Thumbnail for the video of exercise: डम्बल उलटा कलाई कर्ल

डम्बल उलटा कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल उलटा कलाई कर्ल

डम्बल रिवर्स रिस्ट् कर्ल् इति अग्रबाहुं विशेषतः एक्सटेंसर मांसपेशीं लक्ष्यं कृत्वा शक्तिनिर्माणं व्यायामः अस्ति । क्रीडकानां, भारउत्थापकानाम्, अथवा यः कोऽपि स्वस्य पकडबलं, अग्रभुजस्नायुत्वं च वर्धयितुम् इच्छति तस्य कृते लाभप्रदम् अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः दैनन्दिनकार्यं कर्तुं क्षमतायां सुधारः, भवतः क्रीडाप्रदर्शनं वर्धयितुं, सन्तुलितं, सुनिर्दिष्टं बाहुसौन्दर्यं च निर्मातुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ डम्बल उलटा कलाई कर्ल

  • अग्रबाहून् ऊरुषु स्थापयित्वा जानुभ्यां उपरि लम्बमानं कटिबन्धं कृत्वा डम्बलं पूर्णतया प्रसारितबाहून् अधः लम्बयन्तु
  • कटिबन्धं मोचयित्वा शनैः शनैः डम्बलं ऊर्ध्वं कुञ्चयन्तु, अग्रबाहून् सम्पूर्णे गतिषु ऊरुषु निपीड्य स्थापयन्तु ।
  • क्षणं यावत् उपरितनस्थानं धारयन्तु, यत्र भवतः कटिबन्धाः पूर्णतया नमन्ति, ततः शनैः शनैः डम्बल्स् पुनः आरम्भस्थाने अवतारयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सर्वदा डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल उलटा कलाई कर्ल

  • **समीचीनपरिग्रह**: डम्बल्स् ओवरहैण्ड् ग्रिप् (हस्ततलयोः अधः मुखेन) धारयन्तु। भवतः पकडः दृढः भवेत् किन्तु अत्यन्तं कठिनः न भवेत् यत् कटिबन्धयोः अग्रबाहुयोः च अनावश्यकं तनावः न भवेत् ।
  • **नियन्त्रित-गतिः**: द्रुत-झटका-गति-प्रयोगस्य सामान्य-दोषं परिहरन्तु। अपि तु यथाशक्ति शनैः शनैः डम्बल्स् उपरि कुञ्चयन्तु, ततः शनैः शनैः अवनयन्तु । एषा नियन्त्रितगतिः अग्रभुजस्नायुषु अधिकप्रभाविते संलग्नतायै सहायकं भवति, चोटस्य जोखिमं न्यूनीकरोति च ।
  • **अतिभारं परिहरन्तु**: आरम्भे अत्यधिकभारस्य उपयोगं न कुर्वन्तु। लघुभारैः आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते। अतिभारयुक्तानां भारानाम् उपयोगेन दुर्बलरूपं भवितुम् अर्हति, येन व्यायामस्य प्रभावः न्यूनीभवति

डम्बल उलटा कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल उलटा कलाई कर्ल?

आम्, आरम्भकाः Dumbbell Reverse Wrist Curl इति व्यायामं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं समुचितरूपं च सुनिश्चित्य लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः मन्दं गृह्णीयुः, सम्यक् युक्तिं शिक्षेयुः, यथा यथा बलं सहनशक्तिः च सुधरति तथा तथा क्रमेण भारं वर्धयन्तु इदमपि लाभप्रदं भवति यत् प्रारम्भे प्रशिक्षकः अनुभवी व्यक्तिः वा पर्यवेक्षणं करोति यत् भवन्तः व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት डम्बल उलटा कलाई कर्ल?

  • Standing Dumbbell Reverse Wrist Curl: अस्मिन् संस्करणे भवन्तः बाहून् पूर्णतया विस्तारिताः हस्ततलयोः अधः मुखं कृत्वा प्रत्येकं हस्ते डम्बलं धारयन् सीधा उत्तिष्ठन्ति, ततः कटिबन्धं ऊर्ध्वं कर्लयन्ति।
  • एक-बाहु-डम्बल-विपरीत-कटि-कर्ल्: अस्मिन् भिन्नतायां एकैकेन बाहुना व्यायामं करणीयम्, येन व्यक्तिगत-अग्रभुज-बलस्य अधिकं ध्यानं भवति
  • डम्बल रिवर्स कटिबन्धः बेन्चस्य उपरि कर्ल् : एतत् परिवर्तनं धारात् लम्बमानं कटिबन्धं बेन्चस्य उपरि अग्रबाहुं विश्राम्य, हस्ततलं अधः कृत्वा डम्बलं धारयित्वा, ततः कटिबन्धं ऊर्ध्वं कर्लं कृत्वा क्रियते
  • स्विस बॉल डम्बल रिवर्स रिस्ट कर्ल: अस्मिन् संस्करणे व्यायामं कुर्वन् स्वस्य कोरं संलग्नं कर्तुं स्विस कन्दुकस्य उपरि उपविष्टः भवति,

የቡናማ ተጨባጭ ጨዋታዎች डम्बल उलटा कलाई कर्ल?

  • हथौड़ा कर्लः : हथौड़ा कर्लः न केवलं भवतः बाइसेप्स् इत्यत्र कार्यं करोति अपितु भवतः अग्रभुजस्य मांसपेशीषु अपि संलग्नः भवति, यत्र ब्राकिओरेडियालिस्, एकः मांसपेशी यः डम्बल रिवर्स रिस्ट कर्ल्स् इत्यस्य समये सक्रियः भवति, समग्ररूपेण अग्रभुजस्य शक्तिं स्थिरतां च वर्धयितुं सहायकं भवति।
  • कृषकस्य चलनम् : अस्मिन् व्यायामे दृढपरिग्रहस्य आवश्यकता भवति तथा च डम्बल रिवर्स रिस्ट् कर्ल् इत्यस्य सदृशं भवतः अग्रभुजेषु मांसपेशिकाः संलग्नाः भवन्ति, अतः भवतः पकडस्य शक्तिः सहनशक्तिः च सुधरति, यत् अन्येषां विविधव्यायामानां दैनन्दिनकार्यस्य च कृते लाभप्रदं भवति।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल उलटा कलाई कर्ल

  • "डम्बल रिवर्स रिस्ट कर्ल वर्कआउट"।
  • "अग्रबाहुबलवर्धनव्यायामाः डम्बलैः"।
  • "कटिबन्धस्नायुषु डम्बलव्यायामाः"।
  • "Dmbbell Reverse Wrist Curl कथं करणीयम्"।
  • "दृढ अग्रभुजानां कृते डम्बल वर्कआउट्"।
  • "रिवर्स रिस्ट कर्ल तकनीक"।
  • "डम्बल पकडबलव्यायाम"।
  • "डम्बल सह कटिबन्धस्य कर्ल् व्यायामः"।
  • "डम्बलैः अग्रभुजस्नायुनिर्माणम्"।
  • "रिवर्स रिस्ट कर्ल डम्बल व्यायाम पाठ्यक्रम"।