस्य अनन्तरं भवन्तः स्वस्य धडं परिभ्रमन्ति तथा च एकं बाहुं छतम् प्रति प्रसारयन्ति, प्रत्येकं rep इत्यनेन सह पार्श्वयोः क्रमेण।
  • एकपदं जानुभ्यां पुश-अप: अस्मिन् भिन्नतायां पुश-अपं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, यत् भवतः संतुलनं चुनौतीं ददाति, भवतः कोरं च संलग्नं करोति

የቡናማ ተጨባጭ ጨዋታዎች जानुभ्यां न्यस्तं पुश-अप?

  • त्रिसेप् डिप्स् : एते त्रिसेप्स्, स्कन्धाः, वक्षःस्थलं च लक्ष्यं कुर्वन्ति, तानि एव मांसपेशिः ये Kneeling Push-ups इत्यस्य समये नियोजिताः भवन्ति, अतः उत्तमपुश-अप-प्रदर्शनार्थं एतेषां मांसपेशिनां शक्तिं सहनशक्तिं च वर्धयन्ति
  • झुकावपुश-अपः : घुटना-पुश-अप इव इन्क्लाइन-पुश-अपः मानकपुश-अपस्य न्यूनतीव्रविविधतां प्रदाति, येन ते आरम्भकानां वा क्रमेण स्वस्य उपरितनशरीरस्य शक्तिं निर्मातुम् इच्छन्तीनां कृते आदर्शाः भवन्ति

ለጋብቻ ተምሳሌ መሐጋዎች जानुभ्यां न्यस्तं पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • जानुभ्यां न्यस्तं पुश-अप वर्कआउट्
  • गृहे वक्षःस्थलस्य कसरतम्
  • शरीरस्य भारस्य पुश-अप-विविधताः
  • आरम्भकानां कृते जानुभ्यां पुश-अप
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • न उपकरणं वक्षःस्थलव्यायामम्
  • पुश-अप तकनीक
  • जानुभ्यां न्यस्तं पुश-अप निर्देशाः
  • आरम्भक-अनुकूल-वक्षः-व्यायाम