Thumbnail for the video of exercise: डम्बल उपविष्ट स्कन्ध प्रेस

डम्बल उपविष्ट स्कन्ध प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्ट स्कन्ध प्रेस

डम्बल सीटेड् शोल्डर प्रेस इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया स्कन्धान् लक्ष्यं करोति, परन्तु त्रिकोष्ठं पृष्ठस्य उपरिभागं च कार्यं करोति । इदं सर्वेषां फिटनेसस्तरस्य जनानां कृते उपयुक्तं भवति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः व्यक्तिगतक्षमतायाः अनुरूपं भारं सहजतया समायोजितुं शक्यते । व्यक्तिः स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, स्कन्धस्य स्थिरतां वर्धयितुं, दैनिककार्यात्मकगतिषु वा क्रीडाप्रदर्शनस्य समर्थनार्थं च एतत् व्यायामं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्ट स्कन्ध प्रेस

  • स्थिरतायै पादं भूमौ दृढतया रोपितं पृष्ठं च पीठिकायां निपीड्य स्थापयन्तु ।
  • शनैः शनैः डम्बल्स् ऊर्ध्वं यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् निपीडयन्तु, परन्तु गतिस्य उपरि कोणौ न ताडयन्तु ।
  • उपरि क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः डम्बल्स् पुनः अधः स्कन्धस्तरं यावत् अधः कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं नियन्त्रणं च सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्ट स्कन्ध प्रेस

  • **समीचीनपरिग्रह**: डम्बलं स्कन्धस्तरं कृत्वा हस्ततलं अग्रेमुखं कृत्वा धारयन्तु। हस्तेषु कटिबन्धेषु च अनावश्यकं तनावं न भवेत् इति भवतः पकडः दृढः भवेत् किन्तु अतितरां कठिनः न भवेत् ।
  • **नियन्त्रित आन्दोलनम्**: आन्दोलनस्य त्वरिततां परिहरन्तु। यावत् बाहू प्रायः पूर्णतया विस्तारिता न भवति तावत् यावत् डम्बल्स् ऋजुतया उपरि उत्थापयन्तु, परन्तु गतिस्य उपरि कोणौ कुण्डलीकरणं परिहरन्तु । शनैः शनैः भारं पुनः आरम्भस्थानं प्रति न्यूनीकरोतु। एषा नियन्त्रिता गतिः न केवलं सुरक्षिता भवति, अपितु भवतः मांसपेशिनां अधिकप्रभाविते संलग्नतां अपि करोति ।
  • **अतिभारस्य उपयोगं परिहरन्तु**: एकः सामान्यः त्रुटिः अस्ति यत् अत्यधिकभारस्य उपयोगः भवति। एतेन दुर्बलरूपं सम्भाव्यं चोटं च भवितुम् अर्हति । लघुतरभारस्य उपयोगं कृत्वा व्यायामं सम्यक् कर्तुं श्रेयस्करम्।

डम्बल उपविष्ट स्कन्ध प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्ट स्कन्ध प्रेस?

आम्, आरम्भकाः Dumbbell Seated Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु तेषां कृते लघुभारेन आरम्भः करणीयः यत् ते सम्यक् रूपस्य उपयोगं कुर्वन्ति इति सुनिश्चितं भवति तथा च चोटस्य निवारणं भवति । यथा यथा ते बलं आत्मविश्वासं च निर्मान्ति तथा तथा ते क्रमेण भारं वर्धयितुं शक्नुवन्ति । आरम्भकानां कृते अपि महत्त्वपूर्णं यत् ते व्यायामस्य स्पष्टा अवगतिः भवतु तथा च सम्भवतः पर्यवेक्षणं भवतु यत् ते सम्यक् कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्ट स्कन्ध प्रेस?

  • अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अयं भिन्नता भवतः स्कन्धानां पुरतः डम्बल्स् इत्यनेन आरभ्य भवतः कटिबन्धं परिभ्रमति यथा भवतः उपरि भारं दबावति
  • एक-बाहु-डम्बल-स्कन्ध-दबावः : अस्मिन् भिन्नतायां एकैकं डम्बलं दबावनं भवति, यत् भवतः शरीरस्य द्वयोः पार्श्वयोः मध्ये यत्किमपि असन्तुलनं भवति तस्य निवारणे सहायकं भवितुम् अर्हति
  • झुकाव बेन्च डम्बल स्कन्ध दबावः : अस्मिन् भिन्नता झुकाव बेन्च इत्यत्र व्यायामं करणीयम्, यत् स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् लक्ष्यं कर्तुं शक्नोति
  • तटस्थपरिग्रह डम्बल स्कन्धप्रेसः : अस्मिन् भिन्नतायां डम्बल्स् तटस्थपरिग्रहेण (हस्ततलयोः परस्परं सम्मुखं) धारणं भवति, यत् केषाञ्चन जनानां कृते स्कन्धसन्धिषु सुलभं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्ट स्कन्ध प्रेस?

  • सीधापङ्क्तयः : एषः व्यायामः डम्बल-सीटेड् शोल्डरप्रेस् इत्यस्य सदृशं ट्रेपेजियस् तथा डेल्टोइड् मांसपेशीषु कार्यं करोति, येन मुद्रायां स्कन्धस्य गतिशीलतायां च सुधारः भवति
  • डम्बल अग्रभागस्य उत्थानम् : अयं व्यायामः पूर्ववर्ती डेल्टोइड् मांसपेशीषु केन्द्रितः भवति, ये डम्बल सीटेड् शोल्डर प्रेस इत्यत्र प्रयुक्ताः गौणमांसपेशिः सन्ति, येन अधिकसन्तुलितं स्कन्धस्य विकासः भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्ट स्कन्ध प्रेस

  • "डम्बल स्कन्ध प्रेस वर्कआउट"।
  • "स्कन्धानां कृते उपविष्टः डम्बल-प्रेसः" ।
  • "डम्बलैः स्कन्धस्य सुदृढीकरणम्"।
  • "उपविष्टः स्कन्धः दबावः व्यायामः" ।
  • "स्कन्धस्य मांसपेशीनां कृते डम्बल वर्कआउट्"।
  • "ऊर्ध्वशरीरस्य डम्बलव्यायामः" ।
  • "स्कन्धस्य टोनिङ्गस्य कृते डम्बलप्रेस्" ।
  • "डम्बल-स्कन्ध-प्रेस-सहितं फिटनेस-दिनचर्या"।
  • "सीटेड डम्बल स्कन्ध वर्कआउट"।
  • "डम्बलयुक्तानां स्कन्धानां कृते बलप्रशिक्षणम्"।