Thumbnail for the video of exercise: केटलबेल गहन पुश-अप

केटलबेल गहन पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMansabalang
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल गहन पुश-अप

केटलबेल् डीप पुश-अपः एकः चुनौतीपूर्णः उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, बाहून् च लक्ष्यं कृत्वा बलं, स्थिरतां, लचीलतां च वर्धयति एषः व्यायामः मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं तीव्रं व्यायामं इच्छन्ति। मांसपेशीनां स्वरं वर्धयितुं, समग्रशरीरस्य शक्तिं वर्धयितुं, शरीरस्य संतुलनं समन्वयं च सुधारयितुम् एतत् व्यायामं स्वदिनचर्यायां समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल गहन पुश-अप

  • मानकपुश-अपरूपेण स्वं स्थापयन्तु, परन्तु तलस्य उपरि समतलतायाः स्थाने केटलबेलस्य हस्तकं गृहीत्वा हस्तौ स्थापयन्तु ।
  • कोणौ मोचयित्वा शरीरं ऋजुं कृत्वा शरीरं केटलबेलं प्रति अवनमयतु यावत् वक्षःस्थलं केटलबेलं प्रायः स्पृशति
  • दृढं कोरं धारयन् शरीरं ऋजुं कृत्वा बाहून् ऋजुं कृत्वा शरीरं पुनः उपरि धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे भवतः रूपं सम्यक् स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት केटलबेल गहन पुश-अप

  • **Engage Your Core:** एकः सामान्यः त्रुटिः व्यायामस्य समये कोरं नियोजयितुं उपेक्षा भवति। सम्पूर्णे गतिषु स्थिरतां स्थापयितुं स्वस्य पेटं कठिनं कुर्वन्तु तथा च ग्लूट्स् निपीडयन्तु। एतेन न केवलं भवतः पृष्ठभागस्य रक्षणं भविष्यति अपितु व्यायामस्य प्रभावः अपि वर्धते ।
  • **नियन्त्रितगतिः:** पुश-अपस्य त्वरिततां परिहरन्तु। नियन्त्रितरूपेण शरीरं यावत् वक्षःस्थलं केटलबेल्स् इत्यस्य उपरि एव न भवति तावत् अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । द्रुतगतिः, झटकायुक्तः गतिः दुर्बलरूपं, सम्भाव्यं चोटं च जनयितुं शक्नोति ।
  • **कोहनीज्वलनं परिहरन्तु:** अन्यः सामान्यः त्रुटिः कोहनीः पार्श्वयोः बहिः ज्वालामुखीकरणं भवति। स्थापय

केटलबेल गहन पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल गहन पुश-अप?

आम्, आरम्भकाः केटलबेल् डीप पुश-अप व्यायामं कर्तुं शक्नुवन्ति, परन्तु एतत् ज्ञातव्यं यत् एतत् अधिकं उन्नतं चालनम् अस्ति। अस्य कृते ऊर्ध्वशरीरस्य बलस्य, संतुलनस्य, समन्वयस्य च उत्तमस्तरस्य आवश्यकता भवति । आरम्भकानां कृते स्वस्य शक्तिं निर्मातुं मूलभूतव्यायामैः आरभ्य क्रमेण केटलबेल् डीप पुश-अप इत्यादिषु अधिकजटिलव्यायामेषु कार्यं कर्तव्यम्। चोटं परिहरितुं सम्यक् रूपं, तकनीकं च ज्ञातुं अपि अत्यावश्यकम्। यदि भवान् आरम्भकः अस्ति तर्हि प्रशिक्षकस्य निरीक्षणे एतत् अभ्यासं प्रयतितुं इच्छति।

የቀሪቶች ክርትናዎች ምንነት केटलबेल गहन पुश-अप?

  • केटलबेल् एकहस्तः पुश-अपः : अस्मिन् विविधतायां भवन्तः एकं हस्तं केटलबेलस्य उपरि अपरं हस्तं भूमौ स्थापयन्ति, यत् भवतः मांसपेशिनां लक्ष्यं भिन्नरूपेण करोति, भवतः संतुलनं च चुनौतीं ददाति
  • पङ्क्तिसहितं केटलबेल् पुश-अप : प्रत्येकं पुश-अपस्य अनन्तरं भवन्तः एकेन हस्तेन पङ्क्तिं कुर्वन्ति, व्यायामस्य तीव्रताम् वर्धयन्ति, पृष्ठस्य मांसपेशिनां लक्ष्यं च कुर्वन्ति
  • केटलबेल् पुश-अप विद ए डेडलिफ्ट् : एतत् भिन्नता पुश-अपं डेडलिफ्ट् इत्यनेन सह संयोजयति, पूर्णशरीरस्य वर्कआउट् प्रदाति ।
  • Decline Kettlebell Push-Up: अस्य विविधतायाः कृते भवन्तः पादौ उन्नतमञ्चे स्थापयन्ति, हस्तौ च केटलबेलेषु स्थापयन्ति, येन कठिनता वर्धते, वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं तीव्ररूपेण लक्ष्यं भवति

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल गहन पुश-अप?

  • केटलबेल् स्विंग् : एषा गतिः केटलबेल् डीप पुश-अप इत्यस्य पूरकं भवति, यत् पश्चशृङ्खला मांसपेशीषु कार्यं करोति, यत्र हैमस्ट्रिंग्, ग्लूट्स् च सन्ति, पुश-अप इत्यनेन सह मिलित्वा पूर्णशरीरस्य वर्कआउट् निर्मान्ति
  • तख्ता : तख्ताव्यायामः केटलबेल् डीप पुश-अपस्य पूरकः भवति, येन कोर-मांसपेशीः सुदृढाः भवन्ति, ये पुश-अप-काले समुचितरूपं निर्वाहयितुम्, समग्रशरीरस्य शक्तिं स्थिरतां च सुदृढं कर्तुं अत्यावश्यकाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल गहन पुश-अप

  • केटलबेल वक्षःस्थलस्य कसरतम्
  • केटलबेलेन सह गहनं पुश-अप
  • केटलबेल पुश-अप व्यायाम
  • केटलबेलेन वक्षःस्थलस्य दृढीकरणं
  • वक्षःस्थलस्य कृते केटलबेल् वर्कआउट्
  • केटलबेल् इत्यनेन सह तीव्रं वक्षःस्थलस्य व्यायामः
  • केटलबेल पुश-अप तकनीक
  • वक्षःस्थलस्य मांसपेशीनां कृते केटलबेल् व्यायामः
  • उन्नत केटलबेल पुश-अप
  • केटलबेल् इत्यनेन सह गभीरं वक्षःस्थलस्य व्यायामः।