Thumbnail for the video of exercise: झुकाव बेंच प्रेस

झुकाव बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት झुकाव बेंच प्रेस

इन्क्लाइन् बेन्च प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्नायुषु उपरिभागं, तथैव स्कन्धान्, त्रिकोष्ठान् च लक्ष्यं करोति इदं स्वस्य उपरितनशरीरस्य शक्तिं मांसपेशीपरिभाषां च विकसितुं इच्छन्तीनां आरम्भिकानां उन्नतानां च क्रीडकानां कृते उपयुक्तम् अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः समग्रवक्षःस्थलस्य द्रव्यमानं बलं च वर्धयितुं शक्यते, भवतः आसनं सुदृढं कर्तुं शक्यते, सन्तुलितं, सुगोलं च शरीरं प्रदातुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ झुकाव बेंच प्रेस

  • स्कन्धविस्तारात् किञ्चित् विस्तृतेन पकडेन बारबेलं गृहीत्वा पूर्णतया बाहून् वक्षःस्थलस्य उपरि ऋजुं धारयित्वा रैकतः निष्कासयन्तु
  • शनैः शनैः बारबेलं वक्षःस्थलस्य उपरितनं यावत् अधः स्थापयन्तु, येन सुनिश्चितं भवति यत् भवन्तः कोणं ९० डिग्री कोणे, कटिबन्धं च सीधां धारयन्ति ।
  • एकदा बारबेल् भवतः वक्षःस्थलं स्पृष्ट्वा पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहून् पूर्णतया प्रसारयन्तु परन्तु कोणौ न कुण्डलं कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे व्यायामे बारबेलस्य, भवतः रूपस्य च नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት झुकाव बेंच प्रेस

  • **परिग्रहविस्तारः**: अस्मिन् अभ्यासे पकडविस्तारः महत्त्वपूर्णः अस्ति। विस्तृततरपरिग्रहः भवतः वक्षःस्थलं अधिकं कार्यं करिष्यति, संकीर्णतरपरिग्रहः तु भवतः त्रिकोष्ठेषु अधिकं केन्द्रीभवति । तथापि अतिविस्तृतं पकडं परिहरन्तु यतः तया भवतः स्कन्धेषु अनुचितं तनावः भवितुम् अर्हति । सामान्यतया स्कन्धविस्तारात् किञ्चित् विस्तृततरं पकडं शस्यते ।
  • **नियन्त्रित-गतिः**: भारं उत्थापयितुं गति-प्रयोगस्य सामान्य-दोषं परिहरन्तु। एतेन चोटः भवितुम् अर्हति तथा च भवतः मांसपेशिनां प्रभावीरूपेण कार्यं न भविष्यति। नियन्त्रितरूपेण वक्षःस्थलं यावत् बारबेल् अवतारयन्तु, ततः उपरि कोणौ न कुण्डीकृत्य पुनः उपरि धक्कायन्तु ।
  • **ब्रे

झुकाव बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ झुकाव बेंच प्रेस?

आम्, आरम्भकाः Incline Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, चोटं परिहरितुं लघुभारेन आरभ्य सम्यक् रूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। प्रारम्भे प्रक्रियायाः मार्गदर्शनार्थं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यक्तिः भवितुं अपि लाभप्रदम् अस्ति। कस्यापि व्यायामस्य आरम्भात् पूर्वं उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च सर्वदा स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት झुकाव बेंच प्रेस?

  • रिवर्स-ग्रीप् इन्क्लाइन् बेन्च प्रेस: ​​अस्मिन् भिन्नतायां बारबेलं अण्डरहैण्ड् ग्रिप् इत्यनेन धारयितुं शक्यते, यत् भवतः वक्षःस्थलस्य बाहुयोः च भिन्नानां मांसपेशिनां लक्ष्यं कर्तुं शक्नोति।
  • स्मिथ मशीन इन्क्लाइन बेन्च प्रेस: ​​अस्मिन् भिन्नता स्मिथ मशीनस्य उपयोगं करोति, यत् अधिकं स्थिरतां प्रदातुं शक्नोति तथा च मांसपेशीसंकोचनेषु अधिकं ध्यानं दातुं शक्नोति।
  • Incline Close-Grip Bench Press: अस्मिन् भिन्नतायां बारबेलं निकटतया पकडेन धारयितुं शक्यते, यत् भवतः त्रिकोष्ठेषु, भवतः वक्षःस्थलस्य आन्तरिकभागे च अधिकं बलं दातुं शक्नोति।
  • प्रतिरोधपट्टिकाभिः सह झुकावः बेन्चप्रेस् : अस्मिन् भिन्नतायां प्रतिरोधपट्टिकानां उपयोगः भवति, यत् अतिरिक्तं चुनौतीं योजयितुं शक्नोति तथा च भवतः शक्तिं शक्तिं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች झुकाव बेंच प्रेस?

  • डम्बल फ्लाई अन्यः लाभप्रदः व्यायामः अस्ति यतः एतत् वक्षःस्थलस्य मांसपेशिनां पृथक्करणं करोति, इन्क्लाइन् बेन्च् प्रेसस्य कृते आवश्यकं बलं स्थिरतां च वर्धयति
  • पुश-अपः इन्क्लाइन् बेन्च प्रेसस्य अपि पूरकः भवति, यतः ते वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च सहितं समानमांसपेशीसमूहं संलग्नं कुर्वन्ति, परन्तु कोरशक्तिं स्थिरतां च समावेशयन्ति, येन समग्रप्रदर्शने सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች झुकाव बेंच प्रेस

  • डम्बल झुकाव बेंच प्रेस
  • डम्बल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य मांसपेशिनां कृते झुकावः दबातु
  • उपरि वक्षःस्थलस्य व्यायामः भारैः सह
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • झुकाव डम्बल कसरत
  • वक्षःस्थलस्य कृते डम्बलव्यायामाः
  • ऊर्ध्ववक्षःस्थलस्य कृते भार उत्थापनम्
  • झुकाव बेंच प्रेस तकनीक
  • इन्क्लाइन डम्बल प्रेस इत्यनेन सह वक्षःस्थलस्य निर्माणम्।