Thumbnail for the video of exercise: अङ्गुली फ्लेक्सर खिंचाव

अङ्गुली फ्लेक्सर खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अङ्गुली फ्लेक्सर खिंचाव

अङ्गुलीफ्लेक्सर् स्ट्रेच् एकः लाभप्रदः व्यायामः अस्ति यः अङ्गुलीषु हस्तेषु च लचीलापनं बलं च वर्धयितुं विनिर्मितः अस्ति, येन संगीतकारानाम्, क्रीडकानां, अथवा यः कोऽपि स्वहस्तस्य पुनः पुनः उपयोगं करोति तस्य कृते आदर्शः भवति नियमितरूपेण एतत् खिञ्चनं कृत्वा व्यक्तिः सम्भाव्यतया हस्तस्य कटिबन्धस्य च वेदनाम् उपशमयितुं, चोटस्य जोखिमं न्यूनीकर्तुं, स्वस्य सूक्ष्म-चालक-कौशलं च वर्धयितुं च शक्नोति हस्तस्य स्वास्थ्यं निर्वाहयितुम् अथवा विशिष्टेषु कार्येषु क्रियाकलापेषु वा हस्तस्य प्रदर्शनं सुधारयितुम् इच्छुकानां कृते एषः व्यायामः अनिवार्यः अस्ति ।

አስተያየት ወይም: በተጨነው እርምጃ अङ्गुली फ्लेक्सर खिंचाव

  • अन्येन हस्तेन विस्तारिते बाहुस्य अङ्गुलीषु मन्दं प्रतिकर्षयन्तु यावत् अग्रबाहौ व्यायामः न भवति ।
  • एतत् स्थानं प्रायः २० तः ३० सेकेण्ड् यावत् धारयन्तु, येन सुनिश्चितं भवति यत् भवन्तः मन्दं खिन्नं अनुभवन्ति परन्तु वेदना न अनुभवन्ति।
  • शनैः शनैः अङ्गुलीः मुक्त्वा ततः हस्तं बहिः कृत्वा स्नायुषु शिथिलीकरणं कुर्वन्तु ।
  • अन्येन हस्तेन पुनः पुनः एतत् व्यायामं कुर्वन्तु, प्रत्येकं हस्ते त्रिपञ्चवारं एतत् व्यायामं कर्तुं लक्ष्यं कुर्वन्तु ।

በትኩርቱ መስራት अङ्गुली फ्लेक्सर खिंचाव

  • क्रमिक खिन्नता : झटका वा द्रुतगतिः वा परिहरन्तु। क्रमेण कटिबन्धं पृष्ठतः मोचयन्तु येन अङ्गुलयो छतम् प्रति दर्शयन्ति, अन्यहस्तस्य उपयोगेन विस्तारितहस्तस्य हस्ततलस्य उपरि मृदुनिपीडनं कुर्वन्तु अनेन अग्रभुजस्य अधःभागे अङ्गुलीभिः च व्याप्तिः भवेत् ।
  • धारयन्तु पुनरावृत्तिः च : खिञ्चनं प्रायः २०-३० सेकेण्ड् यावत् धारयन्तु, ततः शनैः शनैः मुक्तं कुर्वन्तु । प्रत्येकं हस्तस्य कृते ३-५ वारं एतत् खिन्नं पुनः कुर्वन्तु । खिन्नं त्वरितम् अथवा दीर्घकालं न धारयितुं सामान्यः त्रुटिः अस्ति या तस्य प्रभावं न्यूनीकर्तुं शक्नोति ।
  • अतितनावं परिहरन्तु : अतितनावः न करणीयः इति महत्त्वपूर्णम्। यदि भवन्तः किमपि तीक्ष्णं वेदनाम् असुविधां वा अनुभवन्ति तर्हि भवन्तः सम्भवतः अतिप्रबलतया धक्कायन्ति। खिन्नः मृदुः, उपशमप्रदः च अनुभूयते।

अङ्गुली फ्लेक्सर खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अङ्गुली फ्लेक्सर खिंचाव?

आम्, आरम्भकाः Finger Flexor Stretch इति व्यायामं कर्तुं शक्नुवन्ति। एषः सरलः प्रभावी च व्यायामः अस्ति यः भवतः अङ्गुलीनां हस्तस्य च लचीलतां, बलं च सुधारयितुं साहाय्यं कर्तुं शक्नोति । अत्र कथं कर्तव्यम् इति दर्शितम् अस्ति : 1. हस्ततलं उपरि कृत्वा पुरतः बाहुं प्रसारयन्तु। 2. हस्तं तलं प्रति दर्शयन् कटिबन्धं मोचयतु। 3. अन्येन हस्तेन मन्दं अङ्गुलीः अधः नमन्तु। 4. २०-३० सेकेण्ड् यावत् धारयन्तु। 5. अपरपक्षे पुनः पुनः कुर्वन्तु। स्मर्यतां यत् कदापि व्यायामं बलात् न कुर्वन्तु, यदि भवन्तः किमपि वेदनाम् अनुभवन्ति तर्हि तत्क्षणमेव स्थगयन्तु। नूतनव्यायामकार्यक्रमस्य आरम्भात् पूर्वं शारीरिकचिकित्सकेन वा फिटनेसव्यावसायिकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति, विशेषतः यदि भवतः स्वास्थ्यस्य किमपि चिन्ता अस्ति।

የቀሪቶች ክርትናዎች ምንነት अङ्गुली फ्लेक्सर खिंचाव?

  • भित्ति-अङ्गुली-मोचक-विस्तारः : भित्ति-समीपे स्थित्वा, ऊर्ध्वं अङ्गुलीभिः सह भित्ति-विरुद्धं हस्तं स्थापयित्वा, भित्ति-प्रति हस्ततलं मन्दं निपीडयन्तु
  • Tabletop Finger Flexor Stretch: अङ्गुलीः पृथक् प्रसारिताः मेजस्य उपरि सपाटं हस्तं स्थापयन्तु, मेजस्य पृष्ठे मन्दं हस्ततलं अधः दबावन्तु।
  • Reverse Finger Flexor Stretch: बाहुं बहिः प्रसारयन्तु, हस्ततलं ऊर्ध्वमुखं कृत्वा, अन्यहस्तस्य उपयोगेन अङ्गुलीः शरीरं प्रति मन्दं पृष्ठतः आकर्षयन्तु।
  • योग अङ्गुली-फ्लेक्सर-ताननम् : उपविष्टस्थितौ बाहून् पार्श्वयोः बहिः प्रसारयन्तु, मुष्टिं कृत्वा, ततः अङ्गुलीनां विस्तारं कुर्वन्तु, अङ्गुली-फ्लेक्सर्-इत्यस्य तानार्थं एतां गतिं बहुवारं पुनः पुनः कुर्वन्तु

የቡናማ ተጨባጭ ጨዋታዎች अङ्गुली फ्लेक्सर खिंचाव?

  • हस्तनिचोड़व्यायामः : भवतः हस्तेषु मांसपेशिनां सुदृढीकरणं कृत्वा भवतः पकडबलं च सुधारयित्वा एषः व्यायामः अङ्गुली-फ्लेक्सर- खिंचावस्य पूरकः भवति, यतः सशक्ताः हस्त-मांसपेशीः खिंचावस्य समये उत्तम-नियन्त्रणे योगदानं दातुं शक्नुवन्ति तथा च समग्र-हस्त-कार्यं सुदृढं कर्तुं शक्नुवन्ति
  • अङ्गुष्ठविस्तारव्यायामः : अयं व्यायामः भवतः अङ्गुष्ठस्य चालनार्थं उत्तरदायी मांसपेशिनां कार्यं करोति, येषां उपयोगः प्रायः भवतः अङ्गुलीविक्षेपकैः सह मिलित्वा भवति । एतेषां मांसपेशिनां सुदृढीकरणेन Finger Flexor Stretch इत्यस्य लाभः वर्धयितुं शक्यते, तथैव अङ्गुष्ठस्य निपुणता, शक्तिः च वर्धयितुं शक्यते ।

ለጋብቻ ተምሳሌ መሐጋዎች अङ्गुली फ्लेक्सर खिंचाव

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अङ्गुली फ्लेक्सर वर्कआउट
  • अग्रभुजस्य मांसपेशिनां सुदृढीकरणम्
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली फ्लेक्सर खिंचाव दिनचर्या
  • शरीरस्य भारेन सह अग्रभुजस्य दृढीकरणं
  • अग्रभुजस्य मांसपेशीनां कृते गृहव्यायामाः
  • अङ्गुली फ्लेक्सर शरीरस्य भारस्य व्यायामः
  • दृढतर अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली फ्लेक्सर खिंचाव तकनीक