Thumbnail for the video of exercise: फ्लेक्सर डिजिटोरम सुपरफिशियलिस

फ्लेक्सर डिजिटोरम सुपरफिशियलिस

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት फ्लेक्सर डिजिटोरम सुपरफिशियलिस

Flexor digitorum superficialis व्यायामः मुख्यतया अग्रभागस्य मांसपेशिनां सुदृढीकरणं करोति ये अङ्गुली-कटिबन्धयोः गतिं नियन्त्रयन्ति, येन पकडबलं निपुणतां च सुदृढं भवति एषः व्यायामः विशेषतया क्रीडकानां, संगीतकारानाम्, व्यक्तिनां वा कृते लाभप्रदः भवति येषां कार्येषु दृढाः लचीलानि च अङ्गुलीः, कटिबन्धाः च आवश्यकाः भवन्ति । एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः चोटनिवारणे, क्रीडायां वा वाद्ययन्त्रेषु वा प्रदर्शनं सुधारयितुम्, हस्तबलस्य समन्वयस्य च आवश्यकतां जनयति इति दैनन्दिनकार्येषु सहायतां कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ फ्लेक्सर डिजिटोरम सुपरफिशियलिस

  • हस्ते अल्पं भारं धारयन्तु, यथा डम्बलं जलपुटं वा, तस्य परितः अङ्गुलीः पिधाय ।
  • शनैः शनैः अङ्गुलीः मोचयन्तु यत् भारं तालुकं प्रति कुञ्चयन्तु, कटिबन्धं अग्रभुजं च स्थिरं कृत्वा ।
  • अङ्गुलीषु अग्रभागस्य च तनावं अनुभवन् क्षणं यावत् एतत् स्थानं धारयन्तु ।
  • क्रमेण अङ्गुलीनां मुक्तिं कृत्वा भारं पुनः आरम्भस्थाने न्यूनीकर्तुं शक्यते, Flexor digitorum superficialis व्यायामस्य एकं पुनरावृत्तिं सम्पन्नं कुर्वन्तु ।

በትኩርቱ መስራት फ्लेक्सर डिजिटोरम सुपरफिशियलिस

  • वार्म अप : व्यायामस्य आरम्भात् पूर्वं सर्वदा वार्म अप इत्यनेन आरभत। अस्मिन् कतिपयानि निमेषाणि लघुहृदयवृत्तानि वा सरलकटिवृत्तानि वा भवितुं शक्नुवन्ति यत् भवतः बाहुहस्तयोः रक्तं प्रवाहितुं शक्यते ।
  • सम्यक् रूपम् : अङ्गुलीकुञ्चनं कुर्वन् अग्रभुजः समतलपृष्ठे आश्रितः इति सुनिश्चितं कुर्वन्तु, हस्तं धारात् लम्बमानं भवति । अल्पं भारं धारयन्तु, यथा डम्बलं, शनैः शनैः अङ्गुलीः तालुकं प्रति कुञ्चयन्तु, ततः पुनः बहिः प्रसारयन्तु । व्यायामे शेषं बाहुं स्थिरं स्थापयितुं सुनिश्चितं कुर्वन्तु।
  • क्रमेण वजनस्य वृद्धिः : हल्केन भारेन आरभ्य यथा यथा भवतः शक्तिः सुधरति तथा तथा क्रमेण वर्धयन्तु। बल्लालात् एव गुरुभारं उत्थापनं परिहरन्तु यथा एतत्

फ्लेक्सर डिजिटोरम सुपरफिशियलिस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ फ्लेक्सर डिजिटोरम सुपरफिशियलिस?

आम्, आरम्भकाः Flexor digitorum superficialis इत्येतत् लक्ष्यं कृत्वा व्यायामं कर्तुं शक्नुवन्ति, यत् अग्रभुजस्य मांसपेशी अस्ति, या अङ्गुलीः मोचयितुं साहाय्यं करोति । तथापि लघुप्रतिरोधेन आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यत् चोटं न भवेत्। अभ्यासान् सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रारम्भे प्रशिक्षकः शारीरिकचिकित्सकः वा मार्गदर्शनं कर्तुं अपि उत्तमः विचारः। कस्यापि व्यायामस्य दिनचर्यायाः आरम्भात् पूर्वं उष्णतां प्राप्तुं पश्चात् शीतलं कर्तुं च सर्वदा स्मर्यताम् ।

የቀሪቶች ክርትናዎች ምንነት फ्लेक्सर डिजिटोरम सुपरफिशियलिस?

  • केषुचित् सन्दर्भेषु Flexor digitorum superficialis अनुपस्थितं भवेत्, विशेषतः लघुअङ्गुले, यत् अन्यत् विविधता अस्ति ।
  • Flexor digitorum superficialis इत्यस्य Flexor pollicis longus इत्यस्मै विस्तारितं अतिरिक्तं स्लिप् अपि भवितुम् अर्हति, यत् तृतीयं विविधता अस्ति ।
  • केषुचित् व्यक्तिषु Flexor digitorum superficialis इत्यस्य अतिरिक्तं मांसपेशी उदरं भवितुम् अर्हति, येन अन्यः भिन्नता निर्मीयते ।
  • अन्तिमे यदा Flexor digitorum superficialis इत्यस्य Flexor digitorum profundus इत्यनेन सह संलयनं दृश्यते तदा परिवर्तनं भवितुम् अर्हति ।

የቡናማ ተጨባጭ ጨዋታዎች फ्लेक्सर डिजिटोरम सुपरफिशियलिस?

  • अङ्गुलीनिपीडनम् : तनावगोलकं वा तत्सदृशं वस्तु निपीड्य भवान् फ्लेक्सर डिजिटोरम सुपरफिशियल्स् इत्यस्य संलग्नतां सुदृढं च कर्तुं शक्नोति, यतः अस्मिन् व्यायामे मांसपेशीयाः संकुचनं आरामं च आवश्यकं भवति, अङ्गुलीमोक्षने तस्य कार्यस्य अनुकरणं भवति
  • तौलिया-मर्दनम् : अस्मिन् अभ्यासे जलं निचोड़नार्थं तौलियां मोड़यितुं भवति, यत् अन्यैः अग्रभुज-स्नायुभिः सह फ्लेक्सर-डिजिटोरम-सुपरफिशियलिस्-इत्येतत् संलग्नं करोति, शक्तिं सहनशक्तिं च प्रवर्धयति, जटिलहस्तगतिषु मांसपेशीयाः भूमिकायाः ​​अनुकरणं करोति च

ለጋብቻ ተምሳሌ መሐጋዎች फ्लेक्सर डिजिटोरम सुपरफिशियलिस

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • Flexor digitorum superficialis कसरत
  • शरीरस्य भारेन अग्रभुजानां सुदृढीकरणम्
  • Flexor digitorum superficialis प्रशिक्षण
  • अग्रभुजस्नायुषु शरीरस्य भारस्य व्यायामः
  • फ्लेक्सर डिजिटोरम सुपरफिशियलिस इत्यस्य प्रशिक्षणम्
  • नो-उपकरण अग्रभुज वर्कआउट
  • शरीरस्य भारेन सह अग्रभुजबलस्य निर्माणम्
  • Flexor digitorum superficialis शरीरस्य वजनस्य व्यायामः
  • प्राकृतिक अग्रभुज सुदृढीकरण व्यायाम