Thumbnail for the video of exercise: मोचन अङ्गुली खिंचाव

मोचन अङ्गुली खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት मोचन अङ्गुली खिंचाव

Flexion Finger Stretch एकः सरलः तथापि प्रभावी व्यायामः अस्ति यः हस्तस्य अङ्गुलीनां च लचीलापनं, शक्तिं, समग्रस्वास्थ्यं च प्रवर्धयति। ये व्यक्तिः सङ्गीतकारः, कलाकारः, हस्तक्षतात् स्वस्थः वा इत्यादिषु निपुणतायाः आवश्यकतां जनयन्ति तेषां व्यक्तिनां कृते आदर्शम् अस्ति । नियमितरूपेण एतत् खिञ्चनं कृत्वा तेषां अङ्गुलीगतिशीलतां वर्धयितुं, कठोरताम् न्यूनीकर्तुं, सूक्ष्मचालकौशलस्य आवश्यकतायुक्तेषु कार्येषु तेषां कार्यक्षमतां सम्भाव्यतया वर्धयितुं च शक्यते

አስተያየት ወይም: በተጨነው እርምጃ मोचन अङ्गुली खिंचाव

  • एकां अङ्गुलीं मन्दं गृहीत्वा अन्येन हस्तेन शनैः शनैः शरीरं प्रति आकर्षयन्तु ।
  • शेषं हस्तं शिथिलं स्थापयितुं सुनिश्चितं कुर्वन्तु तथा च सुनिश्चितं कुर्वन्तु यत् भवन्तः अत्यधिकं न कर्षन्ति, गतिः वेदना न जनयेत्।
  • अङ्गुलीं मुक्तुं पूर्वं १५ तः ३० सेकेण्ड् यावत् एतत् स्थानं धारयन्तु ।
  • अङ्गुष्ठसहितं प्रत्येकं अङ्गुलीं हस्तद्वये पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት मोचन अङ्गुली खिंचाव

  • सम्यक् स्थितिः : हस्ततलं ऊर्ध्वं कृत्वा पुरतः बाहुं प्रसारयित्वा आरभत। मध्यसन्धिषु अङ्गुलीः नखसदृशे स्थाने नमयन्तु । एषा सम्यक् आरम्भस्थानं, प्रभावशीलतां सुनिश्चित्य सम्पूर्णे व्यायामे एतत् निर्वाहयितुं महत्त्वपूर्णम् अस्ति ।
  • क्रमिकः खिन्नता : अन्यहस्तस्य उपयोगेन शनैः मन्दं च अङ्गुलीषु पुनः आकर्षयन्तु यावत् अङ्गुलीनां अधः मृदुतः मध्यमपर्यन्तं खिन्नता न भवति । अतिकठिनं वा अतिशीघ्रं वा कर्षणं परिहरन्तु येन चोटः भवितुम् अर्हति। खिन्नः आरामदायकः भवेत्, न तु दुःखदः।
  • धारयन्तु विमोचयन्तु च : खिञ्चनं प्रायः २० तः ३० सेकेण्ड् यावत् धारयन्तु, ततः क्रमेण मुक्तं कुर्वन्तु । अकस्मात् खिन्नं न मुञ्चन्तु, यतः एतेन आकस्मिकं झटका भवितुं शक्नोति तथा च...

मोचन अङ्गुली खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ मोचन अङ्गुली खिंचाव?

आम्, आरम्भकाः निश्चितरूपेण Flexion Finger Stretch व्यायामं कर्तुं शक्नुवन्ति। अङ्गुलीनां लचीलापनं बलं च वर्धयितुं सरलः प्रभावी च व्यायामः अस्ति । अत्र कथं कर्तव्यम् इति दर्शितम् अस्ति : 1. हस्ततलं ऊर्ध्वमुखं पुरतः प्रसारयित्वा आरभत। 2. यावत् भवतः खिन्नता न भवति (किन्तु तावत् दूरं न यत् वेदना भवति) तावत् मन्दं अङ्गुलीः हस्ततलं प्रति अधः नमयन्तु। 3. एतत् स्थानं 10-20 सेकण्ड् यावत् धारयन्तु। 4. मुक्तं कृत्वा अन्येन हस्तेन पुनः पुनः कुर्वन्तु। एषः व्यायामः दिवसे बहुवारं कर्तुं शक्यते । यथासर्वदा यदि भवन्तः किमपि असामान्यं वेदनाम् असुविधां वा अनुभवन्ति तर्हि व्यायामं त्यक्त्वा स्वास्थ्यसेवाप्रदातृणा सह परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት मोचन अङ्गुली खिंचाव?

  • अन्यत् विविधता अस्ति "Fist Flex Stretch," यत्र भवन्तः मुष्टिं कृत्वा कतिपयसेकेण्ड् यावत् धारयन्ति, ततः यथाशक्ति अङ्गुलीः ऋजुं कुर्वन्ति, एतां गतिं बहुवारं पुनरावृत्तिं कुर्वन्ति
  • "Palm Press Stretch" इति एकः प्रकारः यत्र भवन्तः स्वस्य हस्ततलं वक्षःस्थलस्य पुरतः एकत्र निपीडयन्ति, ततः शनैः शनैः अधः चालयन्ति, यावत् भवन्तः अङ्गुलीषु कटिबन्धेषु च खिन्नतां न अनुभवन्ति तावत् यावत् हस्ततलं एकत्र स्थापयन्ति
  • "Tabletop Stretch" इति एकः प्रकारः यत्र भवन्तः स्वहस्तं मेजस्य उपरि समतलं स्थापयन्ति, अङ्गुलीः पृथक् प्रसारिताः भवन्ति, तथा च मन्दं अधः दबावन्ति यावत् भवन्तः अङ्गुलीषु हस्ततलयोः च खिन्नतां न अनुभवन्ति
  • अन्तिमे, "Wall Stretch" एकः विविधता अस्ति यत्र भवन्तः स्वहस्तं भित्तिविरुद्धं समतलं स्थापयन्ति, अङ्गुलीः उपरि दर्शयन्ति, तथा च मन्दं भित्तिमध्ये यावत् भवन्तः न निपीडयन्ति

የቡናማ ተጨባጭ ጨዋታዎች मोचन अङ्गुली खिंचाव?

  • "Wrist Flexor Stretch" Flexion Finger Stretch इत्यस्य पूरकं भवति यतोहि एतत् कटिबन्धं यावत् खिञ्चनं विस्तारयति, यत् अङ्गुलीभिः सह सम्बद्धं भवति, अतः समग्ररूपेण हस्तस्य लचीलापनं वर्धयति तथा च हस्तस्नायुषु चोटस्य जोखिमः न्यूनीकरोति
  • "Thumb Flexor Stretch" अङ्गुष्ठं तस्य फ्लेक्सर-स्नायुषु च लक्ष्यं कृत्वा Flexion Finger Stretch इत्यस्य पूरकं भवति, येषां प्रायः हस्तव्यायामेषु उपेक्षा भवति, तस्मात् सुगोलं हस्त-अङ्गुली-लचीलता-दिनचर्या सुनिश्चिता भवति

ለጋብቻ ተምሳሌ መሐጋዎች मोचन अङ्गुली खिंचाव

  • Flexion Finger Stretch कसरत
  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अङ्गुली मोचन तान
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली मोचन व्यायाम
  • दृढतर अग्रभुजानां कृते गृहे वर्कआउट्
  • Flexion Finger Stretch तकनीक
  • Flexion Finger Stretch कोऽपि उपकरणव्यायामः नास्ति
  • शरीरस्य भारस्य अङ्गुली मोचनं ताननम्