Thumbnail for the video of exercise: केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMansabalang
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

केटलबेल् बॉटम् अप वन आर्म बेन्च प्रेसः एकः चुनौतीपूर्णः व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, कोरं च लक्ष्यं करोति, तथैव पकडबलं स्थिरतां च सुदृढं करोति एषः व्यायामः मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शः अस्ति ये स्वस्य शक्ति-प्रशिक्षण-दिनचर्यायां परिवर्तनं कर्तुं समग्रशरीर-नियन्त्रणं वर्धयितुं च इच्छन्ति व्यक्तिः शरीरस्य उपरितनशक्तिं वर्धयितुं, संतुलनं समन्वयं च सुधारयितुम्, स्वस्य आहारपद्धत्या कार्यात्मकप्रशिक्षणस्य एकं तत्त्वं योजयितुं च अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

  • पादौ भूमौ समतलं, पृष्ठं पीठिकायां निपीडितं, बाहुं ऋजुं प्रसारितं च सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः केटलबेलं यावत् केटलबेलः भवतः वक्षःसमीपे न भवति तावत् यावत् कोणं मोचयित्वा अधः स्थापयन्तु, सम्पूर्णे गतिषु केटलबेलस्य तलभागः उपरिमुखः भवतु इति सुनिश्चितं कुर्वन्तु
  • एकदा केटलबेल् भवतः वक्षःस्थलस्य समीपे भवति तदा बाहुं ऋजुं कृत्वा पुनः आरम्भस्थानं यावत् निपीडयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु, ततः परं बाहुं प्रति गत्वा पुनः प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

  • क्रमिकप्रगतिः : एकः सामान्यः त्रुटिः अस्ति यत् अतिभारं अतिशीघ्रं उत्थापयितुं प्रयत्नः भवति। हल्केन केटलबेल् इत्यनेन आरभ्य क्रमेण भारं वर्धयन्तु यथा यथा भवतः बलं स्थिरता च सुधरति। एतेन भवन्तः चोटं परिहरन्ति, व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं भविष्यति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : व्यायामं कुर्वन् स्वस्य कोरं संलग्नं कुर्वन्तु। एतेन स्थिरतां स्थापयितुं, भवतः संतुलनं सुदृढं भविष्यति, पृष्ठे अनुचितं तनावः न भवति ।
  • नियन्त्रितगतिः : द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु । अपि तु मन्दं, नियन्त्रितं उत्थापनं, अधः च ध्यानं दत्तव्यम् । एतेन न केवलं व्यायामस्य प्रभावः वर्धते अपितु चोटस्य जोखिमः अपि न्यूनीकरोति ।
  • बाहुं सीधां स्थापयतु : अन्यः सामान्यः त्रुटिः

केटलबेल् बॉटम अप वन आर्म बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल् बॉटम अप वन आर्म बेंच प्रेस?

आम्, आरम्भकाः Kettlebell Bottom Up One Arm Bench Press अभ्यासं कर्तुं शक्नुवन्ति, परन्तु तेषां कृते हल्केन भारेन आरम्भः करणीयः यत् ते समुचितरूपं नियन्त्रणं च निर्वाहयितुं शक्नुवन्ति इति सुनिश्चितं भवति। अस्मिन् व्यायामे कटिबन्धस्य स्कन्धस्य च स्थिरतायाः उत्तमं परिमाणं आवश्यकं भवति, अतः चोटं परिहरितुं क्रमेण प्रगतिः महत्त्वपूर्णा अस्ति । व्यायामस्य माध्यमेन व्यक्तिगतप्रशिक्षकः अथवा फिटनेसव्यावसायिकः भवन्तं मार्गदर्शनं कर्तुं अपि अत्यन्तं अनुशंसितं यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት केटलबेल् बॉटम अप वन आर्म बेंच प्रेस?

  • Kettlebell Bottom Up Alternating Arm Bench Press: अस्मिन् संस्करणे, भवान् प्रत्येकं बाहुना सह kettlebell दबावनं क्रमेण करोति, यत् भवतः समन्वयं संतुलनं च सुधारयितुम् सहायकं भवति।
  • Incline Kettlebell Bottom Up One Arm Bench Press: एतत् परिवर्तनं झुकावपीठे क्रियते, यत् वक्षःस्थलस्य मांसपेशिनां उपरितनभागं स्कन्धं च अधिकं गहनतया लक्ष्यं करोति
  • Decline Kettlebell Bottom Up One Arm Bench Press: एतत् संस्करणं decline bench इत्यत्र क्रियते तथा च मुख्यतया वक्षःस्थलस्य मांसपेशिनां निम्नभागं लक्ष्यं करोति।
  • Kettlebell Bottom Up One Arm Bench Press with Leg Lift: अस्मिन् भिन्नतायां, भवान् kettlebell दबावन् एकं पादं तलतः उत्थापयति, यत् भवतः कोरस्थिरतायाः संतुलनस्य च अतिरिक्तं चुनौतीं योजयति।

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल् बॉटम अप वन आर्म बेंच प्रेस?

  • केटलबेल् स्विंग् : एषः पूर्णशरीरस्य व्यायामः अस्ति यः न केवलं भवतः बाहून् दृढं करोति, अपितु भवतः कोरं, अधोशरीरं च सुदृढं करोति । इदं शरीरस्य उपरितन-निम्न-शरीरस्य शक्ति-प्रशिक्षणस्य संतुलनं प्रदातुं केटलबेल्-बोटम्-अप-वन-आर्म-बेन्च-प्रेस्-इत्यस्य पूरकं भवति ।
  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति । ते केटलबेल् बोटम् अप वन आर्म बेन्च प्रेसस्य पूरकं भवन्ति भिन्नप्रकारस्य प्रतिरोधं प्रदातुं तथा च उपकरणस्य आवश्यकतां विना कुत्रापि कर्तुं शक्यते।

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल् बॉटम अप वन आर्म बेंच प्रेस

  • केटलबेल छाती कसरत
  • केटलबेल् इत्यनेन सह एकः बाहुः बेन्च् प्रेसः
  • केटलबेल तलतः उपरि व्यायामः
  • केटलबेल् इत्यनेन सह वक्षःस्थलबलप्रशिक्षणम्
  • वक्षःस्थलस्य मांसपेशिनां कृते केटलबेल् वर्कआउट्
  • एकल बाहु केटलबेल बेंच प्रेस
  • वक्षःस्थलस्य कृते केटलबेल् व्यायामः
  • Bottom Up केटलबेल प्रेस
  • एक बाहु केटलबेल वक्षः व्यायाम
  • वक्षःस्थलस्य मांसपेशिनां कृते केटलबेल् बेन्च प्रेस