Thumbnail for the video of exercise: झुकाव निकट-पकड पुश-अप

झुकाव निकट-पकड पुश-अप

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት झुकाव निकट-पकड पुश-अप

Incline Close-Grip Push-Up इति बहुमुखी व्यायामः अस्ति यः त्रिकोष्ठं, वक्षःस्थलं, स्कन्धं च लक्ष्यं करोति, येन एतेषां क्षेत्राणां सुदृढीकरणं कर्तुं, स्वस्य उपरितनशरीरस्य शरीरस्य वर्धनं च इच्छन्तीनां व्यक्तिनां कृते आदर्शः भवति प्रवणतास्तरस्य आधारेण समायोज्यकठिनतायाः कारणात् इदं वर्कआउट् आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते परिपूर्णम् अस्ति । जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतः एतेन न केवलं मांसपेशीपरिभाषायां सुधारः भवति, अपितु समग्रशरीरस्य शक्तिः स्थिरता च वर्धते ।

አስተያየት ወይም: በተጨነው እርምጃ झुकाव निकट-पकड पुश-अप

  • पादौ दृढतया भूमौ कृत्वा शरीरं पूर्णफलकस्थानं यावत् विस्तारयन्तु, शरीरं ऋजुं भूमौ समानान्तरं च स्थापयन्तु ।
  • कोणौ मोचयित्वा, कोहनीः शरीरस्य समीपे एव स्थापयित्वा त्रिकोणसक्रियीकरणे बलं दातुं स्वशरीरं बेन्चं प्रति अवनमयतु ।
  • बाहून् पूर्णतया विस्तारयित्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, तथा च शरीरस्य संरेखणं निर्वाहयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት झुकाव निकट-पकड पुश-अप

  • शरीरस्य संरेखणम् : सम्पूर्णे व्यायामे शिरःतः पार्ष्णिपर्यन्तं सीधारेखां स्थापयन्तु। एतेन भवतः कोरः नियोजितः भवति, मेरुदण्डस्य रक्षणं च भवति । नितम्बं क्षीणं वा पृष्ठकमानं वा परिहरन्तु, सामान्याः त्रुटयः येषां कारणेन चोटः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : व्यायामं त्वरितम् न कुर्वन्तु। मन्दं नियन्त्रितगत्या स्वशरीरं पीठिकायां वा बारं वा अधः स्थापयन्तु, ततः आरम्भस्थानं यावत् पुनः उपरि धक्कायन्तु । एतेन मांसपेशीनां संलग्नता वर्धते, चोटस्य जोखिमः न्यूनीकरोति च ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं गच्छति। यावत् वक्षःस्थलं पीठिकां वा दण्डं वा प्रायः न स्पृशति तावत् शरीरं अधः स्थापयन्तु, ततः यावत् बाहू पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् उपरि यावत् आत्मानं धक्कायन्तु । अर्ध-प्रतिनिधिः न प्रदास्यति

झुकाव निकट-पकड पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ झुकाव निकट-पकड पुश-अप?

आम्, आरम्भकाः झुकावस्य निकट-परिग्रहस्य पुश-अप-व्यायामं कर्तुं शक्नुवन्ति । प्रवणता स्थितिः वस्तुतः पारम्परिकपुश-अप-अपेक्षया व्यायामं किञ्चित् सुलभं कर्तुं शक्नोति, यतः बाहुस्कन्धयोः न्यूनं भारं स्थापयति । निकट-परिग्रह-स्थितिः त्रिकोण-वक्षःस्थल-स्नायुषु केन्द्रीभूता भवति । यथा कस्यापि व्यायामस्य विषये, भवतः फिटनेस-स्तरस्य अनुरूपं भार-कठिनता-स्तरं आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णम् अस्ति यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं कथं कर्तव्यम् इति तर्हि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं प्रशिक्षकेन सह कार्यं कर्तुं वा पाठ्यक्रमं द्रष्टुं वा लाभप्रदं भवितुम् अर्हति।

የቀሪቶች ክርትናዎች ምንነት झुकाव निकट-पकड पुश-अप?

  • हीरकपुश-अपः : अस्मिन् विविधतायां भवन्तः हस्तौ वक्षःस्थलस्य अधः समीपे एव स्थापयन्ति, अङ्गुलीभिः हीरकस्य आकारं निर्मान्ति । एतेन भवतः त्रिकोष्ठं अधिकं तीव्ररूपेण लक्ष्यं भवति ।
  • Wide-Grip Incline Push-Up: अत्र, भवन्तः उच्चपृष्ठे स्कन्धविस्तारात् विस्तृततरं हस्तौ स्थापयन्ति । एषा विविधता भवतः त्रिकोष्ठापेक्षया भवतः वक्षःस्थलस्नायुषु अधिकं बलं ददाति ।
  • एक-बाहु-प्रवण-पुश-अप: अस्मिन् उन्नत-विविधतायां एकेन बाहुना सह उन्नत-पृष्ठे व्यायामं करणीयम्, येन भवतः उपरितनशरीरस्य शक्तिः संतुलनं च महत्त्वपूर्णतया वर्धते
  • स्विस-कन्दुकस्य उपरि पादैः सह धक्का-उपरि झुकावः : अस्मिन् भिन्नतायां स्विस-कन्दुकस्य उपरि पादौ स्थापयति, यदा भवतः हस्ताः उन्नत-पृष्ठे सन्ति अस्थिरतायाः एकं तत्त्वं योजयति, भवतः कोरं कार्यं करोति, संतुलनं च सुधारयति ।

የቡናማ ተጨባጭ ጨዋታዎች झुकाव निकट-पकड पुश-अप?

  • डायमण्ड् पुश-अप्स, यथा इन्क्लाइन क्लोज-ग्रिप् पुश-अप्स, त्रिसेप्स तथा वक्षःस्थलस्य मांसपेशीषु बलं ददाति परन्तु अधिकाधिकं शक्तिः संतुलनं च आवश्यकं भवति, येन ते अधिकं चुनौतीपूर्णः पूरकव्यायामः भवति यः समग्ररूपेण उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • ओवरहेड ट्राइसेप् एक्सटेंशन्स् इन्क्लाइन् क्लोज्-ग्रिप् पुश-अप्स् इत्यस्य महान् पूरकः अस्ति यतः ते ट्राइसेप् मांसपेशिनां पृथक्करणं लक्ष्यं च कुर्वन्ति, येन अस्य मांसपेशीसमूहस्य शक्तिं परिभाषां च सुधारयितुम् सहायकं भवति, यत् पुश-अप्स् प्रभावीरूपेण कर्तुं महत्त्वपूर्णम् अस्ति

ለጋብቻ ተምሳሌ መሐጋዎች झुकाव निकट-पकड पुश-अप

  • Incline Close-Grip Push-Up पाठ्यक्रमम्
  • शरीरस्य भारस्य स्कन्धस्य व्यायामः
  • Incline Close-Grip Push-Up कथं करणीयम्
  • स्कन्धसुदृढीकरणव्यायामाः
  • स्कन्धानां कृते शरीरस्य भारस्य व्यायामः
  • झुकाव पुश-अप तकनीक
  • Close-Grip Push-Up भिन्नताएँ
  • स्कन्धस्य मांसपेशिनां कृते Incline Close-Grip Push-Up इति
  • स्कन्धानां कृते गृहव्यायामाः
  • Incline Close-Grip Push-Up इत्यस्य विस्तृतमार्गदर्शिका।