Thumbnail for the video of exercise: व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

व्यायामगोलकशौल्डरप्रेस् इत्यत्र उपविष्टः डम्बलः एकः अत्यन्तं प्रभावी वर्कआउट् अस्ति यः डेल्टोइड्स्, उपरितनपृष्ठस्य, कोरस्य मांसपेशिनां च लक्ष्यं करोति, शरीरस्य उपरितनस्य शक्तिं स्थिरतां च प्रवर्धयति एषः व्यायामः आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते लाभप्रदः अस्ति यतः एतेन संतुलनं, समन्वयः, मांसपेशीनां सहनशक्तिः च वर्धते । जनाः मुद्रां सुधारयितुम्, क्रीडाप्रदर्शनं वर्धयितुं, टोन्ड् ऊर्ध्वशरीरं प्राप्तुं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

  • पृष्ठं ऋजुं कृत्वा कन्दुकस्य उपरि शरीरं स्थिरं कर्तुं स्वस्य कोरं नियोजयन्तु।
  • शनैः शनैः डम्बल्स् शिरः उपरि उत्थापयन्तु, बाहून् प्रसारयित्वा यावत् ते पूर्णतया प्रसारिताः न भवन्ति परन्तु न कुण्डिताः भवन्ति ।
  • गतिशिखरे क्षणं विरामं कुर्वन्तु, ततः शनैः शनैः डम्बलं पुनः स्कन्धस्तरं प्रति अवनयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। अपि तु नियन्त्रितरूपेण यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् डम्बल्स् उपरि निपीडयन्तु, परन्तु कोणौ कुण्डलं न कृत्वा । ततः, शनैः शनैः भारं पुनः स्कन्धस्य ऊर्ध्वतां यावत् अवनमयतु । एषा नियन्त्रिता गतिः भवतः मांसपेशिनां प्रभावीरूपेण संलग्नीकरणे सहायकं भविष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति ।
  • मुद्रां निर्वाहयन्तु : सम्पूर्णे व्यायामे पृष्ठं सीधां कोरं च नियोजितं कुर्वन्तु। पृष्ठतः अवलम्बनं वा मेरुदण्डस्य कमानीकरणं वा परिहरन्तु, यतः एतेन पृष्ठस्य तनावः भवितुम् अर्हति । एषा सामान्या त्रुटिः न केवलं व्यायामस्य प्रभावशीलतां न्यूनीकरोति अपितु चोटस्य जोखिमं अपि वर्धयति ।
  • समुचितं भारं : एकं भारं चिनुत यत् चुनौतीपूर्णं भवति परन्तु भवन्तं तत् कर्तुं शक्नोति

व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु?

आम्, आरम्भकाः Dumbbell Seated on Exercise Ball Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। परन्तु तेषां समुचितरूपस्य उपयोगः भवति इति सुनिश्चित्य चोटं निवारयितुं च लघुभारेन आरम्भः करणीयः । अभ्यासः सम्यक् क्रियते इति सुनिश्चित्य प्रशिक्षकः अथवा अनुभवी व्यक्तिः पर्यवेक्षणं करोति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि नूतनव्यायामस्य सङ्गमे आरम्भकाः शनैः आरभन्ते क्रमेण भारं पुनरावृत्तिं च वर्धयन्तु यथा यथा तेषां बलं सहनशक्तिः च वर्धते

የቀሪቶች ክርትናዎች ምንነት व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु?

  • डम्बल उपविष्टः सैन्यप्रेसः : अस्मिन् भिन्नतायां व्यायामकन्दुकस्य स्थाने पृष्ठाश्रययुक्ते बेन्चे उपविष्टं भवति, यत् अधिकं स्थिरतां प्रदाति तथा च भवन्तः स्वस्य स्कन्धस्य मांसपेशिषु अधिकं ध्यानं दातुं शक्नुवन्ति।
  • डम्बल अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अस्य भिन्नतायां स्कन्धस्तरस्य डम्बलस्य आरम्भः भवति परन्तु भवतः हस्ततलयोः भवतः प्रति मुखं भवति यथा यथा भवन्तः उपरि निपीडयन्ति तथा तथा भवन्तः कटिबन्धं परिभ्रमन्ति येन भवतः तालुकाः गतिस्य उपरि अग्रे मुखं कुर्वन्ति ।
  • व्यायामस्य उपरि उपविष्टः डम्बलः स्कन्धस्य दबावः ट्विस्ट् सह: अस्मिन् भिन्नतायां गतिस्य उपरि एकं मोड़ं योजयितुं शक्यते, यत् भवतः कोरं संलग्नं करोति तथा च भवतः घूर्णनशक्तिं सुधारयति।
  • व्यायामगोलकस्य उपरि उपविष्टः डम्बलः पर्यायी स्कन्धं दबातु: अस्मिन् भिन्नतायां भवन्तः...

የቡናማ ተጨባጭ ጨዋታዎች व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु?

  • डम्बल पार्श्विक उत्थापनम् : अयं व्यायामः पार्श्विकं डेल्टोइड्स् इति मांसपेशीसमूहं पृथक् करोति यः स्कन्धनिपीडनस्य समये अपि नियोजितः भवति । पार्श्व-डेल्टोइड्-इत्यस्य सुदृढीकरणेन भवान् स्वस्य स्कन्ध-दबाव-प्रदर्शनं वर्धयितुं शक्नोति, अधिक-सन्तुलित-स्कन्ध-विकासं च प्रोत्साहयितुं शक्नोति ।
  • व्यायामः गोलकवक्षः दबावः : एषः व्यायामः वक्षःस्थलस्य मांसपेशिनां कार्यं करोति, ये स्कन्धस्य दबावस्य समये समन्वयात्मकाः मांसपेशिकाः सन्ति । एतेषु मांसपेशीषु बलस्य निर्माणं स्कन्धनिपीडनस्य समये अतिरिक्तशक्तिं प्रदातुं साहाय्यं कर्तुं शक्नोति तथा च समग्रशरीरस्य उपरितनशक्तिं स्थिरतां च सुधारयितुं साहाय्यं करोति, यत् व्यायामकन्दुकस्य व्यायामं कुर्वन् महत्त्वपूर्णं भवति

ለጋብቻ ተምሳሌ መሐጋዎች व्यायामगोलकस्य उपरि उपविष्टः डम्बलः स्कन्धं दबातु

  • व्यायामगोलकस्य उपरि डम्बलस्कन्धं दबातु
  • व्यायाम गेंद स्कन्ध वर्कआउट
  • स्कन्धानां कृते डम्बलव्यायामाः
  • उपविष्ट डम्बल स्कन्ध प्रेस
  • स्थिरता गेंद डम्बल प्रेस
  • डम्बल इत्यनेन स्कन्धस्य सुदृढीकरणस्य व्यायामः
  • व्यायामकन्दुकस्य उपरि स्कन्धं दबातु
  • फिटनेस बॉल डम्बल स्कन्ध कसरत
  • डम्बल स्कन्ध दबावः गेन्दस्य उपरि उपविष्टः
  • व्यायाम गोल डम्बल स्कन्ध व्यायाम