Thumbnail for the video of exercise: विस्तारक डिजिटि मिनिमि

विस्तारक डिजिटि मिनिमि

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तारक डिजिटि मिनिमि

Extensor Digiti Minimi व्यायामः एकः विशिष्टः वर्कआउट् अस्ति यः अग्रभागे स्थितं लघु मांसपेशीं लक्ष्यं करोति, यत् लघु अङ्गुलीयाः गतिं प्रति उत्तरदायी भवति एषः व्यायामः विशेषतया तेषां सङ्गीतकारानाम्, क्रीडकानां, अथवा व्यक्तिनां कृते लाभप्रदः भवति येषां परिष्कृताङ्गुलीनिपुणतायाः आवश्यकता भवति अथवा हस्तक्षतात् स्वस्थतां प्राप्नुवन्ति । लघु अङ्गुलीयाः लचीलतां सुदृढां कृत्वा सुधारयित्वा समग्रं हस्तकार्यं वर्धयति, येन एतत् कस्यापि हस्तस्य सुदृढीकरणस्य पुनर्वासस्य वा कार्यक्रमस्य बहुमूल्यं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ विस्तारक डिजिटि मिनिमि

  • पुरतः प्रसारितं बाहुं कृत्वा आरामेन उपविश्य स्थित्वा वा अधोमुखं कृत्वा आरभत ।
  • हस्तं मुष्टिरूपेण पिधाय शेषान् अङ्गुलीन् मुष्टिरूपेण स्थापयित्वा केवलं लघु अङ्गुलीं बहिः प्रसारयन्तु ।
  • कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु, ततः स्वस्य लघु अङ्गुलीं पुनः मुष्टौ आनयन्तु ।
  • एकस्य सेट् कृते १० तः १५ वारं यावत् एतत् गतिं पुनः कुर्वन्तु ।
  • प्रतिदिनं २ तः ३ सेट् यावत्, अथवा यथा भवतः शारीरिकचिकित्सकेन वा वैद्येन वा अनुशंसितम्।

በትኩርቱ መስራት विस्तारक डिजिटि मिनिमि

  • वार्म अप : व्यायामाय स्वस्नायुः सज्जीकर्तुं सर्वदा वार्मअप इत्यनेन आरभत। एतत् किञ्चित् लघु कार्डियो कृत्वा अथवा हस्ताङ्गुलीषु मालिशं कृत्वा कर्तुं शक्यते ।
  • सम्यक् मुद्रा : भवतः हस्तः सम्यक् स्थाने अस्ति इति सुनिश्चितं कुर्वन्तु। अङ्गुलीः ऋजुः भवेयुः न तु नताः । अशुद्धमुद्रायाः कारणेन तनावः वा चोटः वा भवितुम् अर्हति ।
  • क्रमिकवृद्धिः : प्रकाशप्रतिरोधेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति। गुरुप्रतिरोधं न त्वरितम् यतः तस्य कारणेन चोटः भवितुम् अर्हति ।
  • नियमितविरामाः : व्यायामस्य समये नियमितविरामं कुर्वन्तु येन मांसपेशीयाः अतिकार्यं न भवति । अतिप्रयोगेन कण्डराशोथः इत्यादीनि अवस्थाः उत्पद्यन्ते ।
  • खिन्नता : व्यायामस्य अनन्तरं अङ्गुलीः हस्तं च तानयन्तु येन मांसपेशिनां आरामः भवति तथा च कठोरता न भवति । सुलभः

विस्तारक डिजिटि मिनिमि ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तारक डिजिटि मिनिमि?

आम्, आरम्भकाः अवश्यमेव एतादृशान् व्यायामान् कर्तुं शक्नुवन्ति येषु Extensor Digiti Minimi इति भवति, यत् अग्रभुजे स्थिता मांसपेशी अस्ति, या लघुअङ्गुलीं चालयितुं साहाय्यं करोति। तथापि लघुप्रतिरोधेन आरभ्य क्रमेण वर्धनं महत्त्वपूर्णं यत् चोटं न भवेत्। व्यायामाः सम्यक् प्रभावीरूपेण च क्रियन्ते इति सुनिश्चित्य सम्भवतः शारीरिकचिकित्सकस्य अथवा प्रशिक्षितस्य फिटनेसव्यावसायिकस्य मार्गदर्शनेन समुचितरूपं तकनीकं च ज्ञातुं अपि लाभप्रदम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት विस्तारक डिजिटि मिनिमि?

  • अन्यः भिन्नता तदा भवति यदा Extensor Digiti Minimi Extensor Digitorum मांसपेशिना सह संलयनं भवति ।
  • केषुचित् सन्दर्भेषु Extensor Digiti Minimi सर्वथा अनुपस्थितं भवेत्, यत् अन्यत् विविधता अस्ति ।
  • तत्र अपि परिवर्तनं भवितुम् अर्हति यत्र Extensor Digiti Minimi इत्यस्य अतिरिक्तं मांसपेशीस्खलनं भवति यत् रिंग-अङ्गुलीपर्यन्तं विस्तृतं भवति ।
  • अन्तिमे, यत्र Extensor Digiti Minimi असामान्यतया लघुः अथवा अविकसितः भवति तत्र परिवर्तनं भवितुम् अर्हति ।

የቡናማ ተጨባጭ ጨዋታዎች विस्तारक डिजिटि मिनिमि?

  • कटिबन्धविस्तारव्यायामाः : एते व्यायामाः अग्रभागे सर्वाणि विस्तारकस्नायुषु सुदृढीकरणे सहायकाः भवन्ति, यत्र एक्सटेंसर डिजिटि मिनिमि अपि अस्ति, यत् समग्रकटिबन्धविस्तारस्य गतिं स्थिरतां च योगदानं करोति
  • रिवर्स रिस्ट् कर्ल्स् : एक्सटेंसर मांसपेशीषु ध्यानं दत्त्वा रिवर्स रिस्ट् कर्ल्स् न केवलं एक्सटेंसर डिजिटि मिनिमि इत्यस्य सुदृढीकरणं कुर्वन्ति अपितु अग्रभागस्य फ्लेक्सर तथा एक्सटेंसर मांसपेशीनां मध्ये संतुलनं सुदृढं कुर्वन्ति, येन पकडस्य शक्तिः कटिबन्धस्य स्थिरता च वर्धते।

ለጋብቻ ተምሳሌ መሐጋዎች विस्तारक डिजिटि मिनिमि

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • एक्सटेंसर डिजिटि मिनिमि वर्कआउट
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • एक्सटेंसर डिजिटि मिनिमि प्रशिक्षण
  • हस्तस्नायुव्यायामाः
  • हस्तस्नायुषु शरीरस्य भारस्य व्यायामः
  • एक्सटेंसर डिजिटि मिनिमि मांसपेशी वर्कआउट
  • लघु अङ्गुलीविस्तारकस्य कृते शरीरस्य वजनस्य व्यायामः
  • शरीरस्य भारस्य उपयोगेन अग्रभुजस्नायुषु प्रशिक्षणम्