Thumbnail for the video of exercise: डम्बल बैठा तटस्थ कलाई कर्ल

डम्बल बैठा तटस्थ कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትBrachioradialis
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल बैठा तटस्थ कलाई कर्ल

डम्बल सीटेड् न्यूट्रल रिस्ट कर्ल् इति शक्तिनिर्माणव्यायामः अस्ति यः अग्रभुजस्य मांसपेशिनां लक्ष्यं कृत्वा कटिबन्धस्य लचीलतां सुधरयति। क्रीडकानां, व्यायामशालायाः, अथवा दृढस्य लचीलस्य च कटिबन्धस्य आवश्यकतां कुर्वतां व्यक्तिनां कृते आदर्शम् अस्ति । जनाः स्वस्य पकडबलं वर्धयितुं, कटिबन्धस्य गतिं स्थिरीकर्तुं, समग्ररूपेण अग्रभुजस्य मांसपेशीसहनशक्तिं वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल बैठा तटस्थ कलाई कर्ल

  • अग्रबाहून् ऊरुषु कटिबन्धैः जानुप्रान्ते लम्बमानैः डम्बलैः च स्थापयतु ।
  • शनैः शनैः डम्बलं यावत् शक्यते तावत् अधः कृत्वा कटिबन्धेषु नत्वा यावत् हस्ताः पूर्णतया प्रसारिताः न भवन्ति ।
  • शेषं बाहुं स्थिरं कृत्वा कटिबन्धं मोचयित्वा डम्बलं अग्रबाहुं प्रति पुनः उपरि कुञ्चयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे गतिषु डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल बैठा तटस्थ कलाई कर्ल

  • सम्यक् पकडः : डम्बलं हस्ततलं ऊर्ध्वमुखं कृत्वा कटिबन्धं जानुनि आश्रित्य धारयन्तु। डम्बलं सुरक्षिततया धारयितव्यं किन्तु न तावत् कठिनं यत् रक्तप्रवाहं प्रतिबन्धयति । डम्बलस्य अत्यधिकं शिथिलं धारणं परिहरन्तु यतः तत् स्खलितं कृत्वा चोटं जनयितुं शक्नोति।
  • नियन्त्रितगतिः : डम्बलं अग्रबाहुं प्रति उपरि कर्लं कुर्वन्तु, गतिं मन्दं नियन्त्रितं च स्थापयन्तु। झटका वा द्रुतगतिः वा परिहरन्तु यतः ते चोटं जनयितुं शक्नुवन्ति तथा च मांसपेशिनां प्रभावीरूपेण कार्यं न करिष्यन्ति।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य अधः पूर्णतया स्वस्य कटिबन्धं विस्तारयति तथा च उपरि पूर्णतया कर्लं करोति। अर्धपुनरावृत्तिः परिहरन्तु यतः ते मांसपेशिनां पूर्णतया न संलग्नाः भविष्यन्ति।
  • समुचितभारः : लघुभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति

डम्बल बैठा तटस्थ कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल बैठा तटस्थ कलाई कर्ल?

आम्, आरम्भकाः Dumbbell Seated Neutral Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि, समुचितरूपं सुनिश्चित्य सम्भाव्यं चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा भवन्तः बलवन्तः भवन्ति तथा तथा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति । इदमपि लाभप्रदं यत् कश्चन अनुभवी, यथा व्यक्तिगतप्रशिक्षकः, प्रारम्भे व्यायामस्य माध्यमेन भवन्तं मार्गदर्शनं करोति यत् भवन्तः सम्यक् कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት डम्बल बैठा तटस्थ कलाई कर्ल?

  • डम्बल उपविष्टः सुपिनेटेड् कटिबन्धः कर्लः : अस्मिन् विविधतायां भवन्तः हस्ततलयोः उपरिमुखं कृत्वा उपविश्य डम्बलं धारयन्ति, कटिबन्धं कर्लयन्ति च ।
  • डम्बल उपविष्टः प्रोनेटेड् कटिबन्धः कर्लः : एतत् उपविश्य, डम्बलं हस्ततलं अधः कृत्वा धारयित्वा, कटिबन्धं कर्लं कृत्वा क्रियते
  • डम्बल हैमर कर्ल् : अस्मिन् भिन्नतायां डम्बलं लम्बस्थितौ धारितं कृत्वा स्थित्वा उपविष्टं वा, कटिबन्धं स्कन्धं प्रति कर्लीकरणं च भवति
  • प्रतिरोधपट्टिकायुक्तः डम्बलः तटस्थः कटिबन्धः कर्लः : एषः भिन्नता व्यायामे प्रतिरोधपट्टिकां योजयति, यत् कटिबन्धस्य कर्ल-आन्दोलने अतिरिक्तं तनावं चुनौतीं च प्रदाति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल बैठा तटस्थ कलाई कर्ल?

  • हथौड़ा कर्लः : एषः व्यायामः भवतः अग्रभुजस्य मांसपेशिनां अतिरिक्तं भवतः बाइसेप्स् तथा ब्रेकियलिस् इत्येतयोः अपि कार्यं करोति, यत् भवतः उपरितनबाहुस्य अग्रभुजस्य च कृते अधिकं व्यापकं वर्कआउट् प्रदातुं डम्बल सीटेड् न्यूट्रल रिस्ट् कर्ल् इत्यस्य पूरकं भवति।
  • रिवर्स बारबेल् कर्ल् : रिवर्स बारबेल् कर्ल् इत्यनेन उपरितन अग्रभागस्य मांसपेशीं ब्राकिओरेडियालिस् इति लक्ष्यं भवति । Dumbbell Seated Neutral Wrist Curl इत्यस्मिन् लक्षितैः मांसपेशीभिः सह मिलित्वा एतस्य मांसपेशीयाः कार्यं कृत्वा भवान् समग्ररूपेण अग्रभुजस्य शक्तिं, पकडं च सुधारयितुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल बैठा तटस्थ कलाई कर्ल

  • "डम्बल कटिबन्ध कर्ल वर्कआउट"।
  • "उपविष्ट तटस्थ कटिबन्ध कर्ल व्यायाम"।
  • "अग्रबाहुः डम्बलेन दृढीकरणं"।
  • "अग्रभुजानां कृते डम्बलव्यायामः" ।
  • "डम्बलसहितं तटस्थं कटिबन्धं कर्लम्"।
  • "सहित डम्बल अग्रभुज कसरत"।
  • "अग्रभुजस्नायुनिर्माणव्यायाम"।
  • "कटिबन्धस्य बलार्थं डम्बल वर्कआउट्"।
  • "तटस्थ पकड कटिबन्ध कर्ल व्यायाम"।
  • "आसनं कटिबन्धं कर्ल अग्रभुजव्यायाम"।