Thumbnail for the video of exercise: डम्बल उपविष्टः निकटः पकडः प्रेसः

डम्बल उपविष्टः निकटः पकडः प्रेसः

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्टः निकटः पकडः प्रेसः

डम्बल सीटेड् क्लोज् ग्रिप् प्रेस इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया त्रिकोष्ठं तथा स्कन्धं वक्षःस्थलं च इत्यादीनां गौणस्नायुषु लक्ष्यं करोति आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः, एतत् शरीरस्य उपरितन-शक्तिं वर्धयितुं, मांसपेशी-वृद्धिं प्रवर्धयितुं, समग्र-सुष्ठुता-उत्साहने च सहायकं भवति व्यक्तिः स्वस्य उत्थापनक्षमतासु सुधारं कर्तुं, मांसपेशीपरिभाषां वर्धयितुं, दैनन्दिनजीवने कार्यात्मकगतिषु समर्थनार्थं च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति स्यात्

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्टः निकटः पकडः प्रेसः

  • स्थिरतायै पादौ भूमौ समतलं कृत्वा पृष्ठं पीठिकायां दृढतया निपीड्य स्थापयन्तु ।
  • शनैः शनैः डम्बल्स् ऊर्ध्वं यावत् भवतः बाहू पूर्णतया विस्तारिताः न भवन्ति, परन्तु न ताडिताः, तावत् यावत् भाराः समीपे एव स्थापयन्तु ।
  • शीर्षे क्षणं यावत् विरामं कुर्वन्तु, ततः शनैः शनैः डम्बल्स् पुनः आरम्भस्थानं प्रति अवनयन्तु ।
  • इष्टसङ्ख्यायां पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे नियन्त्रणं सम्यक् रूपं च निर्वाहयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्टः निकटः पकडः प्रेसः

  • सम्यक् पकडः : डम्बलं लम्बवत् हस्तद्वयेन, हस्ततलयोः परस्परं सम्मुखं, भारस्य उपरितनभागे वेष्टितानि अङ्गुलीभिः च धारयन्तु। एकः सामान्यः त्रुटिः अस्ति यत् डम्बलं क्षैतिजरूपेण धारयितुं शक्यते, येन अस्थिरपरिग्रहः सम्भाव्यः चोटः च भवितुम् अर्हति ।
  • नियन्त्रितगतिः : डम्बलं शनैः शनैः वक्षःस्थलं प्रति अवनयन्तु, कोहनीः शरीरस्य समीपे एव स्थापयन्तु । ततः भारं पुनः उपरि धक्कायन्तु यावत् भवतः बाहू पूर्णतया विस्तारिताः न भवन्ति परन्तु न कुण्डलिताः भवन्ति। गतिं त्वरितरूपेण कर्तुं वा भारं उत्थापयितुं गतिस्य उपयोगं वा परिहरन्तु, यतः एतेन मांसपेशीनां तनावः भवितुम् अर्हति तथा च लक्ष्यस्नायुषु प्रभावीरूपेण संलग्नता न भवति
  • श्वसनविधिः : डम्बलं अवनयन् श्वसितुम्, यथा यथा धक्कायसि तथा श्वसितुम्

डम्बल उपविष्टः निकटः पकडः प्रेसः ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्टः निकटः पकडः प्रेसः?

आम्, आरम्भकाः Dumbbell Seated Close Grip Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । क्रमेण वजनं वर्धयन्तु यथा यथा बलं आत्मविश्वासं च वर्धते। यथा कस्यापि व्यायामस्य, तथैव फिटनेसविषये ज्ञातः कोऽपि, यथा व्यक्तिगतप्रशिक्षकः, समीचीनरूपेण, तकनीकेन च मार्गदर्शनं करोति इति अपि लाभप्रदम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्टः निकटः पकडः प्रेसः?

  • डम्बल इन्क्लाइन् क्लोज् ग्रिप् प्रेस : इन्क्लाइन् बेन्च इत्यत्र व्यायामं कृत्वा भवान् स्वस्य वक्षःस्थलस्य उपरितनभागं अधिकप्रभावितेण लक्ष्यं कर्तुं शक्नोति।
  • Dumbbell Decline Close Grip Press: अस्मिन् भिन्नतायां decline bench इत्यत्र व्यायामं करणीयम्, यत् भवतः वक्षःस्थलस्य अधः भागं लक्ष्यं करोति ।
  • डम्बल उपविष्टः घूर्णनसहितं निकटपरिग्रहप्रेषः : गतिस्य उपरि परिभ्रमणं योजयित्वा भवतः वक्षःस्थलस्य मांसपेशिनां भिन्नकोणात् संलग्नं कर्तुं साहाय्यं कर्तुं शक्यते।
  • एकबाहुः डम्बलः उपविष्टः निकटपरिग्रहप्रेसः : अस्मिन् भिन्नतायां एकैकेन बाहुना व्यायामः भवति, यत् भवतः संतुलनं समन्वयं च सुधारयितुम् सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्टः निकटः पकडः प्रेसः?

  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् डम्बल सीटेड् क्लोज् ग्रिप् प्रेस इत्यस्य पूरकं भवति त्रिसेप्स् इत्यत्र ध्यानं दत्त्वा, ये क्लोज् ग्रिप् प्रेस इत्यस्मिन् प्रयुक्ताः गौणमांसपेशिः सन्ति त्रिकोष्ठं सुदृढं कृत्वा भवन्तः स्वस्य प्रदर्शनं सुधारयितुम्, चोटस्य जोखिमं न्यूनीकर्तुं च शक्नुवन्ति ।
  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः वक्षःस्थलं, त्रिकोष्ठं च लक्ष्यं करोति, डम्बल-सीटेड् क्लोज् ग्रिप् प्रेस इत्यस्य सदृशम् । भवतः दिनचर्यायां पुश-अप-इत्यस्य समावेशः भवतः शरीरस्य कार्यबलं संतुलनं च सुधारयितुम्, मांसपेशीनां सहनशक्तिं च वर्धयितुं साहाय्यं कर्तुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्टः निकटः पकडः प्रेसः

  • डम्बल स्कन्ध व्यायाम
  • उपविष्टः बन्दः पकडः दबातु
  • स्कन्धानां कृते डम्बल प्रेस
  • डम्बल इत्यनेन स्कन्धस्य सुदृढीकरणम्
  • बंद ग्रिप डम्बल प्रेस
  • उपविष्ट डम्बल स्कन्ध कसरत
  • डम्बल उपविष्ट प्रेस व्यायाम
  • डम्बलेन सह स्कन्धस्य मांसपेशीनिर्माणम्
  • स्कन्धस्य बलस्य कृते डम्बलव्यायामः
  • उपविष्टः स्कन्धः डम्बलेन सह दबातु।