Thumbnail for the video of exercise: फ्लेक्सर पोलिसिस लॉन्गस

फ्लेक्सर पोलिसिस लॉन्गस

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት फ्लेक्सर पोलिसिस लॉन्गस

Flexor Pollicis Longus व्यायामः एकः लक्षितः व्यायामः अस्ति यस्य उद्देश्यं अङ्गुष्ठस्य गतिं नियन्त्रयति इति मांसपेशीं सुदृढं कर्तुं भवति, येन पकडबलं निपुणता च इत्यादीनि लाभाः प्राप्यन्ते एषः व्यायामः विशेषतया तेषां व्यक्तिनां कृते लाभप्रदः भवति ये सूक्ष्मचालकौशलस्य आवश्यकतां जनयन्ति, यथा संगीतकाराः वा क्रीडकाः, अथवा अङ्गुष्ठस्य चोटतः स्वस्थतां प्राप्नुवन्ति अस्मिन् व्यायामे संलग्नता अङ्गुष्ठस्य उपयोगस्य आवश्यकतां जनयति इति कार्येषु प्रदर्शनं वर्धयितुं, चोटं निवारयितुं, समग्रहस्तस्वास्थ्यं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ फ्लेक्सर पोलिसिस लॉन्गस

  • अग्रभुजं मेजस्य उपरि आश्रित्य कुर्सीयां आरामेन उपविश्य आरभत। अग्रभुजः समतलं भवति, कटिबन्धः मेजस्य धारात् लम्बते इति सुनिश्चितं कुर्वन्तु ।
  • लघुभारं डम्बलवत् जलपुटमपि हस्ते अधःमुखं कृत्वा धारयन्तु ।
  • शेषाङ्गुलीः ऋजुं कृत्वा शनैः शनैः अङ्गुष्ठं तालुकं प्रति नमयन्तु । एषा एव गतिः विशेषतया Flexor Pollicis Longus इत्यस्य लक्ष्यं करोति ।
  • कतिपयसेकेण्ड् यावत् फ्लेक्स्ड् स्थानं धारयन्तु, ततः शनैः शनैः अङ्गुष्ठं पुनः आरम्भस्थानं प्रति प्रसारयन्तु ।
  • एतत् अभ्यासं १०-१५ पुनरावृत्तयः यावत् पुनः कुर्वन्तु तथा च प्रत्येकस्मिन् हस्ते ३ सेट् कर्तुं लक्ष्यं कुर्वन्तु।

በትኩርቱ መስራት फ्लेक्सर पोलिसिस लॉन्गस

  • अङ्गुष्ठस्य मोचनं विस्तारश्च : अयं व्यायामः केवलं अङ्गुष्ठं हस्ततलं मोचयित्वा कतिपयसेकेण्ड् यावत् धारयित्वा पुनः बहिः ऋजुं कृत्वा क्रियते गतिं बलात् न कर्तुं सुनिश्चितं कुर्वन्तु, केवलं यावत् आरामं गच्छन्तु। सामान्यः त्रुटिः : व्यायामस्य माध्यमेन त्वरितम् आगमनं परिहरन्तु। कुञ्जी अस्ति यत् उत्तमफलार्थं शनैः नियन्त्रणेन च करणीयम्।
  • अङ्गुष्ठविरोधः खिन्नता : अस्मिन् अभ्यासे एकस्मिन् हस्ते अङ्गुष्ठस्य प्रत्येकं अङ्गुलीग्रं प्रति अङ्गुष्ठं स्पृशति, येन मृदुः खिन्नः भवति । सामान्यः त्रुटिः : अधिकं दबावं न स्थापयन्तु, येन तनावः वा चोटः वा भवितुम् अर्हति ।
  • पिञ्च् स्ट्रेंथनर् : अङ्गुष्ठस्य प्रत्येकस्य च मध्ये मृदुकन्दुकं वा तनावकन्दुकं वा चुटकीं कुर्वन्तु

फ्लेक्सर पोलिसिस लॉन्गस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ फ्लेक्सर पोलिसिस लॉन्गस?

Flexor Pollicis Longus इति अग्रभुजस्य हस्तस्य च मांसपेशी अस्ति या अङ्गुष्ठं मोचयति । इदं सामान्यतया विशिष्टव्यायामेन लक्षितं न भवति यथा द्विचक्रिकासदृशाः बृहत्तराः मांसाः भवन्ति। परन्तु कटिबन्धस्य कर्ल इत्यादयः पकडं अग्रबाहुं च सुदृढं कुर्वन्ति व्यायामाः परोक्षरूपेण Flexor Pollicis Longus इत्यस्य कार्यं कर्तुं शक्नुवन्ति । आरम्भकानां कृते तनावः वा चोटः वा न भवेत् इति लघुभारेन वा प्रतिरोधेन वा आरम्भः महत्त्वपूर्णः अस्ति । सम्यक् रूपं ज्ञातुं, निर्वाहयितुं च अपि महत्त्वपूर्णम् अस्ति। यदि भवान् व्यायामे नूतनः अस्ति तर्हि भवान् व्यायामान् सम्यक् करोति इति सुनिश्चित्य व्यक्तिगतप्रशिक्षकेन वा शारीरिकचिकित्सकेन सह कार्यं कर्तुं विचारयितुं शक्नोति। स्मर्यतां, कस्यापि नूतनव्यायामकार्यक्रमस्य आरम्भात् पूर्वं स्वास्थ्यसेवाया वा फिटनेसव्यावसायिकेन सह परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት फ्लेक्सर पोलिसिस लॉन्गस?

  • केषुचित् व्यक्तिषु Flexor pollicis longus इत्यस्य Flexor digitorum profundus इत्यनेन सह संलयनं कर्तुं शक्यते, येन द्वयोः विशिष्टयोः स्थाने एकः मांसपेशी उदरः निर्मितः भवति
  • अन्यत् विविधता अस्ति Flexor pollicis longus इत्यस्य अभावः, यत् अत्यन्तं दुर्लभं किन्तु केषुचित् शरीररचनाशास्त्रेषु अवलोकितम् अस्ति ।
  • Flexor pollicis longus तर्जनीयाः अतिरिक्तस्खलनेन सह अपि प्रस्तुतुं शक्नोति, द्वितीयाङ्कस्य अतिरिक्तं मोचनशक्तिं प्रदाति ।
  • दुर्लभेषु सन्दर्भेषु Flexor pollicis longus इत्यस्य उत्पत्तिः उल्ना इत्यस्मात् भवितुम् अर्हति, न तु त्रिज्यायां, अन्तरास्थिझिल्लीयां च सामान्यं उत्पत्तिः ।

የቡናማ ተጨባጭ ጨዋታዎች फ्लेक्सर पोलिसिस लॉन्गस?

  • अङ्गुलीनिपीडनव्यायामः : अस्मिन् अभ्यासे भवन्तः सर्वाणि अङ्गुलीनि अङ्गुष्ठानि च उपयुज्य तनावगोलकवत् लघुवस्तूनि निपीडयन्ति । एषः व्यायामः प्रतिरोधप्रशिक्षणं प्रदातुं Flexor Pollicis Longus इत्यस्य पूरकं भवति यत् मांसपेशीं सुदृढं करोति तथा च अङ्गुष्ठस्य मोचनं सुदृढं करोति।
  • अङ्गुष्ठविस्तारव्यायामः : अस्मिन् अङ्गुष्ठं अन्याङ्गुलीभ्यः दूरं तानयित्वा, ततः पुनः तालुकं प्रति आनयितुं भवति । अयं व्यायामः मांसपेशीयां लचीलतां संतुलनं च प्रवर्धयन् Flexor Pollicis Longus इत्यस्य पूरकं भवति, यत् अङ्गुष्ठगतिषु तस्य कार्याय अत्यावश्यकम् अस्ति

ለጋብቻ ተምሳሌ መሐጋዎች फ्लेक्सर पोलिसिस लॉन्गस

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • Flexor pollicis longus कसरत
  • अग्रभुजस्य मांसपेशिनां सुदृढीकरणम्
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Flexor pollicis longus प्रशिक्षण
  • अग्रभुजबलस्य कृते गृहव्यायामाः
  • Flexor pollicis longus शरीरस्य भारस्य व्यायामः
  • शरीरस्य भारेन सह अग्रभुजस्य दृढीकरणं
  • Flexor pollicis longus फिटनेस दिनचर्या
  • दृढतर अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः