Thumbnail for the video of exercise: डम्बल बैठा हथेली ऊपर कलाई कर्ल

डम्बल बैठा हथेली ऊपर कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Flexors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल बैठा हथेली ऊपर कलाई कर्ल

Dumbbell Seated Palms Up Wrist Curl इति लक्षितव्यायामः अस्ति यः मुख्यतया भवतः अग्रबाहुषु मांसपेशिनां सुदृढीकरणं करोति तथा च पकडबलं सुदृढं करोति। इदं क्रीडकानां, पर्वतारोहीनां, अथवा व्यक्तिनां कृते आदर्शः व्यायामः अस्ति येषां क्रियाकलापानाम् अथवा क्रीडायाः कृते दृढं कटिबन्धनियन्त्रणस्य आवश्यकता भवति । एतत् व्यायामं कृत्वा भवतः समग्रशरीरस्य उपरितनशक्तिः वर्धयितुं, भवतः क्रीडाप्रदर्शने सुधारः, कटिबन्धस्य अग्रभुजस्य च चोटस्य निवारणे सहायकं भवितुम् अर्हति ।

አስተያየት ወይም: በተጨነው እርምጃ डम्बल बैठा हथेली ऊपर कलाई कर्ल

  • अग्रबाहून् ऊरुषु आश्रित्य कटिबन्धाः जानुप्रान्तस्य उपरि लम्बितुं शक्नुवन्ति ।
  • कटिबन्धं मोचयित्वा, अग्रबाहुं निश्चलं कृत्वा केवलं हस्तयोः उपयोगेन भारं उत्थापयित्वा शनैः शनैः डम्बलं ऊर्ध्वं कुञ्चयन्तु ।
  • एकदा भवन्तः डम्बल्स् यथाशक्ति उच्चैः कुञ्चितवन्तः तदा भवतः अग्रभुजस्नायुषु अधिकतमं संकोचनं कर्तुं क्षणं यावत् स्थितिं धारयन्तु ।
  • क्रमेण डम्बल्स् पुनः आरम्भस्थाने अवनमय, नियन्त्रितगतिः सुनिश्चित्य, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल बैठा हथेली ऊपर कलाई कर्ल

  • दक्षिणपरिग्रहः : डम्बलं धारयन्ते सति सुनिश्चितं कुर्वन्तु यत् भवतः पकडः दृढः अस्ति किन्तु अत्यन्तं कठिनः नास्ति। तव तालुकाः ऊर्ध्वमुखाः भवेयुः । अतिपरिग्रहेण अनावश्यकं तनावः, चोटः च भवितुम् अर्हति ।
  • नियन्त्रितगतिः : गतिः मन्दः नियन्त्रितः च भवेत् । झटका वा द्रुतगतिः वा परिहरन्तु यतः ते चोटं जनयितुं शक्नुवन्ति तथा च मांसपेशिनां प्रभावीरूपेण लक्ष्यं न करिष्यन्ति। कटिबन्धं पूर्णतया विस्तारितं कृत्वा आरभत, ततः उपरि निपीड्य यथाशक्ति भारं कुञ्चयन्तु । अधोगतिषु कटिबन्धं पूर्णतया विस्तारयितुं सुनिश्चितं कुर्वन्तु।
  • अतिभारस्य प्रयोगं परिहरन्तु : एकः सामान्यः त्रुटिः अत्यधिकभारस्य उपयोगः अस्ति । एतेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । यत् भवतः अनुमतिं ददाति तत् भारं उपयोक्तुं श्रेयस्करम्

डम्बल बैठा हथेली ऊपर कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल बैठा हथेली ऊपर कलाई कर्ल?

आम्, आरम्भकाः Dumbbell Seated Palms Up Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। परन्तु ते लघुभारेन आरभ्य चोटं परिहरितुं समुचितरूपेण ध्यानं दद्युः । यथा यथा तेषां शक्तिः सुधरति तथा तथा क्रमेण भारं वर्धयितुं अपि महत्त्वपूर्णम्। यदि व्यायामस्य समये किमपि असुविधा वा वेदना वा भवति तर्हि ते तत्क्षणमेव स्थगयित्वा फिटनेस-व्यावसायिकस्य परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት डम्बल बैठा हथेली ऊपर कलाई कर्ल?

  • बारबेल् उपविष्टः कटिबन्धः कर्ल् : डम्बलस्य उपयोगस्य स्थाने भवन्तः उपविष्टस्य समये बारबेल् इत्यस्य उपयोगं कुर्वन्ति, हस्ततलयोः उपरि मुखं कृत्वा, कटिबन्धं कर्लं कुर्वन्ति च।
  • पृष्ठतः बारबेल् कटिबन्धः कर्लः : एतत् विविधता भवतः शरीरस्य पृष्ठतः धारितं बारबेलं कृत्वा स्थित्वा, हस्ततलयोः पृष्ठमुखं कृत्वा, भवन्तः कटिबन्धं ऊर्ध्वं कुञ्चयन्ति च
  • Dumbbell Seated Palms Down Wrist Curl: एतत् मूलव्यायामस्य सदृशं भवति परन्तु हस्ततलाः अधःमुखाः भवन्ति, तथा च भवन्तः कटिबन्धं ऊर्ध्वं कर्लयन्ति।
  • डम्बल हैमर कर्ल् : अस्मिन् भिन्नतायां डम्बल्स् तटस्थपरिग्रहेण (हस्तौः परस्परं सम्मुखीकृत्य) धारयित्वा तान् कर्ल् करणं भवति, यत् भवतः अग्रबाहून् भवतः बाइसेप्स् इत्यनेन सह अपि कार्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल बैठा हथेली ऊपर कलाई कर्ल?

  • हैमर कर्ल्स् : हैमर कर्ल्स् अग्रबाहुं अपि लक्ष्यं कुर्वन्ति, तथैव बाइसेप्स् अपि, ये डम्बल सीटेड् पाम्स् अप रिस्ट् कर्ल् इत्यनेन लक्षितानां मांसपेशीसमूहानां पूरकाः सन्ति एषः व्यायामः पकडबलं समग्रबाहुबलं च सुधारयितुं साहाय्यं कर्तुं शक्नोति, यत् Dumbbell Seated Palms Up Wrist Curl इत्यस्मिन् प्रदर्शनं वर्धयितुं शक्नोति।
  • रिवर्स बारबेल् कर्ल् : अयं व्यायामः अग्रभुजस्य एकः मांसपेशी ब्राकिओरेडियालिस्, बाइसेप्स् च लक्ष्यं करोति । एतेषां क्षेत्राणां सुदृढीकरणेन Dumbbell Seated Palms Up Wrist Curl इत्यस्य कृते अधिका स्थिरता, शक्तिः च प्राप्यते, तथैव समग्ररूपेण बाहुबलं मांसपेशीं च सुदृढं कर्तुं शक्यते

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल बैठा हथेली ऊपर कलाई कर्ल

  • डम्बल अग्रभुज कसरत
  • उपविष्ट कटिबन्ध कर्ल व्यायाम
  • डम्बलसहितं हस्ततलं कटिबन्धं कर्लम्
  • अग्रभुजबलवर्धनव्यायामाः
  • कटिबन्धस्य कृते डम्बलव्यायामाः
  • उपविष्ट डम्बल अग्रभुज कर्ल
  • कटिबन्ध कर्ल वर्कआउट
  • डम्बलसहितं बाहुव्यायामम्
  • अग्रभुजस्य मांसपेशीनिर्माणस्य व्यायामाः
  • डम्बल उपविष्टः कटिबन्धः कर्लः।