Thumbnail for the video of exercise: हस्तफलक ढलान लटक

हस्तफलक ढलान लटक

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት हस्तफलक ढलान लटक

Handboard Slope Hang एकः प्रभावी व्यायामः अस्ति यः मुख्यतया अग्रभागस्य, कटिबन्धस्य, हस्तस्य च मांसपेशिनां सुदृढीकरणं करोति, पकडबलं सहनशक्तिं च वर्धयति विशेषतः पर्वतारोहिणां, जिम्नास्ट्-क्रीडकानां, क्रीडकानां च कृते लाभप्रदं भवति येषां क्रीडायाः कृते दृढपरिग्रहस्य आवश्यकता भवति । एतेषु कार्येषु स्वस्य प्रदर्शनं सुधारयितुम्, चोटं निवारयितुं, समग्रशरीरस्य उपरितनशक्तिं वर्धयितुं च व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ हस्तफलक ढलान लटक

  • अङ्गुलीः फलकस्य उपरि समानरूपेण प्रसारिताः सन्ति, भवतः पकडः दृढः सुरक्षितः च भवति इति सुनिश्चितं कुर्वन्तु ।
  • अधुना, ऋजुशरीरस्य मुद्रां धारयन् स्वशरीरं फलकात् स्वतन्त्रतया लम्बितुं दत्त्वा भूमौ पादौ आकर्षयन्तु ।
  • स्कन्धान् नियोजितं कृत्वा किमपि डुलने गतिं परिहरन्तु; तव शरीरं यथाशक्ति निश्चलं तिष्ठेत्।
  • यावत्कालं यावत् एतत् स्थानं धारयन्तु, ततः शनैः शनैः पादयोः पुनः भूमौ अवनम्य व्यायामं सम्पन्नं कुर्वन्तु ।

በትኩርቱ መስራት हस्तफलक ढलान लटक

  • पकडबलम् : Handboard Slope Hang मुख्यतया भवतः पकडबलं लक्ष्यं करोति । फलकं दृढतया गृह्णन्तु परन्तु अङ्गुलीषु तनावं न कृत्वा। एकः सामान्यः त्रुटिः अस्ति यत् फलकस्य अतिग्रहणं भवति, येन हस्तस्य अग्रभुजस्य च श्रान्तता वा चोटः वा भवितुम् अर्हति । अङ्गुलीषु समानरूपेण भारं वितरितुं प्रयतस्व न तु केवलं अङ्गुलीषु ।
  • कोर सङ्गतिः : लटकनस्य समये स्वस्य शरीरस्य स्थितिं स्थिरतां च निर्वाहयितुं सहायतार्थं स्वस्य कोरं संलग्नं कुर्वन्तु। पृष्ठस्य अधःभागं क्षीणं वा नितम्बं ऊर्ध्वं वा पिक् कर्तुं वा परिहरन्तु । एतेन न केवलं व्यायामस्य प्रभावः न्यूनीभवति अपितु पृष्ठस्य अधः तनावः अपि भवितुम् अर्हति

हस्तफलक ढलान लटक ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ हस्तफलक ढलान लटक?

प्रायः मध्यवर्तीतः उन्नतपर्वतारोहिणां कृते Handboard Slope Hang व्यायामः अनुशंसितः भवति यतः अत्र महत्त्वपूर्णमात्रायां पकडबलस्य, शरीरस्य उपरितनबलस्य च आवश्यकता भवति परन्तु आरम्भकाः सुलभतया पकडव्यायामैः तस्य प्रशिक्षणं आरभ्य क्रमेण तत् प्रति प्रगतिम् कर्तुं शक्नुवन्ति । चोटं परिहरितुं समुचितरूपं, तकनीकं च सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। आरम्भकाः सर्वदा सुलभव्यायामैः आरभन्ते, स्वशरीरस्य संकेतान् शृण्वन्ति च मन्दं प्रगतिम् कुर्वन्तु ।

የቀሪቶች ክርትናዎች ምንነት हस्तफलक ढलान लटक?

  • Handboard Slope Hang 360, यत्र सवारः युक्तिं कुर्वन् पूर्णं परिभ्रमणं सम्पन्नं करोति ।
  • Handboard Slope Hang Double इति, यस्मिन् क्रमेण द्विवारं युक्तिः करणीयम् ।
  • Handboard Slope Hang No-Hander इति, यत्र सवारः युक्त्याः समये क्षणिकरूपेण बोर्डस्य उपरि स्वस्य पकडं मुञ्चति ।
  • Handboard Slope Hang Grab इति, यत्र सवारः अधः गत्वा युक्त्याः समये फलकं गृह्णाति ।

የቡናማ ተጨባጭ ጨዋታዎች हस्तफलक ढलान लटक?

  • मृतलम्बः : मृतलम्बः भवतः पकडेषु, अग्रबाहुषु, स्कन्धेषु च सहनशक्तिनिर्माणे सहायकं भवति, यत् हस्तबोर्डप्रवणललम्बस्य कृते लाभप्रदं भवति यतः एतेषु क्षेत्रेषु निरन्तरं बलस्य आवश्यकता भवति।
  • कृषकस्य चलनम् : एषः व्यायामः पकडबलं समग्रशरीरस्थिरतां च वर्धयति, यत् दीर्घकालं यावत् ढलानं धारयितुं भवतः क्षमतां सुधारयित्वा संतुलनं निर्वाहयित्वा Handboard Slope Hang इत्यस्य पूरकं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች हस्तफलक ढलान लटक

  • Handboard Slope Hang workout
  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • हस्तबोर्ड ढलान लटकन प्रशिक्षण
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Handboard Slope Hang तकनीक
  • पकडबलस्य कृते हस्तफलकस्य लम्बनम्
  • ढलान अग्रभुज कसरत लटका
  • शरीरभार हस्तबोर्ड ढलान लटकन
  • अग्रभुजभवनं Handboard Slope Hang इत्यनेन सह।