Thumbnail for the video of exercise: डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Flexors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

डम्बल सीटेड् वन आर्म रोटेट् इति शक्तिनिर्माणव्यायामः अस्ति यः स्कन्धान्, द्विचक्रं, त्रिकोष्ठं च लक्ष्यं करोति, यत् समग्रशरीरस्य उपरितनशक्तिं स्थिरतां च योगदानं ददाति एषः व्यायामः सर्वेषु फिटनेस-स्तरयोः व्यक्तिभ्यः उपयुक्तः अस्ति, विशेषतः ये स्वबाहुबलं मांसपेशीपरिभाषां च वर्धयितुम् इच्छन्ति । जनाः विशिष्टान् मांसपेशीसमूहान् पृथक् कर्तुं संलग्नं च कर्तुं, मांसपेशीसन्तुलनं समरूपतां च सुधारयितुम्, दैनन्दिनक्रियाकलापानाम् कार्यात्मकयोग्यतां वर्धयितुं च क्षमतायाः कारणात् एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

  • भवतः पुरतः डम्बलं वक्षःस्थलस्तरं धारयन्तु, कोहनी ९० डिग्री कोणे नतम्, भवतः हस्ततलं भवतः शरीरं प्रति अन्तःमुखं भवति इति सुनिश्चितं कुर्वन्तु
  • शनैः शनैः स्कन्धे बाहुं परिभ्रमन्तु, डम्बलं पार्श्वे बहिः कृत्वा कोणं समानकोणे कृत्वा बाहुं तलस्य समानान्तरं कृत्वा स्थापयन्तु
  • यदा बाहुः पूर्णतया पार्श्वे प्रसारितः भवति तदा क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः बाहुं पुनः आरम्भस्थानं प्रति परिभ्रमन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां गतिं पुनः पुनः कुर्वन्तु, ततः अन्यबाहुं प्रति गत्वा समानसङ्ख्यायाः पुनरावृत्तयः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

  • सम्यक् पकडः : हस्ततलं शरीरं प्रति अन्तःमुखं कृत्वा डम्बलं सुरक्षिततया धारयन्तु। शिथिलपरिग्रहेण डम्बलस्य स्खलनं भवितुम् अर्हति, येन चोटः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : द्रुतगतिम् अथवा झटकायुक्तं गतिं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण बाहुं परिभ्रमन्तु । एतेन मांसपेशिनां अधिकप्रभाविते संलग्नता भवति, चोटस्य जोखिमः न्यूनीकरोति च ।
  • सम्यक् भारः : भारी डम्बलेन आरम्भं न कुर्वन्तु। आरामेन सम्भालितुं शक्नुवन्तं भारं आरभ्य क्रमेण यथा यथा भवतः बलं वर्धते तथा तथा वर्धयन्तु । अतिशीघ्रं अतिभारं उत्थापनेन मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : अस्य अभ्यासस्य अधिकतमं लाभं प्राप्तुं पूर्णगतिपरिधिद्वारा स्वबाहुं परिभ्रमति इति सुनिश्चितं कुर्वन्तु। अर्धभ्रमणं मांसपेशीं पूर्णतया न नियोजयिष्यति तथा च मे

डम्बल उपविष्टः एकः बाहुः परिभ्रमतु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्टः एकः बाहुः परिभ्रमतु?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell Seated One Arm Rotate व्यायामं कर्तुं शक्नुवन्ति। परन्तु तेषां कृते लघुभारेन आरम्भः करणीयः यत् ते सम्यक् रूपस्य उपयोगं कुर्वन्ति, मांसपेशिषु तनावं न कुर्वन्ति इति सुनिश्चितं भवति । आरम्भकानां कृते अपि उत्तमः विचारः अस्ति यत् यदा ते आरभन्ते तदा प्रशिक्षकः अथवा अनुभवी व्यायामशाला-गामिना तेषां रूपस्य निरीक्षणं करोतु, येन सम्भाव्यं चोटं निवारयितुं शक्यते।

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्टः एकः बाहुः परिभ्रमतु?

  • डम्बल उपविष्टौ बाहुद्वयं परिभ्रमति : एकैकं बाहुं प्रति ध्यानं न दत्त्वा प्रत्येकस्मिन् हस्ते डम्बलं धारयित्वा द्वौ बाहुौ एकत्रैव परिभ्रमितुं शक्नोति।
  • डम्बल उपविष्टः एकः बाहुः प्रतिरोधपट्टिकायाः ​​सह परिभ्रमति : व्यायामे प्रतिरोधपट्टिकां योजयित्वा तीव्रताम् वर्धयितुं शक्यते तथा च भवतः मांसपेशिनां भिन्नरूपेण चुनौतीं दातुं शक्यते।
  • डम्बल उपविष्टः एकः बाहुः उपरि परिभ्रमति : अस्मिन् भिन्नतायां घूर्णनकाले डम्बलस्य उपरि उत्थापनं भवति, यत् भवतः स्कन्धस्य पृष्ठस्य उपरितनस्य च मांसपेशिनां अधिकं संलग्नं कर्तुं शक्नोति
  • डम्बल उपविष्टः एकः बाहुः स्थिरताकन्दुकस्य उपरि परिभ्रमतु: स्थिरताकन्दुकस्य उपरि उपविष्टः व्यायामं कृत्वा भवतः संतुलनं सुधारयितुम्, भवतः कोरमांसपेशीः अधिकं संलग्नं कर्तुं च सहायकं भवितुम् अर्हति।

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्टः एकः बाहुः परिभ्रमतु?

  • डम्बल अग्रे उत्थापनम् : अयं अभ्यासः पूर्ववर्ती डेल्टोइड्स् लक्ष्यं करोति, ये डम्बल सीटेड् वन आर्म रोटेट् इत्यस्मिन् घूर्णनगतिषु महत्त्वपूर्णाः सन्ति, येन गतिस्य परिधिः समन्वयः च सुधरति
  • डम्बल पार्श्विक उत्थापनम् : एषः व्यायामः पार्श्विकं डेल्टोइड्स् तथा उपरितन ट्रेपेजियस् मांसपेशीं सुदृढं करोति, ये डम्बल सीटेड् वन आर्म रोटेट् इत्यस्मिन् प्रयुक्ताः गौणमांसपेशिः सन्ति, येन समग्ररूपेण स्कन्धस्य मांसपेशीनां संतुलनं वर्धते, चोटस्य जोखिमः न्यूनीकरोति च

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्टः एकः बाहुः परिभ्रमतु

  • डम्बल अग्रभुज कसरत
  • उपविष्टः एकः बाहुः परिभ्रमण व्यायामः
  • डम्बल बाहुभ्रमणम्
  • डम्बलैः अग्रभुजस्य दृढीकरणं
  • एकं बाहुं डम्बलं परिभ्रमणं
  • उपविष्ट डम्बल अग्रभुज व्यायाम
  • एकबाहु घुमाव कसरत
  • अग्रभुजानां कृते डम्बल परिभ्रमणम्
  • उपविष्टः एकः बाहुः डम्बल वर्कआउट्
  • अग्रभुजानां कृते डम्बलेन सह बलप्रशिक्षणम्