Thumbnail for the video of exercise: डम्बल स्थायी एक बाहु हस्ततल In Press

डम्बल स्थायी एक बाहु हस्ततल In Press

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल स्थायी एक बाहु हस्ततल In Press

डम्बल स्टैण्डिंग् वन आर्म पाम इन् प्रेस इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया स्कन्धान् लक्ष्यं करोति, परन्तु त्रिकोष्ठं कोरं च संलग्नं करोति । सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् रुचिं लभन्ते । एषः व्यायामः विशेषतया लाभप्रदः अस्ति यतः प्रत्येकं बाहुं व्यक्तिगतरूपेण कार्यं कृत्वा मांसपेशीसन्तुलनं प्रवर्धयति, तस्य स्थिता स्थितिः च कोर-सङ्गतिं समग्रशरीर-समन्वयं च वर्धयति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल स्थायी एक बाहु हस्ततल In Press

  • कोणं नतम्, तालुकं च अन्तःमुखं कृत्वा डम्बलं स्कन्धस्य ऊर्ध्वतां यावत् उत्थापयन्तु ।
  • बाहुं ऊर्ध्वं प्रसारयन्तु, डम्बलं छतम् प्रति निपीड्य यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति, तथा च भवतः हस्ततलं अन्तःमुखं कृत्वा स्थापयन्तु
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः डम्बलं पुनः स्कन्धस्य ऊर्ध्वतां यावत् अधः कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, ततः परं बाहुं प्रति गत्वा समानानि पदानि कुर्वन्तु ।

በትኩርቱ መስራት डम्बल स्थायी एक बाहु हस्ततल In Press

  • कोर स्थिरता : संतुलनं स्थिरतां च निर्वाहयितुम् सम्पूर्णे व्यायामे स्वस्य कोरं संलग्नं कुर्वन्तु। एतेन भवतः एकपार्श्वे अवलम्बनं अपि न भविष्यति, एषा सामान्या त्रुटिः या चोटं जनयितुं शक्नोति ।
  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। मन्दं नियन्त्रितं च गतिः मांसपेशिनां अधिकप्रभावितेण लक्ष्यं कर्तुं साहाय्यं करिष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति। एकः सामान्यः त्रुटिः अस्ति यत् स्नायुषु नियोजितुं न अपितु भारं उत्थापयितुं गतिः उपयुज्यते ।
  • श्वसनम् : व्यायामस्य समये कदापि श्वसनं न धारयन्तु। यथा यथा भवन्तः डम्बलं अवनयन्ति तथा निःश्वासं कुर्वन्तु तथा यथा भवन्तः निःश्वासं कुर्वन्तु

डम्बल स्थायी एक बाहु हस्ततल In Press ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल स्थायी एक बाहु हस्ततल In Press?

आम्, आरम्भकाः Dumbbell Standing One Arm Palm In Press व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं परिहरितुं हल्केन वजनेन आरम्भः महत्त्वपूर्णः अस्ति। अयं व्यायामः मुख्यतया स्कन्धान् लक्ष्यं करोति, परन्तु त्रिकोष्ठं, कोरं च कार्यं करोति । अत्र सरलं पदे पदे मार्गदर्शिका अस्ति: 1. स्कन्धविस्तारपर्यन्तं पादौ कृत्वा ऋजुं तिष्ठतु। 2. एकस्मिन् हस्ते डम्बलं धारयन्तु, हस्ततलं शरीरस्य सम्मुखं कृत्वा। 3. कोणं शरीरस्य समीपे एव स्थापयन्तु, डम्बलं स्कन्धस्य ऊर्ध्वतां यावत् उन्नतयन्तु। 4. यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति तावत् डम्बलं ऊर्ध्वं दबावन्तु, तथा च भवतः हस्ततलं अन्तःमुखं कृत्वा स्थापयन्तु। 5. डम्बलं नियन्त्रितरूपेण पुनः स्कन्धस्य ऊर्ध्वतां यावत् न्यूनीकरोतु। 6. इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनरावृत्तिः, ततः परं बाहुं प्रति स्विच् कुर्वन्तु। स्मर्यतां, भवता उत्थापितस्य भारस्य विषये न, अपितु सम्यक् रूपस्य, युक्त्याः च विषयः अस्ति । यदि भवान् व्यायामं कथं कर्तव्यमिति अनिश्चितः अस्ति तर्हि सर्वदा फिटनेस-व्यावसायिकेन सह परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት डम्बल स्थायी एक बाहु हस्ततल In Press?

  • Dumbbell Seated One Arm Palm In Press: इदं भिन्नता उपविष्टस्य समये क्रियते, यत् अधिकं स्थिरतां प्रदाति तथा च बाहुस्कन्धयोः गतिषु अधिकं ध्यानं दातुं शक्नोति।
  • Dumbbell Standing One Arm Palm In Press with Rotation: अस्मिन् भिन्नतायां भवन्तः प्रेसस्य उपरि स्वस्य बाहुस्य परिभ्रमणं योजयन्ति, यत् भवतः द्विचक्रिका अग्रभुजस्य मांसपेशिनां च अधिकं संलग्नं करोति।
  • Dumbbell Standing One Arm Palm In Arnold Press: एषः अधिकजटिलः भिन्नता अस्ति यत्र भवान् स्वस्य हस्ततलं भवतः प्रति मुखं कृत्वा आरभते तथा च यथा भवन्तः उपरि दबावन्ति तथा अग्रे मुखं कर्तुं परिभ्रमन्ति, यस्य नामकरणं Arnold Schwarzenegger इत्यस्य नामधेयेन अभवत् यः चालनं लोकप्रियं कृतवान्
  • Dumbbell Standing One Arm Palm In Press with Resistance Bands: अस्मिन् भिन्नतायां अधिकं तनावं योजयितुं डम्बलस्य सह प्रतिरोधपट्टिकानां उपयोगः भवति तथा च...

የቡናማ ተጨባጭ ጨዋታዎች डम्बल स्थायी एक बाहु हस्ततल In Press?

  • डम्बल अग्रभागस्य उन्नयनम् : पूर्ववर्ती डेल्टोइड् इत्यत्र कार्यं कृत्वा डम्बल अग्रभागस्य उत्थापनं डम्बल स्टैण्डिंग् वन आर्म पाम इन प्रेस इत्यस्य पूरकं भवति यत् मुख्यतया मध्य डेल्टोइड्स् इत्यस्य लक्ष्यं करोति, अतः स्कन्धस्य कृते व्यापकं वर्कआउट् प्रदाति।
  • Dumbbell Bent Over Reverse Fly: अयं व्यायामः पश्च डेल्टोइड्-पृष्ठस्य उपरितन-स्नायुषु लक्ष्यं करोति, स्कन्धस्य उपरितनशरीरस्य च संतुलितं विकासं सुनिश्चित्य Dumbbell Standing One Arm Palm In Press इत्यस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल स्थायी एक बाहु हस्ततल In Press

  • एक बाहु डम्बल प्रेस
  • एकल बाहु स्कन्ध प्रेस
  • डम्बल स्कन्ध कसरत
  • स्थित एक बाहु प्रेस
  • Palm In Dumbbell व्यायामः
  • एक बाहु डम्बल स्कन्ध प्रेस
  • एकल हस्त डम्बल प्रेस
  • डम्बल इत्यनेन स्कन्धस्य सुदृढीकरणम्
  • डम्बल खड़ा हथेली प्रेस में
  • एकल बाहु डम्बल स्कन्ध कसरत