Thumbnail for the video of exercise: डम्बल उपविष्ट वैकल्पिक प्रेस

डम्बल उपविष्ट वैकल्पिक प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उपविष्ट वैकल्पिक प्रेस

डम्बल सीटेड् अल्टरनेट् प्रेस एकः प्रभावी शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया स्कन्धान् लक्ष्यं करोति तथा च त्रिकोण्स् तथा पृष्ठस्य उपरितनस्नायुषु अपि संलग्नः भवति प्रयुक्तभारस्य आधारेण समायोज्यतीव्रतायाः कारणात् आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति शरीरस्य उपरितनशक्तिं वर्धयितुं, स्कन्धस्य स्थिरतां वर्धयितुं, उत्तममुद्रायाः प्रवर्धनार्थं च जनाः एतत् व्यायामं कर्तुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उपविष्ट वैकल्पिक प्रेस

  • पृष्ठं ऋजुं कृत्वा एकं डम्बलं नियन्त्रितगत्या छतम् प्रति उत्थापयन्तु यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति ।
  • गतिस्य उपरि संक्षेपेण विरामं कुर्वन्तु, ततः शनैः शनैः डम्बलं पुनः आरम्भस्थानं प्रति अवनयन्तु ।
  • उपर्युक्तगतिम् अन्येन बाहुना पुनः पुनः कुर्वन्तु, भवतः गतिः नियन्त्रिता, स्थिरः च भवतु इति सुनिश्चितं कुर्वन्तु ।
  • प्रत्येकं बाहुयोः मध्ये क्रमेण भवतः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते निरन्तरं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उपविष्ट वैकल्पिक प्रेस

  • नियन्त्रितगतिः : सम्पूर्णे व्यायामे गतिं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति। भारं उत्थापयितुं गतिप्रयोगस्य प्रलोभनं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण च भारं उत्थापयन्तु, अवनयन्तु च । एतेन भवतः मांसपेशिकाः अधिकतया संलग्नाः भविष्यन्ति तथा च चोटस्य जोखिमः न्यूनीकरिष्यते ।
  • सम्यक् पकडः : प्रत्येकं हस्ते डम्बलं धारयन्तु, हस्ततलं अग्रेमुखं कृत्वा, कोणौ ९० डिग्री कोणे स्थापयन्तु। डम्बलस्य अत्यधिकं ग्रहणं परिहरन्तु यतः एतेन भवतः कटिबन्धेषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुङ्क्ते। अस्य अर्थः अस्ति यत् डम्बल्स् इत्यस्य अधः अधः करणम्

डम्बल उपविष्ट वैकल्पिक प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उपविष्ट वैकल्पिक प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell Seated Alternate Press व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं हल्केन भारेन आरम्भः महत्त्वपूर्णः अस्ति। यथा कस्यापि नूतनव्यायामस्य विषये, तथैव समीचीनरूपेण, तकनीकेन च भवतः मार्गदर्शनं कर्तुं फिटनेस-व्यावसायिकः अनुशंसितः भवति ।

የቀሪቶች ክርትናዎች ምንነት डम्बल उपविष्ट वैकल्पिक प्रेस?

  • डम्बल उपविष्टः अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अयं भिन्नता स्कन्धस्तरस्य डम्बल्स् इत्यनेन आरभ्य परन्तु हस्ततलाः शरीरस्य सम्मुखं कृत्वा, ततः यथा यथा भवन्तः उपरि दबावन्ति तथा कटिबन्धं परिभ्रमन्ति, येन गतिस्य उपरिभागे हस्ततलयोः अग्रे मुखं भवति
  • Dumbbell Seated Neutral Grip Press: एतत् भिन्नता मानकप्रेसस्य सदृशं भवति, परन्तु भवन्तः सम्पूर्णे गतिषु स्वहस्ततलयोः सम्मुखं स्थापयन्ति, यत् स्कन्धेषु सुलभं भवितुम् अर्हति
  • डम्बल-आविष्टः एक-बाहु-प्रेसः : अस्मिन् भिन्नतायां उपविष्टस्य समये एकैकं डम्बल्-निपीडनं भवति, येन भवन्तः एकैकं स्कन्धे ध्यानं दातुं शक्नुवन्ति ।
  • Dumbbell Seated Press with Twist: अस्मिन् विविधतायां हस्ततलयोः परस्परं सम्मुखं कृत्वा आरभत । यथा यथा भवन्तः डम्बल्स् उपरि निपीडयन्ति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उपविष्ट वैकल्पिक प्रेस?

  • डम्बल फ्रंट रेइस् डम्बल सीटेड् अल्टरनेट् प्रेस इत्यस्य पूरकं अपि भवितुम् अर्हति यतः ते विशेषतया पूर्ववर्ती डेल्टोइड्स् इत्यस्य लक्ष्यं कुर्वन्ति, प्रेस इत्यनेन सह संयोजितस्य स्कन्धस्य मांसपेशिनां कृते समग्रं वर्कआउट् प्रदाति
  • बारबेल् अपराइट् रोस् अन्यः उत्तमः पूरकः व्यायामः अस्ति यतः ते न केवलं स्कन्धान् अपितु ट्रेपेजियस् मांसपेशिनां अपि संलग्नाः भवन्ति, डम्बल सीटेड् अल्टरनेट् प्रेस इत्यस्य पार्श्वे क्रियमाणे अधिकव्यापकं उपरितनशरीरस्य व्यायामं प्रदाति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उपविष्ट वैकल्पिक प्रेस

  • "डम्बल स्कन्ध प्रेस वर्कआउट"।
  • "उपविष्ट वैकल्पिक डम्बल प्रेस"।
  • "डम्बलैः स्कन्धबलीकरणव्यायामाः"।
  • "स्कन्धस्नायुषु डम्बलव्यायामाः"।
  • "भारैः सह वैकल्पिकं स्कन्धनिपीडनम्"।
  • "स्कन्धानां कृते उपविष्टः डम्बल-प्रेसः"।
  • "डम्बलसहितं उपरितनशरीरस्य व्यायामः"।
  • "स्कन्ध दबाने कृते डम्बल वर्कआउट"।
  • "पर्यायी डम्बल प्रेस उपविष्टः"।
  • "स्कन्धस्नायुषु डम्बलैः व्यायामः"।