Thumbnail for the video of exercise: सममितीय छाती निचोड़

सममितीय छाती निचोड़

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት सममितीय छाती निचोड़

सममितीय वक्षः निचोडः वक्षःस्थलस्य मांसपेशिनां, विशेषतः वक्षःस्थलस्य च लक्ष्यं कृत्वा मांसपेशीनां स्वरं परिभाषां च वर्धयितुं विनिर्मितः शक्तिनिर्माणव्यायामः अस्ति सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते आदर्शः, एतत् कस्यापि उपरितन-शरीर-व्यायाम-पद्धतेः सम्यक् परिवर्तनम् अस्ति, यतः अस्य कृते कोऽपि उपकरणस्य आवश्यकता नास्ति तथा च कुत्रापि कर्तुं शक्यते जनाः वक्षःस्थलस्य शक्तिं स्थिरतां च सुधारयितुम्, मुद्रां वर्धयितुं, समग्रशरीरस्य उपरितन-सुष्ठुतायाः समर्थनार्थं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ सममितीय छाती निचोड़

  • यथाशक्ति तालुकौ निपीड्य वक्षःस्थलस्नायुषु तनावः उत्पद्यते ।
  • एतत् निपीडनं प्रायः १० तः १५ सेकेण्ड् यावत् धारयन्तु, सम्पूर्णे तनावं धारयन्तु ।
  • मन्दं निपीडनं मुक्तं कुर्वन्तु, ततः कतिपयसेकेण्ड् यावत् विश्रामं कुर्वन्तु।
  • एतत् व्यायामं १० तः १५ वारं यावत् पुनः कुर्वन्तु, अथवा यथा भवतः प्रशिक्षकेन शारीरिकचिकित्सकेन वा अनुशंसितम्।

በትኩርቱ መስራት सममितीय छाती निचोड़

  • **नियन्त्रितगतिः**: यथासम्भवं हस्ततलयोः एकत्र धक्कायन्तु, दबावं नित्यं स्थापयन्तु। गतिः नियन्त्रिता स्थिरा च भवेत्। झटका वा द्रुतगतिः वा परिहरन्तु, यतः एते मांसपेशीनां तनावं जनयितुं शक्नुवन्ति तथा च वक्षःस्थलस्नायुषु प्रभावीरूपेण लक्ष्यं न करिष्यन्ति ।
  • **श्वासप्रविधिः**: अस्मिन् व्यायामे सम्यक् श्वसनं महत्त्वपूर्णम् अस्ति। तालयोः निपीड्य निःश्वासं विमोचय च । श्वसनं धारयित्वा चक्करः उत्पद्येत, मांसपेशीः पूर्णतया कार्यं कर्तुं न शक्नुवन्ति ।
  • **अवधि**: निचोड़ं प्रायः १०-१५ सेकेण्ड् यावत् धारयन्तु ततः समानकालं यावत् मुक्तं कुर्वन्तु।

सममितीय छाती निचोड़ ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ सममितीय छाती निचोड़?

आम्, आरम्भकाः निश्चितरूपेण Isometric Chest Squeeze व्यायामं कर्तुं शक्नुवन्ति। इदं सरलं प्रभावी च व्यायामं यत् वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति। तथापि, यथा कस्यापि व्यायामस्य, चोटं निवारयितुं समुचितरूपस्य, तकनीकस्य च उपयोगः महत्त्वपूर्णः अस्ति । लघुतरप्रतिरोधेन वा दबावेन वा आरभ्य क्रमेण वर्धयितुं अपि अनुशंसितम् यथा यथा भवतः शक्तिः सुधरति। यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं कथं कर्तव्यम् इति तर्हि फिटनेस-व्यावसायिकात् मार्गदर्शनं प्राप्तुं सहायकं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት सममितीय छाती निचोड़?

  • तख्तास्थितौ सममितीयवक्षःस्थलनिपीडनम् : अस्मिन् भिन्नतायां वक्षःस्थलनिपीडनं कुर्वन् भवन्तः फलकस्थितिं धारयन्ति, यत् भवतः कोरस्नायुषु अपि संलग्नं करिष्यति
  • प्रतिरोधपट्टिकाभिः सह सममितीयवक्षः निचोड़ः : अस्मिन् भिन्नतायां प्रतिरोधपट्टिकानां उपयोगः भवति, यत् व्यायामस्य तीव्रताम् वर्धयितुं भिन्न-भिन्न-मांसपेशी-समूहान् लक्ष्यं कर्तुं च सहायकं भवितुम् अर्हति
  • डम्बल-सहितं सममितीय-वक्षः-निपीडनम् : अस्मिन् भिन्नतायां वक्षःस्थल-निचोडनं कुर्वन् डम्बल-हस्तेषु धारयितुं आवश्यकं भवति, यत् प्रतिरोधं वर्धयितुं भवतः मांसपेशिनां कृते अधिकं चुनौतीं दातुं च सहायकं भवितुम् अर्हति
  • स्थिरताकन्दुकस्य उपरि सममितीयवक्षः निचोड़ः : अस्मिन् भिन्नतायां स्थिरताकन्दुकस्य उपरि संतुलनं कुर्वन् वक्षःस्थलनिपीडनं करणीयम्, यत् भवतः संतुलनं स्थिरतां च सुधारयितुम्, तथैव भवतः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं कर्तुं च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች सममितीय छाती निचोड़?

  • डम्बल मक्षिकाः : एते महान् पूरकाः सन्ति यतः ते वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भिन्नकोणात् कुर्वन्ति, येन समग्रवक्षःस्थलस्य शक्तिः लचीलतां च वर्धयितुं साहाय्यं भवति, यत् सममितीयवक्षःस्थलस्य निचोडस्य प्रभावशीलतां सुधारयितुम् लाभप्रदम् अस्ति
  • Pec deck machine exercises: एषः अभ्यासः Isometric Chest Squeeze इत्यस्य पूरकः अस्ति यतोहि एषः वक्षःस्थलस्य मांसपेशिनां पृथक्करणं करोति, Isometric Chest Squeeze इत्यस्मात् प्राप्तं शक्तिं सहनशक्तिं च वर्धयति, तथा च वक्षःस्थलस्य मांसपेशिषु संतुलनं समरूपतां च निर्वाहयितुं साहाय्यं करोति

ለጋብቻ ተምሳሌ መሐጋዎች सममितीय छाती निचोड़

  • सममितीय छाती निचोड़ कसरत
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते सममितव्यायामाः
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • नो-उपकरण वक्षः व्यायाम
  • शरीर के वजन सममितीय छाती निचोड़
  • गृहे सममितीय वक्षःस्थलस्य कसरतम्
  • वक्षःस्थलस्य मांसपेशीनां टोनिङ्गस्य व्यायामाः
  • शरीरभार वक्षः निचोड़ व्यायाम
  • सममितीय वक्षः निचोड़ तकनीक