Thumbnail for the video of exercise: हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

135 डिग्री एल्बो इत्यनेन सह हैण्डबोर्ड हैङ्ग इति अत्यन्तं लाभप्रदः व्यायामः अस्ति यः भवतः उपरितनशरीरं सुदृढं करोति, विशेषतः अग्रभुजस्य, स्कन्धस्य, कोरस्य मांसपेशीषु च केन्द्रितः भवति। पर्वतारोहिणः, जिम्नास्ट्, अथवा कस्यचित् कृते आदर्शः व्यायामः अस्ति यः स्वस्य पकडबलं, उपरितनशरीरस्य सहनशक्तिं च वर्धयितुम् इच्छति। अस्मिन् व्यायामे प्रवृत्तिः भवतः क्रीडासु, क्रियाकलापयोः च महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति येषु दृढं, निरन्तरं पकडं, शरीरस्य उपरितनशक्तिः च आवश्यकी भवति ।

አስተያየት ወይም: በተጨነው እርምጃ हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

  • उपरि गत्वा हस्तफलकं हस्तद्वयेन गृह्यताम्, तालुकाः परस्परं सम्मुखाः भवेयुः, अङ्गुलीः फलकस्य उपरिभागं वेष्टयन्तु
  • शनैः शनैः भूमौ पादौ उत्थापयन्तु, येन भवतः शरीरं हस्तफलकात् लम्बितुं शक्यते । शिरःतः पादपर्यन्तं ऋजुरेखायां शरीरं भवेत् ।
  • १३५-अङ्क-कोणे कोणौ मोचयन्तु, अस्य अर्थः भविष्यति यत् भवतः शरीरं हस्तफलकस्य समीपे आकृष्यते परन्तु पूर्ण-पुल-अप-स्थितौ सर्वथा न।
  • यावत्कालं यावत् शक्यते तावत्कालं यावत् एतत् स्थानं धारयन्तु, न्यूनातिन्यूनं १० सेकेण्ड् यावत् लक्ष्यं कृत्वा, ततः शनैः शनैः पुनः भूमौ अधः स्थापयन्तु । यथेष्टं व्यायामं पुनः पुनः कुर्वन्तु।

በትኩርቱ መስራት हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

  • सम्यक् रूपम् : एकः सामान्यः त्रुटिः सम्यक् रूपं न निर्वाहयति । भवतः कोणः १३५ अंशकोणे भवेत्, शरीरं च ऋजुतया अधः लम्बमानं भवेत् । कटिबन्धं मोचयितुं वा शरीरं विवर्तयितुं वा परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति तथा च अभिप्रेतस्नायुषु प्रभावीरूपेण लक्ष्यं न भविष्यति।
  • नियन्त्रितगतिः : झटकायुक्तानि गतिः परिहरन्तु। भवतः लम्बनं नियन्त्रितं स्थिरं च भवेत्। एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति, अपितु भवन्तः स्वस्नायुषु प्रभावीरूपेण कार्यं कुर्वन्ति इति सुनिश्चितं भवति ।
  • क्रमिकप्रगतिः : दीर्घकालं यावत् लम्बितुं वा अधिकं भारं योजयितुं वा त्वरितम् न कुर्वन्तु। आरामदायकेन लटकनसमयेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति। एतेन भवन्तः overstr

हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु?

आम्, आरम्भकाः १३५ डिग्री एल्बो व्यायामेन सह Handboard Hang कर्तुं शक्नुवन्ति, परन्तु एतत् ज्ञातव्यं यत् अस्मिन् व्यायामे उपरितनशरीरस्य शक्तिः उत्तममात्रायां आवश्यकी भवति। यदि भवान् आरम्भकः अस्ति तर्हि प्रथमं भवन्तः तत् आव्हानात्मकं अनुभवितुं शक्नुवन्ति। लघुतरतीव्रतायां आरभ्य क्रमेण वर्धयितुं सर्वदा अनुशंसितं भवति यथा यथा भवतः शक्तिः सुधरति। अपि च, कस्यापि चोटस्य परिहाराय समुचितरूपं स्थापयितुं सुनिश्चितं कुर्वन्तु। यदि भवान् अनिश्चितः अस्ति तर्हि व्यायामस्य माध्यमेन प्रशिक्षकः मार्गदर्शनं करोतु इति सर्वोत्तमम्।

የቀሪቶች ክርትናዎች ምንነት हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु?

  • The Handboard Hang with Straight Arms: अस्मिन् संस्करणे भवन्तः सम्पूर्णे व्यायामे स्वबाहून् सीधां निर्वाहयन्ति, स्वस्य स्कन्धस्य सामर्थ्ये अधिकं ध्यानं ददति।
  • The Handboard Hang with Alternating Elbow Angles: अस्मिन् भिन्नतायां व्यायामस्य समये १३५-डिग्री-९०-डिग्री-कोहनीकोणस्य मध्ये क्रमेण परिवर्तनं भवति, यत् वर्कआउट्-मध्ये गतिशीलं तत्त्वं योजयति
  • 135-डिग्री कोहनी-पद-उत्थापनैः सह हस्तबोर्ड-लम्बनम् : अस्मिन् भिन्नतायां भवन्तः व्यायामे पाद-उत्थापनं योजयन्ति, स्वस्य उपरितनशरीरस्य सह स्वस्य कोरं निम्नशरीरं च संलग्नं कुर्वन्ति
  • 135-डिग्री कोहनी-कटिबन्ध-भ्रमण-सहितं हस्तबोर्ड-लम्बनम् : अस्मिन् भिन्नतायां 135-डिग्री-कोहनी-कोणं निर्वाहयन् स्वस्य कटिबन्धं परिभ्रमणं, स्वस्य अग्रबाहुं, पकड-बलं च लक्ष्यं कृत्वा, अन्तर्भवति

የቡናማ ተጨባጭ ጨዋታዎች हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु?

  • मृत लटकनम् : मृतलम्बः १३५ डिग्री कोहनीयुक्तस्य हस्तबोर्डलटकस्य सम्यक् पूरकः अस्ति यतः ते समानेषु मांसपेशीसमूहेषु कार्यं कुर्वन्ति, मुख्यतया अग्रभुजेषु स्कन्धेषु च, तथा च समग्रलम्बनसमयं वर्धयितुं साहाय्यं कुर्वन्ति, यत् सहनशक्तिः कृते लाभप्रदम् अस्ति
  • बाइसेप् कर्ल्स् : बाइसेप् कर्ल्स् बाइसेप्स् इत्यस्य सुदृढीकरणेन १३५ डिग्री एल्बो इत्यनेन सह हैण्डबोर्ड हैङ्ग इत्यस्य समर्थनं करोति, ये लटकनव्यायामेषु प्रयुक्ताः प्रमुखाः मांसपेशिकाः सन्ति, तथा च एतेन प्रदर्शनं सुधारयितुम् सम्भाव्यं चोटं निवारयितुं च सहायकं भवितुम् अर्हति

ለጋብቻ ተምሳሌ መሐጋዎች हस्तबोर्ड 135 डिग्री कोहनी सह लटकन्तु

  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • १३५ डिग्री कोहनी हस्तबोर्ड लटक
  • Handboard Hang workout
  • अग्रभुजबलीकरणव्यायाम
  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • कोहनी मोचन व्यायाम
  • १३५ डिग्री हस्तफलकप्रशिक्षणम्
  • अग्रभुजस्य मांसपेशीनिर्माणस्य व्यायामः
  • हस्तफलकं कोणस्य मोचनेन सह लम्बयन्तु
  • कोणबलस्य कृते शरीरस्य भारस्य व्यायामः