Thumbnail for the video of exercise: केटलबेल वैकल्पिक लटकन स्वच्छ

केटलबेल वैकल्पिक लटकन स्वच्छ

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትMansabalang
የመጀምሪ ምልከታትBiceps Brachii, Brachialis, Brachioradialis
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केटलबेल वैकल्पिक लटकन स्वच्छ

केटलबेल् अल्टरनेटिंग् हैङ्ग क्लीन् एकः गतिशीलः, पूर्णशरीरस्य व्यायामः अस्ति यः स्कन्धाः, बाहूः, पृष्ठं, पादौ च सहितं बहुषु मांसपेशीसमूहान् लक्ष्यं करोति एषः व्यायामः आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तः अस्ति, यतः केटलबेल-भारस्य समायोजनेन विविध-सुष्ठुता-स्तरस्य अनुकूलनं कर्तुं शक्यते जनाः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति यतः एतत् न केवलं मांसपेशिनां सुदृढीकरणं, टोनीकरणं च करोति, अपितु समन्वयं, शक्तिं, सहनशक्तिं च वर्धयति

አስተያየት ወይም: በተጨነው እርምጃ केटलबेल वैकल्पिक लटकन स्वच्छ

  • जानुभ्यां नमयित्वा नितम्बयोः कपाटं कृत्वा एकेन हस्तेन केटलबेलं ग्रहीतुं पृष्ठं ऋजुं कृत्वा कोरं नियोजितं कुर्वन्तु ।
  • द्रुतगत्या नितम्बजानुविस्तारं कृत्वा केटलबेलं स्कन्धपर्यन्तं आकर्षयन्तु, ततः शीघ्रं कटिबन्धं परिभ्रमन्तु, अतः केटलबेल् लम्बनस्थानात् अग्रभुजस्य बहिः आश्रित्य गच्छति
  • केटलबेलं पुनः अधः पादयोः मध्ये अधः कृत्वा हस्तौ परिवर्त्य अन्येन बाहुना पुनः गतिं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते बाहून् क्रमेण स्थापयन्तु, भवतः गतिः नियन्त्रिता भवति तथा च भवतः रूपं सम्पूर्णे अभ्यासे सम्यक् तिष्ठति इति सुनिश्चितं कुर्वन्तु

በትኩርቱ መስራት केटलबेल वैकल्पिक लटकन स्वच्छ

  • **समीचीनं वजनं चिनोतु**: एकः सामान्यः त्रुटिः केटलबेल् इत्यस्य उपयोगः अस्ति यत् अत्यधिकं भारी भवति। एतेन दुर्बलरूपं सम्भाव्यं चोटं च भवितुम् अर्हति । लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते।
  • **Warm Up Beforehand**: वर्कआउट् आरभ्यतुं पूर्वं स्वशरीरं सम्यक् तापयितुं सुनिश्चितं कुर्वन्तु। अस्मिन् कतिपयानि निमेषाणि लघुहृदयस्य, तदनन्तरं केचन गतिशीलाः खिन्नताः अपि भवितुं शक्नुवन्ति । एतेन चोटं निवारयितुं भवतः व्यायामः अधिकं प्रभावी भविष्यति।
  • **आन्दोलनस्य त्वरिततां परिहरन्तु**:

केटलबेल वैकल्पिक लटकन स्वच्छ ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केटलबेल वैकल्पिक लटकन स्वच्छ?

आम्, आरम्भकाः केटलबेल् अल्टरनेटिंग् हैङ्ग क्लीन् व्यायामं कर्तुं शक्नुवन्ति, परन्तु सम्यक् रूपं सुनिश्चित्य चोटं निवारयितुं हल्केन केटलबेल् इत्यनेन आरम्भं कर्तुं अनुशंसितम्। इदमपि लाभप्रदं भवति यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं कर्तुं प्रारम्भे प्रक्रियायाः माध्यमेन प्रशिक्षकः अनुभवी व्यक्तिः वा मार्गदर्शनं करोति। स्मर्यतां यत् कस्यापि व्यायामस्य कुञ्जी विशेषतः आरम्भकानां कृते मन्दं आरभ्य क्रमेण तीव्रताम् वर्धयितुं यथा यथा भवतः शक्तिः कौशलं च सुधरति।

የቀሪቶች ክርትናዎች ምንነት केटलबेल वैकल्पिक लटकन स्वच्छ?

  • केटलबेल् लम्बयन्तु स्वच्छं कृत्वा दबावन्तु : अस्मिन् भिन्नतायां केटलबेलं स्कन्धे आनयित्वा भवन्तः तत् शिरसि दबावन्ति, स्वस्य अधोभागस्य उपरितनशरीरस्य च कार्यं कुर्वन्ति।
  • डबल केटलबेल् हैङ्ग क्लीन् : अस्य विविधतायाः कृते भवान् एकस्य स्थाने द्वौ केटलबेलौ उपयुङ्क्ते, येन तीव्रता वर्धते अधिकानि मांसपेशिनि च संलग्नाः भवन्ति ।
  • केटलबेल् हैङ्ग क्लीन् एण्ड् स्क्वाट् : एषा भिन्नता स्वच्छस्य अनन्तरं स्क्वाट्-गतिम् अयच्छति, येन वर्कआउट्-जटिलता वर्धते, नियोजितानां मांसपेशिनां संख्या च वर्धते
  • केटलबेल् हैङ्ग क्लीन् एण्ड् जर्क: अस्मिन् भिन्नतायां क्लीन् इत्यस्य अनन्तरं झर्क-गतिः भवति, यस्य कृते अधिका शक्तिः समन्वयः च आवश्यकः भवति, तथा च शरीरस्य अधः ऊर्ध्वं च कार्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች केटलबेल वैकल्पिक लटकन स्वच्छ?

  • अग्रे स्क्वाट्स् : अग्रे स्क्वाट्स् लाभप्रदाः सन्ति यतः ते केटलबेल् अल्टरनेटिंग हैङ्ग क्लीन् इत्यस्य समानानि निम्नशरीरस्य मांसपेशिनां कोरस्य च लक्ष्यं कुर्वन्ति, येन भवतः शक्तिः स्थिरता च सुधरति, यत् हैङ्ग क्लीन् इत्यस्य समये समुचितरूपं निर्वाहयितुम् आवश्यकम् अस्ति।
  • पुश प्रेस : पुश प्रेस एकः पूरकव्यायामः अस्ति यतः एतत् स्कन्धस्य बाहुस्य च मांसपेशिषु कार्यं करोति, येषां उपयोगः केटलबेल् अल्टरनेटिंग् हैङ्ग क्लीन् इत्यत्र अपि भवति एषः अभ्यासः भवतः उपरि उत्थापनस्य शक्तिं स्थिरतां च सुधारयितुम् अपि सहायकः भवति, यत् केटलबेल् अल्टरनेटिंग् हैङ्ग क्लीन् इत्यस्य स्वच्छस्य प्रेस-चरणस्य च सहायतां करोति ।

ለጋብቻ ተምሳሌ መሐጋዎች केटलबेल वैकल्पिक लटकन स्वच्छ

  • अग्रभुजानां कृते केटलबेल् वर्कआउट्
  • Alternating Hang Clean व्यायामः
  • केटलबेल अग्रभुज सुदृढीकरण
  • Kettlebell Alternating Hang स्वच्छ पाठ्यक्रम
  • Kettlebell Alternating Hang Clean कथं करणीयम्
  • बाहुस्नायुषु केटलबेल् व्यायामाः
  • केटलबेल प्रशिक्षण तकनीक
  • केटलबेल् इत्यनेन सह अग्रभुजस्य वर्कआउट्
  • केटलबेल् इत्यनेन सह क्रमेण हैङ्ग क्लीन्
  • केटलबेल वर्कआउट रूटीन