Thumbnail for the video of exercise: हस्तस्टैण्ड पुश-अप

हस्तस्टैण्ड पुश-अप

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Deltoid Lateral, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Serratus Anterior, Teres Major
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት हस्तस्टैण्ड पुश-अप

Handstand Push-Up इति एकः चुनौतीपूर्णः व्यायामः अस्ति यः मुख्यतया स्कन्धान्, बाहून्, कोरं च लक्ष्यं करोति, तथैव संतुलनं शरीरनियन्त्रणं च सुदृढं करोति । येषां कृते ठोसः फिटनेस-आधारः अस्ति, ते स्वस्य उपरितन-शरीरस्य शक्तिं अग्रिम-स्तरं प्रति धकेलितुं इच्छन्ति, तेषां कृते एषः उन्नतः व्यायामः आदर्शः अस्ति । जनाः स्वस्य कार्यात्मकं योग्यतां वर्धयितुं, एथलेटिकप्रदर्शनं वर्धयितुं, अथवा केवलं जटिलं प्रभावशालीं शारीरिकं पराक्रमं निपुणतां प्राप्तुं रोमाञ्चं आनन्दयितुं वा एतत् व्यायामं कर्तुम् इच्छन्ति वा

አስተያየት ወይም: በተጨነው እርምጃ हस्तस्टैण्ड पुश-अप

  • शनैः शनैः कोणौ मोचयन्तु, नियन्त्रितरूपेण तलम् प्रति शरीरं अवनयन्तु, तथैव कोरं कठिनं कृत्वा शरीरं ऋजुं कृत्वा स्थापयन्तु
  • यावत् शिरः लघुतया भूमौ न स्पृशति तावत् वा यावत् भवतः बलं भवति तावत् यावत् आत्मनः अवनयनं कुर्वन्तु ।
  • ततः, कठोरशरीररेखां निर्वाहयन्, आरम्भिकहस्तस्थानस्थानं प्रति प्रत्यागत्य, बाहून् ऋजुं कृत्वा पुनः उपरि धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, सर्वदा सुनिश्चितं कुर्वन्तु यत् भवतः गतिः नियन्त्रिता भवति तथा च भवतः रूपं सम्यक् भवति ।

በትኩርቱ መስራት हस्तस्टैण्ड पुश-अप

  • **प्रथमं मूलभूतविषयेषु निपुणतां कुर्वन्तु:** पुश-अप-विविधतायां गमनात् पूर्वं मूलभूत-हस्तस्थानस्य निपुणतां कृत्वा आरभत। एतेन आवश्यकं बलं संतुलनं च निर्मातुं साहाय्यं भवति । नियमितहस्तस्थापनेन सह सहजतां न प्राप्य हस्तस्थापनस्य पुश-अपस्य प्रयोगः सामान्यः त्रुटिः अस्ति ।
  • **समर्थनार्थं भित्तिस्य उपयोगं कुर्वन्तु:** आरम्भं कुर्वन् समर्थनार्थं भित्तिस्य उपयोगं कुर्वन्तु। एतेन भवतः संतुलनं स्थापयितुं, स्वरूपेण च ध्यानं दत्तं भविष्यति । शनैः शनैः भित्तितः दूरं गच्छन्तु यथा यथा भवतः बलं आत्मविश्वासः च वर्धते। सज्जतायाः पूर्वं समर्थनं विना हस्तस्थायपुश-अपस्य प्रयासस्य त्रुटिं परिहरन्तु।
  • **समुचितरूपं निर्वाहयन्तु:** शरीरं सीधां शिरः च मेरुदण्डस्य अनुरूपं स्थापयन्तु। आत्मनः अवनयनकाले भवतः कोणौ न कर्तव्यौ

हस्तस्टैण्ड पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ हस्तस्टैण्ड पुश-अप?

हस्तस्थाय पुश-अपः एकः जटिलः चुनौतीपूर्णः च व्यायामः अस्ति यस्य कृते उपरितनशरीरस्य शक्तिः, संतुलनं, समन्वयः च महत्त्वपूर्णमात्रायां आवश्यकः भवति । अतः ते सामान्यतया आरम्भकानां कृते न अनुशंसिताः । परन्तु आरम्भकाः अन्यव्यायामानां माध्यमेन यथा पुश-अप, उपरितन-प्रेस्, भित्ति-विरुद्धं हस्तस्थायि-धारणं च इत्यादीनां माध्यमेन स्वस्य शक्तिं संतुलनं च निर्माय हस्तस्थापनस्य पुश-अपस्य सज्जतां आरभुं शक्नुवन्ति चोटं निवारयितुं क्रमेण अधिक उन्नतचरणपर्यन्तं कार्यं कर्तुं महत्त्वपूर्णम् अस्ति। व्यायामान् सम्यक् सुरक्षिततया च कुर्वन्ति इति सुनिश्चित्य सदैव फिटनेस-व्यावसायिकेन अथवा प्रशिक्षकेन सह परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት हस्तस्टैण्ड पुश-अप?

  • किपिंग हैण्डस्टैण्ड् पुश-अप: अस्मिन् संस्करणे 'किपिङ्ग्' गतिः समाविष्टा अस्ति, यत्र ऊर्ध्वं धक्काने सहायतार्थं नितम्बतः गतिः उपयुज्यते ।
  • पाईक पुश-अप : एतत् परिवर्तितं संस्करणं यत्र भवान् स्वपादं भूमौ, स्वस्य नितम्बं च उच्चैः स्थापयति, हस्तस्थाय पुश-अप-गतिम् अनुकरणं करोति ।
  • Freestanding Handstand Push-Up: एतत् अधिकं उन्नतं संस्करणं यत्र भवान् केवलं स्वस्य शक्तिं संतुलनं च अवलम्ब्य विना किमपि समर्थनं पुश-अपं करोति।
  • Deficit Handstand Push-Up: अस्मिन् भिन्नतायां उन्नतपृष्ठेषु हस्तौ स्थापयित्वा व्यायामस्य गतिपरिधिः कठिनता च वर्धते

የቡናማ ተጨባጭ ጨዋታዎች हस्तस्टैण्ड पुश-अप?

  • भित्तिपदयात्रा : भित्तिपदयात्रा न केवलं भवतः उपरितनशरीरस्य कोरस्य च सुदृढीकरणं करोति, अपितु भवतः स्कन्धस्य गतिशीलतां नियन्त्रणं च वर्धयति, यत् हस्तस्थापनस्य पुश-अपस्य समये सम्यक् मुद्रां निर्वाहयितुम् अत्यावश्यकम् अस्ति।
  • खोखले शरीरस्य धारणम् : एषः व्यायामः भवतः कोरं सुदृढं कर्तुं शरीरस्य तनावं च सुधारयितुं सहायकः भवति, यत् हस्तस्थापनस्य पुश-अपस्य समये संतुलनं स्थिरतां च निर्वाहयितुम् महत्त्वपूर्णम् अस्ति।

ለጋብቻ ተምሳሌ መሐጋዎች हस्तस्टैण्ड पुश-अप

  • शरीरस्य वजनस्य स्कन्धस्य व्यायामः
  • हस्तस्टैण्ड पुश-अप वर्कआउट
  • स्कन्धसुदृढीकरणव्यायामाः
  • शरीरस्य भारस्य हस्तस्टैण्ड पुश-अप
  • हस्तस्थायी पुश-अप तकनीक
  • उन्नत शरीरभार व्यायाम
  • स्कन्धस्य मांसपेशिनां कृते हस्तस्थाय पुश-अप
  • स्कन्धानां कृते गृहे व्यायामः
  • न उपकरणं स्कन्धव्यायामम्
  • उल्टा पुश-अप वर्कआउट