Thumbnail for the video of exercise: फ्लेक्सर कार्पि उल्नारिस्

फ्लेक्सर कार्पि उल्नारिस्

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት फ्लेक्सर कार्पि उल्नारिस्

Flexor Carpi Ulnaris व्यायामः कटिबन्धस्य अग्रभुजस्य च मांसपेशिनां सुदृढीकरणाय निर्मितः लक्षितः आन्दोलनः अस्ति, यः विशेषतया क्रीडकानां, संगीतकारानाम्, अथवा व्यक्तिनां कृते लाभप्रदः अस्ति ये प्रायः एतासां मांसपेशिनां उपयोगं स्वस्य दैनन्दिनक्रियासु कुर्वन्ति एषः व्यायामः यस्य कस्यचित् कृते उपयुक्तः अस्ति यः स्वस्य पकडबलं, कटिबन्धस्य स्थिरतां, समग्रतया अग्रभुजस्य मांसपेशीसहनशक्तिं च सुधारयितुम् इच्छति । Flexor Carpi Ulnaris व्यायामं भवतः दिनचर्यायां समावेशः चोटनिवारणे सहायकं भवितुम् अर्हति, क्रीडायां वा वाद्ययन्त्रेषु प्रदर्शनं वर्धयितुं, दैनिककार्येषु सहायतां कर्तुं च शक्नोति येषु कटिबन्धस्य अग्रभुजस्य च शक्तिः आवश्यकी भवति।

አስተያየት ወይም: በተጨነው እርምጃ फ्लेक्सर कार्पि उल्नारिस्

  • हस्ते लघुभारं धारयन्तु, कोणं शरीरस्य समीपे एव स्थापयन्तु ।
  • शनैः शनैः कटिबन्धं मोचयन्तु, भारं शरीरं प्रति आकृष्य, बाहुं निश्चलं कृत्वा ।
  • अग्रबाहौ तनावम् अनुभवन् कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु ।
  • शनैः शनैः कटिबन्धं प्रारम्भिकस्थानं प्रति प्रत्यागत्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት फ्लेक्सर कार्पि उल्नारिस्

  • नियन्त्रितगतिः : एतत् व्यायामं कुर्वन् मन्दं, नियन्त्रितं गतिं कर्तुं महत्त्वपूर्णम् अस्ति। स्नायुषु तनावं जनयितुं शक्नुवन्ति, चोटं च जनयितुं शक्नुवन्ति इति झटका वा द्रुतगतिः वा परिहरन्तु । अपि तु मांसपेशीयाः सुचारुसंकोचनं, मुक्तिं च ध्यानं दत्तव्यम् ।
  • समुचितप्रतिरोधः : भारस्य वा प्रतिरोधपट्टिकायाः ​​उपयोगं कुर्वन्तु यत् चुनौतीपूर्णं भवति परन्तु तनावः असुविधा वा न जनयति। अतिभारयुक्तेन भारेन आरभ्य अनुचितरूपं सम्भाव्यं च चोटं च जनयितुं शक्नोति । प्रकाशं आरभ्य क्रमेण प्रतिरोधं वर्धयितुं श्रेयस्करं यथा यथा भवतः शक्तिः सुधरति।
  • गतिस्य पूर्णपरिधिः : व्यायामात् अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवान् उपयोगं करोति

फ्लेक्सर कार्पि उल्नारिस् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ फ्लेक्सर कार्पि उल्नारिस्?

आम्, आरम्भकाः निश्चितरूपेण Flexor Carpi Ulnaris इति अग्रभुजस्य मांसपेशीं सुदृढं कर्तुं व्यायामं कर्तुं शक्नुवन्ति, या कटिबन्धं फ्लेक्सं करोति, adduct च करोति। परन्तु लघुभारेन आरभ्य चोटं परिहरितुं समुचितरूपं निर्वाहयितुम् ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति । व्यायामाः सम्यक् क्रियन्ते इति सुनिश्चित्य फिटनेस-प्रशिक्षकेन वा शारीरिक-चिकित्सकेन वा परामर्शं कर्तुं अपि उत्तमः विचारः । केचन व्यायामाः ये अस्य मांसपेशीं लक्ष्यं कुर्वन्ति तेषु कटिबन्धस्य कर्लः, विपरीतकटिबन्धस्य कर्लः च सन्ति ।

የቀሪቶች ክርትናዎች ምንነት फ्लेक्सर कार्पि उल्नारिस्?

  • केषुचित् व्यक्तिषु Flexor carpi ulnaris अपि एकं विविधतां दर्शयितुं शक्नोति यत्र Flexor carpi radialis इत्यनेन सह संलयनं भवति ।
  • Flexor carpi ulnaris इत्यस्य अन्यः विविधता ह्युमरसस्य मध्यवर्ती उपकोण्डिल् इत्यस्मात् उत्पद्यमानस्य मांसपेशीयाः अतिरिक्तस्खलनस्य उपस्थितिः भवितुम् अर्हति
  • Flexor carpi ulnaris इत्यस्य अपि विविधता भवितुम् अर्हति यत्र सः आंशिकरूपेण अथवा पूर्णतया अनुपस्थितः भवति, यद्यपि एतत् अत्यन्तं दुर्लभम् अस्ति ।
  • फ्लेक्सर् कार्पि उल्नारिस् इत्यस्य निवेशने अपि भिन्नता भवितुम् अर्हति, यत्र सः पिसिफॉर्म् इत्यत्र हमेट् इत्यस्य हुक् इत्यत्र च प्रविशति, पञ्चमस्य मेटाकार्पल् इत्यस्य आधारे अपि स्खलनं मुक्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች फ्लेक्सर कार्पि उल्नारिस्?

  • रिवर्स कटिबन्ध कर्लः : यद्यपि एषः व्यायामः मुख्यतया अग्रभागस्य विस्तारकस्नायुषु लक्ष्यं करोति तथापि अग्रभुजे संतुलितशक्तिं लचीलतां च प्रवर्धयित्वा फ्लेक्सर कार्पि उल्नारिस् इत्यस्य पूरकं भवति, यत् मांसपेशीनां असन्तुलनं निवारयितुं चोटस्य जोखिमं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति
  • अङ्गुली-कर्ल्सः : अस्मिन् व्यायामे प्रतिरोधस्य विरुद्धं भवतः अङ्गुलीः मोचनं भवति, यत् फ्लेक्सर् कार्पि उल्नारिस् इत्यस्य पार्श्वे कार्यं कुर्वतां लघु-मांसपेशीनां सुदृढीकरणे सहायकं भवितुम् अर्हति, येन समग्रं कटिबन्धस्य हस्तस्य च शक्तिः कार्यं च वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች फ्लेक्सर कार्पि उल्नारिस्

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • Flexor carpi ulnaris कसरत
  • शरीरस्य भारेन अग्रभुजानां सुदृढीकरणम्
  • Flexor carpi ulnaris शरीर भार व्यायाम
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Flexor carpi ulnaris शक्ति प्रशिक्षण
  • अग्रभुजस्नायुनिर्माणं शरीरस्य भारेन सह
  • फ्लेक्सर् कार्पि उल्नारिस् इत्यस्य कृते शरीरस्य भारस्य व्यायामाः
  • फ्लेक्सर कार्पि उल्नारिस् व्यायामेन अग्रभुजानां प्रशिक्षणम्
  • Flexor carpi ulnaris शरीर भार प्रशिक्षण।