Thumbnail for the video of exercise: डम्बल उपविष्ट वैकल्पिक स्कन्ध

डम्बल उपविष्ट वैकल्पिक स्कन्ध

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्ट वैकल्पिक स्कन्ध

डम्बल-सीटेड् अल्टरनेट्-स्कन्ध-व्यायामः मुख्यतया डेल्टोइड्, ट्राइसेप्स्, शरीरस्य उपरितन-स्नायुषु च लक्ष्यं कृत्वा शक्ति-निर्माण-व्यायामः अस्ति । सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शः अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, मांसपेशीसन्तुलनं सुधारयितुम्, उत्तममुद्रां प्रवर्धयितुं च इच्छन्ति । एषः व्यायामः विशेषतया लाभप्रदः अस्ति यतः एषः व्यक्तिगतबाहुप्रशिक्षणस्य अनुमतिं ददाति, यत्किमपि मांसपेशी असन्तुलनं सम्बोधयितुं साहाय्यं करोति, तथा च बहुमुख्यतायाः प्रभावशीलतायाश्च कृते कस्यापि फिटनेस-दिनचर्यायां सहजतया समावेशः कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्ट वैकल्पिक स्कन्ध

  • स्थिरतायै पीठिकायां पृष्ठं दृढतया स्थापयन्तु, पादौ च तलस्य समतलं कुर्वन्तु।
  • एकं डम्बलं शनैः शनैः शिरसि उत्थापयन्तु यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति, अपरं डम्बलं स्कन्धस्तरं स्थापयन्तु ।
  • उद्धृतं डम्बलं नियन्त्रितगत्या पुनः आरम्भस्थानं प्रति अवतारयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तिपर्यन्तं प्रत्येकं पार्श्वे क्रमेण अन्येन बाहुना पुनः गतिं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्ट वैकल्पिक स्कन्ध

  • नियन्त्रितगतिः : गतिप्रयोगस्य प्रलोभनं परिहरन्तु अथवा डम्बलस्य उपरि अधः च डुलन्तु। अपि तु मन्दं नियन्त्रितरूपेण भारानाम् उत्थापनं न्यूनीकरणं च कुर्वन्तु । एतेन भवतः स्कन्धस्नायुः कार्यं कुर्वन्ति न तु पृष्ठं बाहू वा ।
  • सम्यक् भारः : एकं भारं चिनुत यत् चुनौतीपूर्णं किन्तु प्रबन्धनीयं भवति। यदि भारः अतिभारः भवति तर्हि भवन्तः स्वस्नायुषु तनावं कुर्वन्ति अथवा स्वरूपेण सम्झौतां कर्तुं शक्नुवन्ति । यदि अतीव लघु भवति तर्हि भवन्तः स्वस्य स्कन्धस्य मांसपेशिनां प्रभावीरूपेण न संलग्नाः भविष्यन्ति।
  • गतिस्य पूर्णपरिधिः : डम्बलस्य उत्थापने पूर्णगतिपरिधिस्य उपयोगः महत्त्वपूर्णः अस्ति । यावत् बाहू पूर्णतया विस्तारिता न भवति परन्तु कोणे न कुण्डलं न भवति तावत् डम्बलम् उत्थापयन्तु,

डम्बल उपविष्ट वैकल्पिक स्कन्ध ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्ट वैकल्पिक स्कन्ध?

आम्, आरम्भकाः Dumbbell Seated Alternate Shoulder व्यायामं कर्तुं शक्नुवन्ति। तथापि, चोटं परिहरितुं आरामदायकं भारं न च अतिभारयुक्तं भारं आरभ्यत इति महत्त्वपूर्णम्। व्यायामः प्रभावी सुरक्षितः च इति सुनिश्चित्य समुचितं रूपं, तकनीकं च ज्ञातुं अपि महत्त्वपूर्णम् अस्ति। आरम्भकाः प्रशिक्षकस्य अथवा अनुभविनां व्यायामशालायाः निरीक्षणे एतत् अभ्यासं आरभुं इच्छन्ति।

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्ट वैकल्पिक स्कन्ध?

  • डम्बल उपविष्टः अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अयं भिन्नता स्कन्धस्तरस्य डम्बल्स् इत्यनेन आरभ्य हस्ततलयोः भवतः प्रति मुखं कृत्वा ततः डम्बल्स् इत्यस्य उपरि दबावं कुर्वन् हस्तौ परिभ्रमणं भवति
  • डम्बल उपविष्टः अग्रे उत्थापनम् : अस्मिन् विविधतायां डम्बल्स् उपरि उत्थापनस्य स्थाने भवन्तः तान् सीधां पुरतः बहिः उत्थापयन्ति, तलस्य समानान्तरेण।
  • डम्बल उपविष्टः पार्श्विक उत्थापनम् : अस्मिन् भिन्नतायां डम्बलं सीधा भवतः पार्श्वेषु उत्थापनं भवति, भवतः बाहून् कोहनीषु किञ्चित् झुकावः भवति
  • डम्बल उपविष्टः पृष्ठभागस्य डेल्ट् उत्थापनम् : एषा भिन्नता उपविष्टस्य किञ्चित् झुकित्वा पृष्ठभागस्य डेल्टोइड्स् लक्ष्यं करोति तथा च डम्बल्स् सीधा पार्श्वयोः उत्थापयति, कोहनीः किञ्चित् मोचिताः भवन्ति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्ट वैकल्पिक स्कन्ध?

  • बारबेल् अपराइट् रोस् अपि डम्बल सीटेड् अल्टरनेट् शोल्डर प्रेस इत्यस्य पूरकं भवति यतः ते ट्रेपेजियस् तथा डेल्टोइड् मांसपेशिनां कार्यं कुर्वन्ति, अतः समग्रं स्कन्धस्य शक्तिं स्थिरतां च वर्धयन्ति यत् प्रेस-गति-करणाय महत्त्वपूर्णम् अस्ति
  • पुश-अप्स दिनचर्यायाः अपि उत्तमं परिवर्तनं भवितुम् अर्हति, यतः ते न केवलं स्कन्धस्य मांसपेशिनां संलग्नाः भवन्ति, अपितु वक्षःस्थलस्य कोरस्य च कार्यं कुर्वन्ति, समग्रशरीरस्य उपरितनशक्तिं प्रवर्धयन्ति यत् डम्बल-सीटेड् वैकल्पिक-स्कन्ध-प्रेस्-मध्ये उन्नत-प्रदर्शने योगदानं दातुं शक्नोति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्ट वैकल्पिक स्कन्ध

  • डम्बल स्कन्ध वर्कआउट
  • उपविष्टः वैकल्पिकः स्कन्धव्यायामः
  • स्कन्धानां कृते डम्बलव्यायामाः
  • उपविष्ट डम्बल स्कन्ध व्यायाम
  • डम्बलसहितं वैकल्पिकं स्कन्धप्रशिक्षणं कुर्वन्तु
  • स्कन्धस्य मांसपेशिनां कृते डम्बलवर्कआउट्
  • उपविष्टः वैकल्पिकः डम्बलस्कन्धव्यायामः
  • डम्बलयुक्तानां स्कन्धानां कृते बलप्रशिक्षणम्
  • डम्बल उपविष्ट स्कन्ध व्यायाम
  • डम्बलैः सह उपविष्टः स्कन्धव्यायामः।