Thumbnail for the video of exercise: अङ्गुली पुश-अप

अङ्गुली पुश-अप

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii, Wrist Extensors, Wrist Flexors
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अङ्गुली पुश-अप

अङ्गुलीपुश-अपः एकः चुनौतीपूर्णः व्यायामः अस्ति यः मुख्यतया अङ्गुलीः, कटिबन्धः, अग्रभुजः च सुदृढं करोति, तथैव भवतः वक्षःस्थलं, स्कन्धं, कोरस्नायुः च संलग्नं करोति विशेषतया क्रीडकानां, संगीतकारानाम्, अथवा कस्यचित् कृते लाभप्रदं भवति यस्य कृते तेषां क्रियाकलापानाम् कृते दृढानि, निपुणानि अङ्गुलीनि, उन्नतपरिग्रहबलं च आवश्यकम् अस्ति अङ्गुलीय-पुश-अप-इत्यस्य भवतः दिनचर्यायां समावेशः भवतः हस्तस्य शक्तिं सहनशक्तिं च वर्धयितुं, क्रीडायां वा वाद्ययन्त्रेषु वा भवतः प्रदर्शनं वर्धयितुं, हस्तस्य कटिबन्धस्य च चोटं निवारयितुं साहाय्यं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ अङ्गुली पुश-अप

  • नियमितपुश-अप इव शरीरं ऋजुं कृत्वा शनैः शनैः शरीरं भूमौ अवनमयतु ।
  • केवलं अङ्गुली-अङ्गुष्ठयोः उपयोगेन शरीरं पुनः उपरि धक्कायन्तु, हस्ततलयोः सहायतां परिहरन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु ।
  • स्थिरतां रूपं च निर्वाहयितुम् सम्पूर्णे व्यायामे स्वस्य कोरं नियोजितं स्थापयितुं स्मर्यताम्।

በትኩርቱ መስራት अङ्गुली पुश-अप

  • **Start Slow:** यदि भवान् अङ्गुलीपुश-अप-क्रीडायां नूतनः अस्ति तर्हि मन्दं आरभत। बहुपुनरावृत्तिं कर्तुं न त्वरितम्, यतः तस्य कारणेन चोटः भवितुम् अर्हति । कतिपयैः पुनरावृत्त्या आरभ्य क्रमेण गणनां वर्धयन्तु यथा यथा भवतः अङ्गुलीबलं सुधरति।
  • **सामान्यः त्रुटिः - वार्मिंग अप न भवति:** जनाः यत् सामान्यं त्रुटिं कुर्वन्ति तत् अङ्गुलीपुश-अपं कर्तुं पूर्वं तापनं न कुर्वन्ति। एषः व्यायामः भवतः अङ्गुलीषु, कटिबन्धेषु, अग्रबाहुषु च बहु तनावं जनयति, अतः तान् सम्यक् उष्णीकरणसत्रेण सज्जीकर्तुं अत्यावश्यकम्।
  • **मृदुपृष्ठस्य उपयोगं कुर्वन्तु:** अनावश्यकतनावस्य सम्भाव्यचोटस्य च परिहाराय योगचटाई इव मृदुपृष्ठे अङ्गुलीपुश-अपं कुर्वन्तु वा...

अङ्गुली पुश-अप ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अङ्गुली पुश-अप?

आम्, आरम्भकाः अङ्गुली-पुश-अप-प्रयासं कर्तुं शक्नुवन्ति, परन्तु तेषां सावधानीपूर्वकं अग्रे गन्तव्यम् यतः एषः व्यायामः अङ्गुलीषु बहु तनावं जनयति, सम्यक् न कृतः चेत् सम्भाव्यतया चोटं जनयितुं शक्नोति अनुशंसितं यत् आरम्भकाः नियमितरूपेण पुश-अप-द्वारा आरभ्य क्रमेण अङ्गुली-पुश-अप-प्रयासात् पूर्वं स्वस्य कटिबन्धान् अङ्गुलीन् च सुदृढां कुर्वन्तु । अङ्गुलीषु भारं न्यूनीकर्तुं भित्तिषु वा जानुषु वा अङ्गुलीपुश-अप-करणेन आरम्भः अपि लाभप्रदः भवेत् । व्यायामस्य आरम्भात् पूर्वं अङ्गुलीनां, कटिबन्धानां च तापनं सर्वदा स्मर्यताम् ।

የቀሪቶች ክርትናዎች ምንነት अङ्गुली पुश-अप?

  • अङ्गुष्ठपुश-अप : सर्वाणि अङ्गुलीनां उपयोगस्य स्थाने केवलं पुश-अपं कर्तुं केवलं अङ्गुष्ठानां उपयोगं कुर्वन्ति, येन भवतः बलस्य स्थिरतायाः च आव्हानं वर्धते
  • द्वि-अङ्गुली-पुश-अप : अस्मिन् विविधतायां भवन्तः प्रत्येकस्मिन् हस्ते केवलं द्वौ अङ्गुलौ उपयुज्य पुश-अपं कुर्वन्ति, येन कठिनता, आवश्यकं बलं च वर्धते
  • अङ्गुलीयपुटस्य पुश-अपः : अस्मिन् भिन्नतायां भवतः हस्तस्य सपाटस्य अपेक्षया अङ्गुलीय-अग्रभागेषु पुश-अपं करणीयम्, यत् पकडबलं हस्तनिपुणतां च सुधारयितुम् सहायकं भवितुम् अर्हति
  • नकलपुश-अप : यद्यपि तकनीकीरूपेण अङ्गुलीपुश-अप न भवति तथापि अस्मिन् भिन्नता भवतः हस्ततलयोः अपेक्षया भवतः नकल्स् इत्यत्र पुश-अपं कर्तुं भवति, यत् भवतः कटिबन्धं सुदृढं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च युद्धकलायां मुष्टिप्रहारशक्तिं सुधारयितुम्।

የቡናማ ተጨባጭ ጨዋታዎች अङ्गुली पुश-अप?

  • हीरकपुश-अपः : पारम्परिकस्य पुश-अपस्य एतत् परिवर्तनं भवतः त्रिकोण-वक्षस्थल-मांसपेशीषु केन्द्रितं भवति, यत् अङ्गुलीपुश-अप-सदृशं भवति, तस्मात् भवतः समग्रशरीरस्य उपरितनशरीरस्य शक्तिः स्थिरता च सुधरति, यत् अङ्गुलीपुश- उपस् ।
  • तख्ताः : एते व्यायामाः भवतः कोरं सुदृढं कर्तुं साहाय्यं कुर्वन्ति, यत् अङ्गुलीपुश-अप-काले संतुलनं स्थिरतां च निर्वाहयितुम् अत्यावश्यकम्, अतः एतेषु पुश-अपषु भवतः शरीरस्य नियन्त्रणं स्थिरतां च वर्धयित्वा भवतः समग्रप्रदर्शने सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች अङ्गुली पुश-अप

  • अङ्गुली पुश-अप वर्कआउट
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • अङ्गुलीबलप्रशिक्षणम्
  • अङ्गुली पुश-अप तकनीक
  • अङ्गुलीपुश-अप-सहितं वक्षःस्थलस्य वर्कआउट्
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली पुश-अप पाठ्यक्रम
  • अङ्गुलीपुश-अप-द्वारा वक्षःस्थलं सुदृढीकरणम्
  • अङ्गुलीपुश-अप प्रदर्शनम्
  • उन्नत पुश-अप भिन्नताएँ।