Thumbnail for the video of exercise: झुकाव पुश-अप

झुकाव पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት झुकाव पुश-अप

Incline Push-Up इति बहुमुखी उपरितनशरीरस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति तथा च स्थिरतायै कोरं अपि संलग्नं करोति । इदं आरम्भकानां कृते अथवा सीमितशरीरस्य उपरितनशक्तियुक्तानां कृते आदर्शम् अस्ति, यतः इदं मानकपुश-अपस्य अपेक्षया न्यूनं आग्रही अस्ति, तथापि अद्यापि महत्त्वपूर्णं बलनिर्माणलाभान् प्रदाति। व्यक्तिः स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, मुद्रां सुधारयितुम्, क्रमेण अधिकचुनौत्यपूर्णपुश-अप-विविधतां यावत् निर्मातुं च अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ झुकाव पुश-अप

  • यत्र शरीरं किञ्चित् प्रवणं भवति तत्र दूरं स्थित्वा पादौ भूमौ कृत्वा शिरःतः पार्ष्णिपर्यन्तं ऋजुं शरीरं स्थापयतु ।
  • कोणं नमयित्वा शरीरं ऋजुं कृत्वा कोरं नियोजितं कृत्वा पीठिकां प्रति शरीरं अवनमयतु ।
  • यावत् बाहू पूर्णतया विस्तारिता न भवन्ति तावत् पीठिकातः शरीरं दूरं धक्कायन्तु, परन्तु कोणौ कुण्डलं न कृत्वा ।
  • प्रत्येकं पुनरावृत्तौ सम्यक् रूपं स्थापयितुं सुनिश्चित्य स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु ।

በትኩርቱ መስራት झुकाव पुश-अप

  • शरीरस्य संरेखणम् : सुनिश्चितं कुर्वन्तु यत् भवतः शरीरं भवतः शिरःतः पार्ष्णिपर्यन्तं सीधारेखां निर्माति। नितम्बस्य क्षीणीकरणं वा उपरि पदयात्रा वा परिहरन्तु, यतः एतेन पृष्ठस्य अधः तनावः भवितुम् अर्हति । सम्यक् संरेखणं स्थापयितुं स्वस्य कोरं संलग्नं कुर्वन्तु तथा च स्वस्य ग्लूट्स् निपीडयन्तु।
  • नियन्त्रितगतिः : स्वस्य प्रतिनिधिषु त्वरिततां परिहरन्तु। यावत् वक्षःस्थलं पीठिकां वा मञ्चं वा प्रायः न स्पृशति तावत् नियन्त्रितरूपेण शरीरं अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । एतेन भवन्तः स्वस्नायुषु प्रभावीरूपेण संलग्नाः भवन्ति, गतिं न अवलम्बन्ते इति सुनिश्चितं भविष्यति ।
  • गतिस्य पूर्णपरिधिः : व्यायामात् अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवन्तः गतिस्य पूर्णपरिधिं गच्छन्ति। यावत् वक्षःस्थलं मञ्चं प्रायः स्पृशति तावत् शरीरं अवनय्य...

झुकाव पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ झुकाव पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण झुकावपुश-अप-व्यायामं कर्तुं शक्नुवन्ति। वस्तुतः आरम्भकानां कृते अनुशंसितं यतः एतत् मानकपुश-अप इत्यस्मात् न्यूनं श्रमसाध्यं भवति । झुकावपुश-अपः समानान् मांसपेशीन् लक्ष्यं करोति परन्तु न्यूनशक्तिः आवश्यकी भवति, येन फिटनेस अथवा शक्तिप्रशिक्षणं नूतनानां कृते महत् आरम्भबिन्दुः भवति चोटं निवारयितुं समुचितरूपं सुनिश्चितं कर्तुं सर्वदा महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት झुकाव पुश-अप?

  • Wide Grip Incline Push-Up: अस्मिन् भिन्नतायां भवन्तः झुकावपृष्ठे स्कन्धविस्तारात् विस्तृततरं हस्तं स्थापयन्ति, स्वस्य वक्षःस्थलस्य मांसपेशिनां अधिकं तीव्रतापूर्वकं लक्ष्यं कुर्वन्ति
  • Close Grip Incline Push-Up: अस्मिन् भिन्नतायां झुकावपृष्ठे भवतः हस्तान् निकटतया स्थापयितुं भवति, यत् भवतः त्रिकोष्ठं स्कन्धं च प्रति ध्यानं स्थानान्तरयति
  • एकपदप्रवणपुश-अप : अस्मिन् भिन्नतायां प्रवणतायां पुश-अपं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, यत् भवतः संतुलनं कोर-बलं च चुनौतीं ददाति
  • परिभ्रमणेन सह धक्का-उपरि झुकावः : प्रत्येकं पुश-अपस्य अनन्तरं भवन्तः स्वशरीरं एकपार्श्वे परिभ्रमन्ति, समानं पार्श्वबाहुं छतम् प्रति विस्तारयन्ति । एषा विविधता न केवलं भवतः ऊर्ध्वशरीरं अपितु भवतः तिर्यक्, कोरं च कार्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች झुकाव पुश-अप?

  • डम्बल मक्षिकाः : डम्बल मक्षिकाः वक्षःस्थलस्य मांसपेशिनां पृथक्करणं कृत्वा Incline Push-Ups इत्यस्य पूरकं भवन्ति, येन मांसपेशीनां अतिवृद्धिः वर्धते तथा च समग्रवक्षःस्थलस्य शक्तिः सुधरति
  • ओवरहेड ट्राइसेप् एक्सटेंशन : एषः व्यायामः इन्क्लाइन् पुश-अप इत्यस्य पूरकः भवति यत् त्रिसेप्स् इत्यस्य उपरि ध्यानं दत्तं भवति, यत् पुश-अप इत्यत्र बहुधा प्रयुक्ता मांसपेशी अस्ति, तस्मात् पुश-अप-व्यायामेषु उत्तमप्रदर्शनार्थं एतेषां मांसपेशिनां शक्तिः सहनशक्तिः च वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች झुकाव पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • झुकाव पुश-अप वर्कआउट
  • उपरितनशरीरस्य व्यायामः
  • गृहे वक्षःस्थल कसरत
  • पुश-अप भिन्नताएँ
  • शरीरस्य वजनस्य व्यायामस्य झुकावः
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • शरीरस्य भारस्य पुश-अप-प्रवणता
  • नो-उपकरण वक्षः व्यायाम
  • झुकावपुश-अप-सहितं फिटनेस-दिनचर्या