Thumbnail for the video of exercise: केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትMansabalang
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

केटलबेल् अल्टरनेटिंग् प्रेस ऑन फ्लोर इति शक्तिनिर्माणव्यायामः अस्ति यः स्कन्धाः, बाहूः, कोरः च सहितं बहुषु मांसपेशीसमूहान् लक्ष्यं करोति । इदं बहुमुखी व्यायामं फिटनेस-नौसिखियानां तथा अनुभविनां क्रीडकानां कृते उपयुक्तम् अस्ति ये शरीरस्य उपरितन-शक्तिं स्थिरतां च सुधारयितुम् इच्छन्ति। मांसपेशीनां स्वरं वर्धयितुं, कार्यबलं सुधारयितुं, उत्तममुद्रां प्रवर्धयितुं च प्रभावीक्षमतायाः कारणात् व्यक्तिः अस्य व्यायामस्य चयनं कर्तुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

  • जानुनि नमन्तु, पादौ भूमौ समतलं कृत्वा केटलबेल्स् स्कन्धस्तरं धारयन्तु।
  • एकं केटलबेलं छतम् प्रति उपरि निपीडयन्तु, अपरं स्कन्धे स्थापयित्वा, बाहुं पूर्णतया प्रसारयन्तु परन्तु कोणं न कुण्डीकृत्य
  • शनैः शनैः उन्नतं केटलबेलं पुनः स्कन्धे अवनयन्तु, अन्यं केटलबेलं च युगपत् छतम् प्रति उपरि निपीडयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् क्रमिकं प्रेस-गतिम् पुनः कुर्वन्तु, सम्पूर्णे व्यायामे पृष्ठं तलस्य उपरि समतलं भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

  • त्वरितम् परिहरन्तु : जनाः यत् सामान्यं त्रुटिं कुर्वन्ति तत् आन्दोलनेषु त्वरितम् । एतेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । तस्य स्थाने मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यं, प्रेसस्य उपरिभागे स्वस्य बाहुं पूर्णतया विस्तारयितुं सावधानं कुर्वन्तु तथा च केटलबेलं नियन्त्रणेन पुनः अधः अधः कुर्वन्तु
  • समुचितभारस्य प्रयोगः : अतिभारयुक्तस्य केटलबेलस्य उपयोगेन तनावः वा चोटः वा भवितुम् अर्हति । लटकं प्राप्तुं लघुतरभारेन आरभत

केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर?

आम्, आरम्भकाः Kettlebell Alternating Press on Floor इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । अभ्यासः सम्यक् क्रियते इति सुनिश्चित्य प्रथमं प्रशिक्षकः अनुभवी व्यक्तिः वा पर्यवेक्षणं करोति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि नूतनव्यायामस्य, आरम्भकाः शनैः आरभन्ते, क्रमेण पुनरावृत्तयः, भारं च वर्धयन्तु यथा यथा तेषां शक्तिः सहनशक्तिः च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर?

  • केटलबेल् डबल आर्म फ्लोर प्रेस: ​​अस्मिन् भिन्नतायां भवन्तः तलतः एकस्मिन् समये द्वौ केटलबेलौ दबातुम् आवश्यकं भवति, वर्धितायाः तीव्रतायै एकत्रैव द्वयोः बाहुयोः लक्ष्यं कृत्वा।
  • सेतुसहितं केटलबेल् तलप्रेसः : एषा भिन्नता तलप्रेस् मध्ये ग्लूट् सेतुः योजयति, केटलबेलं दबावन् निम्नशरीरं कोरं च संलग्नं करोति ।
  • केटलबेल् फ्लोर प्रेस विथ लेग रेज: अस्मिन् भिन्नतायां, भवान् प्रत्येकं प्रेसेन सह लेग् रेइस् समावेशयति, व्यायामे कोरं सुदृढीकरणतत्त्वं योजयति।
  • Kettlebell Floor Press to Sit-up: एषा भिन्नता फ्लोरप्रेसस्य सिट-अपस्य च संयोजनं करोति, यत् भवतः कोरस्य उपरितनशरीरस्य च शक्तिं एकत्रैव चुनौतीं ददाति।

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर?

  • पुश-अपः : पुश-अपः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च सुदृढं कर्तुं साहाय्यं करोति, ये केटलबेल् अल्टरनेटिंग् प्रेस ऑन फ्लोर इत्यस्य समये नियोजिताः एव मांसपेशीसमूहाः सन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः वर्धते
  • तुर्की गेट-अप्स: एषः पूर्णशरीरस्य व्यायामः कोरस्थिरतां, स्कन्धस्य शक्तिं, गतिशीलतां च वर्धयति, ये सर्वे केटलबेल् अल्टरनेटिंग् प्रेस ऑन फ्लोर इत्यस्य समये संतुलनं नियन्त्रणं च निर्वाहयितुम् महत्त्वपूर्णाः सन्ति।

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल् अल्टरनेटिंग प्रेस ऑन फ्लोर

  • केटलबेल वक्षःस्थलस्य कसरतम्
  • पर्यायी केटलबेल प्रेस
  • केटलबेल् इत्यनेन सह तलव्यायामः
  • वक्षःस्थलस्य कृते केटलबेल् वर्कआउट्
  • केटलबेल बारी-बारी सँ तल प्रेस
  • वक्षःस्थलं लक्ष्यं कृत्वा केटलबेल् व्यायामाः
  • केटलबेल प्रेस अभ्यास
  • केटलबेल् तलस्य उपरि व्यायामं करोति
  • वक्षःस्थलस्य मांसपेशीनां कृते केटलबेल् प्रशिक्षणम्
  • केटलबेल् इत्यनेन सह क्रमेण प्रेस चेस्ट वर्कआउट्