Thumbnail for the video of exercise: केटलबेल एक बाहु तल प्रेस

केटलबेल एक बाहु तल प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMansabalang
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल एक बाहु तल प्रेस

केटलबेल् वन आर्म फ्लोर प्रेस इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं करोति । इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति यतः एतत् शरीरस्य उपरितन-शक्तिं, स्थिरतां, मांसपेशी-परिभाषां च सुधारयितुम् सहायकं भवति । व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति यतः एतत् न केवलं शारीरिकशक्तिं वर्धयति अपितु उत्तममुद्रायां, उन्नतक्रीडाप्रदर्शने, चोटनिवारणे च सहायकं भवति

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल एक बाहु तल प्रेस

  • एकस्मिन् हस्ते केटलबेलं धारयन्तु, बाहुं पूर्णतया प्रसारितं ऋजुं छतम् प्रति ।
  • कोणं नमयित्वा शनैः शनैः केटलबेल् अधः अधः आनयन्तु, यावत् भवतः ऊर्ध्वबाहुः तलं न स्पृशति तावत् भारं अधः आनयन्तु ।
  • पुनः बाहुं पूर्णतया विस्तारयित्वा केटलबेलं पुनः आरम्भस्थानं यावत् नुदन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, ततः बाहून् परिवर्त्य व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት केटलबेल एक बाहु तल प्रेस

  • नियन्त्रितगतिः : यथा यथा भवन्तः केटलबेल् छतम् प्रति निपीडयन्ति तथा तथा सुनिश्चितं कुर्वन्तु यत् भवतः बाहुः पूर्णतया विस्तारितः अस्ति परन्तु कोणे न ताडितः अस्ति। गतिं त्वरितरूपेण परिहरन्तु यतः एतेन नियन्त्रणस्य हानिः, सम्भाव्यः चोटः च भवितुम् अर्हति । अपि तु केटलबेलस्य उत्थापनस्य अवनयनस्य च समये मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : अभ्यासस्य अधिकतमं लाभं प्राप्तुं सम्पूर्णे आन्दोलने स्वस्य कोरं संलग्नं कर्तुं स्मर्यताम्। एतेन भवतः शरीरं स्थिरं भवति, प्रेसस्य कृते अतिरिक्तं बलं च प्राप्यते । एकः सामान्यः त्रुटिः कोरं नियोजयितुं विस्मरति, येन संतुलनस्य हानिः, न्यूनप्रभावी व्यायामः च भवितुम् अर्हति ।
  • स्कन्धं स्थापयतु

केटलबेल एक बाहु तल प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल एक बाहु तल प्रेस?

आम्, आरम्भकाः खलु केटलबेल् वन आर्म फ्लोर प्रेस् अभ्यासं कर्तुं शक्नुवन्ति। विशेषतः वक्षःस्थलं, त्रिकोष्ठं, स्कन्धं च लक्ष्यं कृत्वा शरीरस्य उपरितनशक्तिनिर्माणार्थं महान् व्यायामः अस्ति । तथापि हल्केन केटलबेलभारेन आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यथा यथा शक्तिः, तकनीकः च सुधरति। व्यायामस्य समये सम्यक् रूपं नियन्त्रणं च निर्वाहयितुम् अपि महत्त्वपूर्णम् अस्ति येन चोटः न भवति। यदि अनिश्चितं भवति तर्हि व्यायामस्य माध्यमेन व्यक्तिगतप्रशिक्षकः वा फिटनेसव्यावसायिकः वा मार्गदर्शनं कर्तुं सर्वदा सर्वोत्तमम्।

የቀሪቶች ክርትናዎች ምንነት केटलबेल एक बाहु तल प्रेस?

  • केटलबेल् वन आर्म फ्लोर प्रेस विथ ब्रिज : अस्मिन् भिन्नतायां ग्लूट् सेतुः समाविष्टः अस्ति, यः उपरितनशरीरस्य अतिरिक्तं निम्नशरीरं कोरं च संलग्नं करोति
  • Kettlebell One Arm Floor Press with Leg Raise: अस्मिन् भिन्नतायां, भवन्तः kettlebell दबावन् विपरीतपदं उत्थापयन्ति, व्यायामे संतुलनं कोर-चुनौत्यं च योजयन्ति।
  • Kettlebell One Arm Floor Press with Rotation: एतत् संस्करणं यथा यथा भवन्तः दबावन्ति तथा धड़स्य परिभ्रमणं योजयति, यत् भवतः तिर्यक् चुनौतीं ददाति तथा च घूर्णनशक्तिं सुधारयति।
  • केटलबेलः प्रतिरोधपट्टिकायुक्तः एकबाहुतलप्रेसः : अस्मिन् भिन्नतायां केटलबेल् इत्यनेन सह प्रतिरोधपट्टिकायाः ​​उपयोगः भवति, कठिनतायाः अतिरिक्तस्तरं योजयित्वा स्थिरतां नियन्त्रणं च सुधारयितुम् सहायकं भवति

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल एक बाहु तल प्रेस?

  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः केटलबेल् वन आर्म फ्लोर प्रेस इत्यस्य समानान् मांसपेशीसमूहान् अपि लक्ष्यं करोति । ते कोर-शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कुर्वन्ति, यत् केटलबेल-व्यायामस्य समये समुचितरूपं संतुलनं च निर्वाहयितुम् महत्त्वपूर्णम् अस्ति ।
  • केटलबेल् स्विंग् : एषः व्यायामः केटलबेल् वन आर्म फ्लोर प्रेस इत्यस्य पूरकः भवति यत् पश्चशृङ्खलास्नायुषु लक्ष्यं कृत्वा ग्लूट्स्, हैमस्ट्रिंग्स्, पृष्ठस्य अधःभागः च सन्ति एतेषां मांसपेशिनां सुदृढीकरणेन तलप्रेसस्य कृते आवश्यकशक्तिं स्थिरतां च सुधारयितुम् साहाय्यं कर्तुं शक्यते, यस्य परिणामेण अधिकं प्रभावी सन्तुलितं च पूर्णशरीरस्य व्यायामः भवति

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल एक बाहु तल प्रेस

  • एकः बाहुः केटलबेल् फ्लोर प्रेस
  • केटलबेल् इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • एकल बाहु केटलबेल वक्षः व्यायाम
  • वक्षःस्थलस्य कृते केटलबेल् फ्लोर प्रेस
  • एकहस्तः केटलबेल् फ्लोर प्रेस
  • वक्षःस्थलस्य कृते केटलबेल् व्यायामः
  • केटलबेल एक बाहु वक्षः प्रेस
  • केटलबेल् इत्यनेन वक्षःस्थलस्य दृढीकरणं
  • एकल बाहु तल प्रेस केटलबेल कसरत
  • एक बाहु केटलबेल तल वक्षः प्रेस