Thumbnail for the video of exercise: अग्रे शिथिल मुद्रा

अग्रे शिथिल मुद्रा

የጨዋታ መረጃ

ስተቃይናn, u, l, l
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अग्रे शिथिल मुद्रा

अग्रभागः आरामदायकः मुद्रा प्रायः शरीरनिर्माणे मुद्राप्रशिक्षणे च प्रयुक्तः मौलिकः व्यायामः अस्ति, यस्य उद्देश्यं स्वस्य शरीरस्य आरामेन, तथापि चाटुकारिकरूपेण प्रदर्शयितुं भवति एषः व्यायामः शरीरनिर्मातृणां, मॉडलानां, अथवा यः कोऽपि स्वस्य आसनं, शरीरस्य प्रस्तुतिः च सुधारयितुम् इच्छति तस्य कृते आदर्शः अस्ति । जनाः स्वस्य मञ्चसन्निधिं वर्धयितुं, शरीरस्य संरेखणं सुधारयितुम्, स्वस्नायुषु उत्तमं नियन्त्रणं विकसितुं च एतत् व्यायामं कर्तुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ अग्रे शिथिल मुद्रा

  • बाहूनां पार्श्वस्नायुषु च आकारं आकारं च दर्शयितुं बाहून् पार्श्वेषु किञ्चित् दूरं कृत्वा हस्ततलं अग्रे कृत्वा स्थापयन्तु
  • वक्षःस्थलं उत्थाप्य, अब्जं कठिनं कृत्वा, स्कन्धानां विस्तारं, कटिस्य कृशतां च प्रदर्शयितुं स्कन्धान् अधः पृष्ठतः च स्थापयन्तु ।
  • शिरः सीधां कृत्वा अग्रे पश्यन्तु, भवतः शरीरे ध्यानं स्थापयितुं शिथिलं मुखस्य भावः स्थापयन्तु।
  • एतत् मुद्रां क्षणं यावत् धारयन्तु, सामान्यतया श्वसितुम्, शरीरं शिथिलं सन्तुलितं च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት अग्रे शिथिल मुद्रा

  • हस्तस्थापनम् : हस्ताः सम्यक् स्थापिताः इति सुनिश्चितं कुर्वन्तु। नितम्बेन सह रूक्षतया समं भवेयुः, अङ्गुलीः शिथिलाः भवेयुः, न तु संकुचिताः, कठोरः वा । तव तालुकाः अधोमुखाः भवेयुः । अशुद्धहस्तस्थापनेन अनावश्यकं तनावः भवति, मुद्रायाः समग्ररूपेण न्यूनीकरणं च भवितुम् अर्हति ।
  • श्वसनम् : मुद्रां निर्वाहयितुम् ध्यानं दत्त्वा श्वसनस्य विषये विस्मरणं सुलभं भवति, परन्तु सम्यक् श्वसनं अत्यावश्यकम् । शिथिलतया नियन्त्रिततया च श्वसितुम्। श्वसनं धारयित्वा स्नायुषु मुखयोः च तनावः उत्पद्येत, येन मुद्रा न्यूना स्वाभाविकः, शिथिलः च दृश्यते ।
  • समरूपता : अग्रे शिथिलमुद्रा समरूपतायाः विषये एव भवति।

अग्रे शिथिल मुद्रा ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अग्रे शिथिल मुद्रा?

आम्, आरम्भकाः अवश्यमेव अग्रे शिथिलमुद्राव्यायामं कर्तुं शक्नुवन्ति। एषः व्यायामः प्रायः शरीरनिर्माण-सुष्ठुता-स्पर्धासु उपयुज्यते, परन्तु मुद्रा-शरीर-जागरूकतां च सुधारयितुम् अपि एषः उत्तमः उपायः अस्ति । तनावः वा चोटः वा न भवेत् इति धीरेण आरभ्य रूपे ध्यानं दत्तुं महत्त्वपूर्णम्। अत्र तत् कर्तुं सोपानानि सन्ति- १. 1. स्कन्धविस्तारपर्यन्तं पादौ कृत्वा ऋजुं तिष्ठतु। 2. शरीरं शिथिलं कृत्वा बाहून् पार्श्वे स्वाभाविकतया लम्बयन्तु। 3. स्कन्धान् अधः पृष्ठं च, वक्षःस्थलं च बहिः स्थापयन्तु। 4. शिरः ऋजुं कृत्वा अग्रे पश्यन्तु। 5. सामान्यरूपेण श्वसितुम्, 30 सेकण्ड् तः एकनिमेषपर्यन्तं मुद्रां धारयन्तु। स्मर्यतां, एतत् भवतः शरीरस्य तनावस्य विषयः नास्ति, अपितु सन्तुलितरूपेण, शिथिलरूपेण च स्थातुं शिक्षितुं विषयः अस्ति । यथा यथा भवन्तः अधिकं सहजतां प्राप्नुवन्ति तथा तथा भवन्तः अधिककालं यावत् मुद्रां धारयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት अग्रे शिथिल मुद्रा?

  • पृष्ठतः पृष्ठतः हस्तैः सह अग्रे स्थापनम् : अस्मिन् मुद्रायां पृष्ठतः हस्तौ संयोजयित्वा सीधा स्थित्वा वक्षःस्थलस्य स्कन्धस्य च मांसपेशिनां प्रकाशनं भवति
  • बाहूनां पारं कृत्वा अग्रस्थानम् : अस्मिन् विविधतायां वक्षःस्थलस्य उपरि बाहून् पारं कृत्वा सीधा स्थित्वा वक्षःस्थलस्य स्कन्धस्य च मांसपेशिनां उपरि बलं दत्तं भवति
  • नितम्बस्य उपरि एकहस्तेन सह अग्रस्थितिः : अस्मिन् मुद्रायां एकं हस्तं नितम्बे स्थापयित्वा सीधा स्थित्वा गतिशीलं विषमरूपं च निर्मीयते
  • बाहुभिः प्रसारितैः अग्रस्थितिः : अस्मिन् विविधतायां उभयतः बाहून् प्रसारितैः सीधा स्थित्वा उपरितनशरीरस्य विस्तारं समरूपतां च प्रदर्शयति

የቡናማ ተጨባጭ ጨዋታዎች अग्रे शिथिल मुद्रा?

  • बाइसेप् कर्ल्स् : बाइसेप् कर्ल्स् बाइसेप्स् ब्रैची, ब्रेकियलिस्, ब्रेकिओरेडियालिस् मांसपेशीषु कार्यं कुर्वन्ति, ये अग्रे रिलैक्स्ड् पोज इत्यत्र प्रदर्शिताः सन्ति, येन अधिकस्नायुयुक्तं परिभाषितं च रूपं भवति
  • वक्षःस्थलस्य मक्षिकाः : अयं व्यायामः वक्षःस्थलस्य मांसपेशिनां, विशेषतः वक्षःस्थलस्य मेजरस्य लक्ष्यं करोति, यत् अग्रे शिथिलमुद्रायाः कृते महत्त्वपूर्णं भवति यतः सुविकसितं वक्षःस्थलं मुद्रायां गभीरताम् समरूपतां च योजयति, तस्मात् सौन्दर्यदृष्ट्या अधिकं सुखदं भवति

ለጋብቻ ተምሳሌ መሐጋዎች अग्रे शिथिल मुद्रा

  • आरामार्थं शरीरस्य भारस्य व्यायामः
  • अग्रे आरामदायक मुद्रा वर्कआउट
  • शून्य लक्ष्यीकरण शरीर भार व्यायाम
  • शरीरस्य भारस्य प्रशिक्षणम्
  • अग्रे आरामं मुद्रा शरीरभार दिनचर्या
  • शून्य लक्ष्यीकरण फिटनेस प्रशिक्षण
  • शरीरस्य बलार्थं अग्रे शिथिलमुद्रा
  • शून्यस्य कृते शरीरस्य वजनस्य व्यायामः
  • अग्रे शिथिल मुद्रा व्यायाम
  • आरामार्थं शरीरस्य भारस्य प्रशिक्षणम्