Thumbnail for the video of exercise: झुकाव पुश-अप

झुकाव पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት झुकाव पुश-अप

Incline Push-up इति शक्तिनिर्माणव्यायामः यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं, अधोशरीरं च संलग्नं करोति इदं आरम्भकानां कृते अथवा सीमितशरीरस्य उपरितनशक्तियुक्तानां कृते आदर्शः व्यायामः अस्ति, यतः प्रवणतायाः स्थितिः शरीरस्य भारस्य परिमाणं न्यूनीकरोति यत् कस्यचित् उत्थापनं कर्तव्यं भवति जनाः शरीरस्य उपरितनशक्तिं निर्मातुं, आसनं सुधारयितुम्, समग्रशरीरस्थिरतां वर्धयितुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ झुकाव पुश-अप

  • पश्चात् गत्वा भवतः पादौ विस्तारयन्तु येन भवतः शरीरं भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां निर्माति, एषा भवतः आरम्भस्थानं भवति।
  • कोणौ नमयित्वा शरीरं ऋजुं कृत्वा कोणौ शरीरस्य समीपे एव स्थापयित्वा पीठिकां प्रति शरीरं अवनमयतु ।
  • बाहून् ऋजुं कृत्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, येन भवन्तः ऋजुशरीररेखां धारयन्ति इति सुनिश्चितं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां गतिं पुनः कुर्वन्तु, सम्पूर्णव्यायामस्य कालखण्डे भवतः कोरं नियोजितं शरीरं च ऋजुं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት झुकाव पुश-अप

  • **शरीरस्य संरेखणं निर्वाहयतु:** एकः सामान्यः त्रुटिः नितम्बस्य लम्बनं वा अति उच्चैः उपरि पदयात्रा वा भवति। भवतः शरीरं भवतः शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखां सम्पूर्णगतिषु निर्मातव्यम् । एतत् संरेखणं निर्वाहयितुं सहायतार्थं स्वस्य कोरं संलग्नं कुर्वन्तु तथा च स्वस्य ग्लूट्स् निपीडयन्तु।
  • **नियन्त्रितगतिः:** कोहनीभ्यां मोचयित्वा वक्षःस्थलं बेन्चं प्रति अधः कुर्वन्तु। अधिकत्रिकोणसङ्गठनार्थं कोणौ शरीरस्य समीपे एव स्थापयन्तु, अथवा वक्षःस्थलं अधिकं लक्ष्यं कर्तुं तान् बहिः ज्वलयन्तु । अतिशीघ्रं अधः पतनं परिहरन्तु; अवनयनचरणं मन्दं नियन्त्रितं च भवेत्।
  • **Full Range of Motion:** यावत् बाहू पूर्णतया विस्तारिता न भवन्ति तावत् यावत् स्वशरीरं बेन्चतः दूरं धक्कायन्तु,

झुकाव पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ झुकाव पुश-अप?

आम्, आरम्भकाः निश्चितरूपेण झुकावपुश-अप-व्यायामं कर्तुं शक्नुवन्ति। वस्तुतः, प्रायः आरम्भकानां कृते अनुशंसितं यतः नियमितपुश-अप इत्यस्मात् न्यूनं श्रमसाध्यं भवति । प्रवणपुश-अपः समानान् मांसान् लक्ष्यं करोति परन्तु सन्धिषु मांसपेशिषु च न्यूनं तनावं ददाति, येन फिटनेस-विषये नवीनानाम् अथवा निम्नशरीरबलयुक्तानां कृते महत् आरम्भबिन्दुः भवति यथा कस्यापि व्यायामस्य विषये, मन्दं आरभ्य सम्यक् रूपं निर्वाहयितुम् ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት झुकाव पुश-अप?

  • क्लोज ग्रिप् इन्क्लाइन् पुश-अप इत्येतत् अन्यत् विविधता अस्ति यत्र हस्ताः एकत्र समीपे एव स्थापिताः भवन्ति, यत्र त्रिकोष्ठेषु, आन्तरिकवक्षःस्थलस्य मांसपेशिषु च अधिकं ध्यानं दत्तं भवति ।
  • एकपदः झुकावपुश-अपः पुश-अप-काले एकं पादं भूमौ उत्थाप्य व्यायामे संतुलन-चुनौत्यं योजयति ।
  • Incline Plyometric Push-Up इत्यस्मिन् उन्नतपृष्ठात् विस्फोटकरूपेण उपरि धक्कानं भवति येन भवतः हस्ताः पृष्ठतः गच्छन्ति, वर्कआउट् मध्ये हृदयं तथा शक्तितत्त्वं योजयन्ति।
  • Incline Spiderman Push-Up इति अधिकं उन्नतं विविधता अस्ति यत्र भवन्तः पुश-अपं कुर्वन् एकं जानुं एकस्मिन् एव पार्श्वे कोहनीम् आनयन्ति, कोरं तिर्यक् च संलग्नं कुर्वन्ति

የቡናማ ተጨባጭ ጨዋታዎች झुकाव पुश-अप?

  • झुकाव डम्बल मक्षिका : एषः व्यायामः भिन्नरूपेण वक्षःस्थलस्य मांसपेशिषु ध्यानं दत्त्वा, वक्षःस्थलस्य विस्तारं कृत्वा मांसपेशिनां भिन्नकोणात् संलग्नं कृत्वा झुकावपुश-अपस्य पूरकं भवति, यत् समग्रमांसपेशीविकासे, शक्तिं च सहायकं भवति
  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् झुकावपुश-अपस्य महत् पूरकं भवन्ति यतः ते त्रिसेप्स् गहनतया लक्ष्यं कुर्वन्ति, एकः मांसपेशीसमूहः यः झुकावपुश-अपस्य समये अपि नियोजितः भवति, अतः बाहुबलं सहनशक्तिं च वर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች झुकाव पुश-अप

  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • झुकाव पुश-अप वर्कआउट
  • ऊर्ध्ववक्षःस्थलस्य शरीरस्य भारस्य व्यायामः
  • झुकाव पुश-अप तकनीक
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • नो-उपकरण वक्षः व्यायाम
  • झुकाव पुश-अप रूप
  • वक्षःस्थलस्य उपरितनस्य कृते शरीरस्य भारस्य व्यायामः
  • पुश-अप लाभं प्रवणं कुर्वन्तु