Thumbnail for the video of exercise: पूर्ण स्क्वाट

पूर्ण स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पूर्ण स्क्वाट

पूर्णस्क्वाट् एकः व्यापकः निम्नशरीरस्य व्यायामः अस्ति यः मुख्यतया चतुर्भुजं, हैम्स्ट्रिंग्स्, ग्लूट्स् च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति, संतुलनं च सुधारयति परिवर्तनीयतीव्रतायाः, रूपस्य च कारणेन आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तम् अस्ति । जनाः एतत् व्यायामं न केवलं बलस्य मांसपेशीनां च निर्माणक्षमतायाः कृते, अपितु लचीलतां, गतिशीलतां, समग्रकार्यक्षमतां च वर्धयितुं लाभाय अपि कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ पूर्ण स्क्वाट

  • शनैः शनैः शरीरं अधः कृत्वा पृष्ठं ऋजुं कृत्वा जानुभ्यां पादाङ्गुलिषु उपरि कृत्वा इव पुनः कुर्सिषु उपविश्य व्यायामं आरभत
  • यावत् ऊरुः तलस्य समानान्तरः वा प्रायः समानान्तरः वा न भवति तावत् आत्मनः अवनतिं कुर्वन्तु, जानुः पादाङ्गुलीभ्यः अतिक्रम्य न गच्छन्ति इति सुनिश्चितं कुर्वन्तु ।
  • एतत् क्षणं यावत् धारयन्तु, भवतः कोरं नियोजितं कृत्वा भवतः शरीरस्य भारं पार्ष्णिषु स्थापयन्तु ।
  • अन्ते नियन्त्रितरूपेण आरम्भस्थानं यावत् पुनः धक्कायन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः पार्ष्णिभ्यां धक्कायन्ति न तु पादाङ्गुलिभिः, एकं पूर्णं स्क्वाट् पूर्णं कर्तुं।

በትኩርቱ መስራት पूर्ण स्क्वाट

  • **तटस्थमेरुदण्डं निर्वाहयन्तु**: स्क्वाट्-काले एकः सामान्यः त्रुटिः पृष्ठं गोलीकरणं भवति, येन चोटः भवितुम् अर्हति । वक्षःस्थलं सर्वदा उपरि पृष्ठं च तटस्थस्थाने स्थापयन्तु। कल्पयतु भवतः शिरःतः पुच्छास्थिपर्यन्तं दण्डः धावति, तस्मात् भवतः तत् दण्डं सम्पूर्णे गतिकाले ऋजुं स्थापयितुं आवश्यकम् ।
  • **स्क्वाटस्य गभीरता**: यावत् भवतः ऊरुः न्यूनातिन्यूनं तलस्य समानान्तरः न भवति तावत् यावत् भवतः शरीरं न्यूनीकर्तुं लक्ष्यं कुर्वन्तु। एतत् पूर्णस्क्वाट् इति मन्यते । तथापि यदि तत् असुविधां जनयति अथवा यदि भवन्तः सम्यक् रूपं स्थापयितुं असमर्थाः सन्ति तर्हि स्वयमेव अधः गन्तुं बाध्यं मा कुर्वन्तु। एकः सामान्यः त्रुटिः गभीरं न कूर्दनं वा भवति

पूर्ण स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पूर्ण स्क्वाट?

आम्, आरम्भकाः अवश्यमेव Full Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन वा केवलं शरीरस्य भारेन अपि आरम्भः महत्त्वपूर्णः अस्ति। प्रशिक्षकः अथवा अनुभवी व्यक्तिः भवतः प्रपत्रस्य समीक्षां कर्तुं अपि लाभप्रदं भवति यत् भवन्तः व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं भवति। यथा यथा भवन्तः बलं निर्मान्ति तथा गतिना अधिकं सहजतां प्राप्नुवन्ति तथा तथा भवन्तः क्रमेण अधिकं भारं योजयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት पूर्ण स्क्वाट?

  • गोब्लेट् स्क्वाट् : अस्मिन् भिन्नतायां भवन्तः वक्षःस्थलस्य समीपे केटलबेल् अथवा डम्बलं धारयन्ति, यत् भवतः रूपं सुधारयितुम्, भवतः स्क्वाटिङ्ग्-तकनीके ध्यानं दातुं च सहायकं भवितुम् अर्हति
  • ओवरहेड् स्क्वाट् : एषः एकः चुनौतीपूर्णः भिन्नता अस्ति यत्र भवन्तः स्क्वाट् करणकाले उपरि बारबेल् अथवा डम्बल्स् धारयन्ति, यत् भवतः संतुलनं स्कन्धस्य गतिशीलतां च सुधारयितुम् सहायकं भवितुम् अर्हति
  • जम्प स्क्वाट् : एतत् स्क्वाट् इत्यस्य प्लायमेट्रिक संस्करणम् अस्ति यत्र भवन्तः स्क्वाट् इत्यस्य तलतः उपरि विस्फोटं कृत्वा जम्प इत्यत्र विस्फोटयन्ति, यत् शक्तिं एथलेटिक्सं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • पिस्तौलस्क्वाट् : एतत् स्क्वाट् इत्यस्य एकपदविविधता अस्ति, यत् संतुलनं, समन्वयं, एकपक्षीयशक्तिं च सुधारयितुं साहाय्यं कर्तुं शक्नोति ।

የቡናማ ተጨባጭ ጨዋታዎች पूर्ण स्क्वाट?

  • फुफ्फुसाः अन्यः व्यायामः अस्ति यः पूर्णस्क्वाट्स् इत्यस्य पूरकः भवति, यतः ते स्क्वाट्स् इत्यस्य सदृशं चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च संलग्नं कुर्वन्ति, परन्तु संतुलनं समन्वयं च चुनौतीं ददति, समग्रकार्यात्मकं फिटनेसं वर्धयति
  • वत्स-उत्थापनं पूर्ण-स्क्वाट्स्-इत्यस्य पूरकं अपि भवितुम् अर्हति यतः ते पादौ अधः भागं, विशेषतः वत्स-स्नायुषु लक्ष्यं कुर्वन्ति, ये स्क्वाट्-मध्ये प्रायः उपेक्षिताः भवन्ति, अतः व्यापक-निम्नशरीरस्य व्यायामः सुनिश्चितः भवति

ለጋብቻ ተምሳሌ መሐጋዎች पूर्ण स्क्वाट

  • Barbell Full Squat कसरत
  • चतुर्भुज सुदृढीकरण व्यायाम
  • ऊरु टोनिंग वर्कआउट
  • बारबेल् इत्यनेन सह पूर्णः स्क्वाट् व्यायामः
  • दृढ ऊरुणां कृते व्यायामशालायाः व्यायामाः
  • चतुर्भुजस्य कृते पूर्णस्क्वाट्
  • ऊरुणां कृते बारबेल् वर्कआउट्
  • चतुर्भुजं ऊरुस्नायुनिर्माणं च
  • बारबेल् इत्यनेन सह तीव्रपदवर्कआउट्
  • पादस्य मांसपेशीनां कृते पूर्णं स्क्वाट् प्रशिक्षणम्।