Thumbnail for the video of exercise: फ्लेक्सर कार्पि रेडियलिस

फ्लेक्सर कार्पि रेडियलिस

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት फ्लेक्सर कार्पि रेडियलिस

Flexor Carpi Radialis व्यायामः एकः लाभप्रदः क्रियाकलापः अस्ति यः मुख्यतया अग्रभागस्य कटिबन्धस्य च मांसपेशिनां सुदृढं करोति, टोनं च करोति, यत् उत्तमं पकडबलं कटिबन्धस्य स्थिरतां च प्रवर्धयति। टेनिस, आरोहणं, भारोत्थानम् इत्यादिषु क्रीडासु वा कार्येषु वा सम्बद्धानां व्यक्तिनां कृते आदर्शम् अस्ति येषु दृढहस्त-कटिबन्ध-नियन्त्रणस्य आवश्यकता भवति । एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः एतेषु कार्येषु स्वस्य प्रदर्शनं वर्धयितुं, कटिबन्धसम्बद्धानि चोटानि निवारयितुं, समग्रशरीरस्य उपरितनशक्तिं च सुधारयितुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ फ्लेक्सर कार्पि रेडियलिस

  • दक्षिणहस्ते हस्ततलं ऊर्ध्वमुखं कृत्वा दक्षिणाग्रबाहुं दक्षिणोरुभागे स्थापयन्तु यथा कटिबन्धः डम्बलः च जानुना उपरि लम्बते
  • शनैः शनैः कटिबन्धं ऊर्ध्वं मोचयन्तु, अग्रबाहुं ऊरुसम्बद्धं कृत्वा यावत् हस्तः कटिबन्धात् अधिकं न भवति ।
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः कटिबन्धं पुनः आरम्भस्थानं प्रति अवनयन्तु ।
  • इष्टमात्रायां पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, ततः वामहस्ते गत्वा पुनः प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት फ्लेक्सर कार्पि रेडियलिस

  • नियन्त्रितगतिः : सुनिश्चितं कुरुत यत् भवतः गतिः मन्दः नियन्त्रितः च अस्ति। क्षतिं जनयितुं शक्नुवन्तः झटका वा द्रुतगतिः वा परिहरन्तु। गतिगुणस्य विषये ध्यानं भवेत्, न तु वेगस्य विषये।
  • क्रमेण तीव्रतायां वृद्धिः : हल्केन भारेन आरभ्य यथा यथा भवतः शक्तिः सुधरति तथा तथा क्रमेण वर्धयन्तु। मा त्वरयन्तु गुरुभारं यतः एतेन मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियमितविरामाः : व्यायामं अतिशयेन न कुर्वन्तु। मांसपेशीनां क्लान्ततां परिहरितुं नियमितरूपेण विरामं कुर्वन्तु। मांसपेशीयाः अतिकार्यं कृत्वा चोटः भवितुम् अर्हति, भवतः प्रगतिः च बाधितुं शक्नोति ।
  • समुचितं वार्म-अप : व्यायामाय मांसपेशिनां सज्जीकरणाय सर्वदा समुचित-वार्म-अप-द्वारा आरभत। एतेन मांसपेशीषु रक्तस्य प्रवाहः वर्धते, चोटस्य जोखिमः न्यूनीकरोति, व्यायामस्य प्रभावः च वर्धते

फ्लेक्सर कार्पि रेडियलिस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ फ्लेक्सर कार्पि रेडियलिस?

आम्, आरम्भकाः Flexor Carpi Radialis व्यायामं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन वा प्रतिरोधेन वा आरम्भः महत्त्वपूर्णः अस्ति । अयं व्यायामः अग्रबाहुषु मांसपेशिनां लक्ष्यं करोति, ये प्रायः विशिष्टव्यायामदिनचर्यासु उपेक्षिताः भवन्ति । नूतनव्यायामानां आरम्भे फिटनेस-व्यावसायिकात् मार्गदर्शनं प्राप्तुं सर्वदा उत्तमः विचारः भवति यत् ते सम्यक् क्रियन्ते इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት फ्लेक्सर कार्पि रेडियलिस?

  • केषुचित् सन्दर्भेषु Flexor carpi radialis सर्वथा अनुपस्थितं भवेत्, तस्य भूमिका अग्रभागे अन्यैः flexor मांसपेशिभिः गृह्णाति ।
  • अन्यत् विविधता अस्ति यत् Flexor carpi radialis इत्यस्य अतिरिक्तस्खलनस्य उपस्थितिः भवति यत् द्वितीयस्य मेटाकार्पलस्य आधारे प्रविशति ।
  • कदाचित्, Flexor carpi radialis इत्यस्य सहायककण्डरा भवति यः Flexor pollicis longus इत्यनेन सह सम्मिलितुं विभज्यते ।
  • तत्र अपि परिवर्तनं भवितुम् अर्हति यत्र Flexor carpi radialis Palmaris longus इत्यनेन सह संलयितः भवति, येन एकां मांसपेशीसंरचना निर्मीयते ।

የቡናማ ተጨባጭ ጨዋታዎች फ्लेक्सर कार्पि रेडियलिस?

  • हैमर कर्ल्स् : हैमर कर्ल्स् न केवलं बाइसेप्स् इत्येतत् सुदृढं करोति अपितु फ्लेक्सर् कार्पि रेडियलिस् इत्येतत् अपि संलग्नं करोति । अस्मिन् व्यायामे प्रयुक्ते तटस्थपरिग्रहे फ्लेक्सर कार्पि रेडियलिस् इत्यस्य द्विसेप्स् इत्यनेन सह कार्यं कर्तुं आवश्यकं भवति, येन संतुलितमांसपेशीविकासः प्रवर्धते
  • रिवर्स रिस्ट् कर्ल्स् : रिवर्स रिस्ट् कर्ल्स् अग्रभागस्य एक्सटेंसर मांसपेशीं लक्ष्यं कुर्वन्ति, येन फ्लेक्सर कार्पि रेडियलिस् इत्यनेन कृतस्य कार्यस्य प्रतिसन्तुलनं प्राप्यते एतेषां मांसपेशिनां सुदृढीकरणं कृत्वा मांसपेशीनां असन्तुलनं निवारयितुं, चोटस्य जोखिमं न्यूनीकर्तुं च साहाय्यं कर्तुं शक्यते ।

ለጋብቻ ተምሳሌ መሐጋዎች फ्लेक्सर कार्पि रेडियलिस

  • Flexor carpi radialis कसरत
  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अग्रभुजबलवर्धनव्यायामाः
  • कटिबन्धस्य फ्लेक्सर् कृते व्यायामाः
  • Flexor carpi radialis व्यायाम
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Flexor carpi radialis प्रशिक्षण
  • फ्लेक्सर कार्पि रेडियलिस सुदृढीकरण
  • अग्रभुजानां कृते शरीरस्य भारस्य प्रशिक्षणम्
  • शरीरस्य भारेन सह कटिबन्धस्य फ्लेक्सरव्यायामः