Thumbnail for the video of exercise: 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

९० डिग्री एल्बो इत्यनेन सह हैण्डबोर्ड हैङ्ग इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया भवतः अग्रबाहुयोः, स्कन्धयोः, कोरस्य च मांसपेशिनां लक्ष्यं करोति । शिलारोहिणां, जिमनास्ट्-क्रीडकानां, अथवा स्वस्य ऊर्ध्वशरीरस्य बलं, पकडसहिष्णुतां च सुधारयितुम् इच्छन्तीनां कृते आदर्शम् अस्ति । अस्मिन् व्यायामे संलग्नता पकडबलं, सहनशक्तिं, उपरितनशरीरस्य स्थिरतां च महत्त्वपूर्णतया वर्धयितुं शक्नोति, यत् दीर्घकालं वा पुनरावर्तनीयं वा पकडं, उत्थापनं च भवति इति कार्याणां कृते अत्यावश्यकाः सन्ति

አስተያየት ወይም: በተጨነው እርምጃ 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

  • तदनन्तरं उपरि गत्वा पटलं हस्तद्वयेन गृह्यताम्, अङ्गुलीः धारस्य उपरि दृढतया हुक् कृताः इति सुनिश्चितं कुर्वन्तु ।
  • ततः, शरीरं ऋजुं स्कन्धं च नियोजितं कृत्वा ९० डिग्री कोणं यावत् कोणौ मोचयन्तु ।
  • अधुना शनैः शनैः भूमौ पादौ उत्थाप्य बाहुहस्तैः सम्पूर्णं शरीरस्य भारं समर्थयतु ।
  • एतां स्थितिं यावत्कालं यावत् धारयन्तु, ९०-अङ्क-कोणे कोणं नतम्, शरीरं च सीधां स्थापयितुं ध्यानं दत्त्वा, ततः व्यायामस्य समाप्त्यर्थं सावधानीपूर्वकं पुनः अधः अधः स्थापयन्तु

በትኩርቱ መስራት 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

  • **भवतः कोरं संलग्नं कुरुत**: एतत् व्यायामं प्रभावीरूपेण कर्तुं भवतः कोरमांसपेशीं संलग्नं कर्तुं आवश्यकम्। एतेन न केवलं स्थिरता भविष्यति अपितु भवतः शक्तिः, सहनशक्तिः च वर्धते । एकः सामान्यः त्रुटिः अस्ति यत् कोरस्य अवहेलनां कृत्वा केवलं बाहुषु एव ध्यानं दत्तं भवति, येन मांसपेशीविकासे असन्तुलनं भवितुं शक्नोति, चोटस्य जोखिमः च वर्धयितुं शक्नोति
  • **नियन्त्रित-गति-आन्दोलनानि**: Handboard Hang-करणं कुर्वन् नियन्त्रित-गति-निर्वाहः अत्यावश्यकः । झटका वा द्रुतगतिः वा परिहरन्तु, यतः एतेन भवतः मांसपेशिनां, सन्धिषु च तनावः भवितुम् अर्हति । तस्य स्थाने मन्दं, सुचिन्तितगतिषु ध्यानं दत्तव्यं, येन मांसपेशीबलं सहनशक्तिं च वर्धयितुं साहाय्यं कर्तुं शक्यते ।

90 डिग्री कोहनी सह हैण्डबोर्ड हैंग ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग?

आम्, आरम्भकाः 90 Degree Elbow व्यायामेन सह Handboard Hang कर्तुं शक्नुवन्ति। तथापि एतत् महत्त्वपूर्णं यत् अस्मिन् व्यायामे उपरितनशरीरस्य बलस्य, पकडबलस्य च निश्चितस्तरस्य आवश्यकता भवति । यदि भवान् आरम्भकः अस्ति तर्हि व्यायामस्य न्यूनतीव्रतायुक्तेन संस्करणेन आरभ्य क्रमेण कठिनतां वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति। चोटं परिहरितुं समुचितरूपस्य उपयोगः अपि महत्त्वपूर्णः अस्ति। यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं कथं कर्तव्यम् इति तर्हि फिटनेस-व्यावसायिकात् मार्गदर्शनं प्राप्तुं विचारयन्तु।

የቀሪቶች ክርትናዎች ምንነት 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग?

  • Alternating 90 Degree Elbows इत्यनेन सह Handboard Hang इत्यस्मिन् प्रत्येकं कोणं 90-डिग्री कोणे मोचयितुं क्रमेण अन्यं बाहुं सीधां कृत्वा स्थापयति
  • ९० डिग्री एल्बो तथा लेग् लिफ्ट् इत्यनेन सह हैण्डबोर्ड हैङ्ग् ९० डिग्री एल्बो स्थानं निर्वाहयन् एकं पादं उत्थापयित्वा अतिरिक्तं चुनौतीं योजयति
  • ९० डिग्री एल्बो तथा ट्विस्ट् इत्यनेन सह हैण्डबोर्ड हैङ्ग इत्यत्र ९० डिग्री एल्बो इत्यनेन सह मानकहैण्डबोर्ड हैङ्ग इत्यत्र धड़विवर्तनं योजयितुं शक्यते ।
  • ९० डिग्री एल्बो तथा नी टक् इत्यनेन सह हैण्डबोर्ड हैङ्ग् इत्यत्र ९० डिग्री एल्बो स्थानं निर्वाहयन् एकं जानु वक्षःस्थलं प्रति टकं करणीयम्

የቡናማ ተጨባጭ ጨዋታዎች 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग?

  • Dead Hangs: Dead Hangs इत्यस्य अभ्यासं कृत्वा भवान् स्वस्य पकडबलं स्कन्धस्य स्थिरतां च वर्धयितुं शक्नोति, यत् Handboard Hang अभ्यासे 90-डिग्री कोहनीस्थानं निर्वाहयितुम् महत्त्वपूर्णम् अस्ति।
  • पुश-अप्स: यद्यपि प्रत्यक्षतया समानान् मांसपेशीन् लक्ष्यं न कृत्वा, पुश-अप्स भवतः वक्षःस्थले तथा त्रिकोणेषु कार्यं कृत्वा भवतः समग्रं उपरितनशरीरस्य शक्तिं संतुलितं कर्तुं साहाय्यं कर्तुं शक्नोति, अतः मांसपेशीनां असन्तुलनं निवारयितुं शक्नोति यत् 90 डिग्री एल्बो इत्यनेन सह Handboard Hang इत्यस्मिन् भवतः प्रदर्शनं प्रभावितं कर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች 90 डिग्री कोहनी सह हैण्डबोर्ड हैंग

  • Handboard Hang workout
  • ९० डिग्री कोहनीव्यायाम
  • शरीरस्य वजनं अग्रभुजस्य कसरतम्
  • Handboard Hang प्रशिक्षण
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • ९० डिग्री कोहनी लम्बते
  • हस्तबोर्ड लटका अग्रभुज व्यायाम
  • शरीरस्य भारेन सह अग्रभुजस्य दृढीकरणं
  • शरीरस्य भारस्य हस्तबोर्डस्य लम्बनम्
  • ९० डिग्री कोहनी लटकन सह अग्रभुजस्य व्यायामः