Thumbnail for the video of exercise: डम्बल ओवर बेंच कलाई कर्ल

डम्बल ओवर बेंच कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Flexors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल ओवर बेंच कलाई कर्ल

Dumbbell Over Bench Wrist Curl इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया अग्रभुजान् लक्ष्यं करोति, पकडबलं वर्धयति, कटिबन्धस्य लचीलतां च सुधारयति एषः व्यायामः आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषां कृते उपयुक्तः अस्ति, यतः व्यक्तिगतबलस्तरस्य अनुसारं सुलभतया समायोजितुं शक्यते । जनाः स्वस्य अग्रबाहुबलस्य उन्नयनार्थं एतत् व्यायामं कर्तुम् इच्छन्ति, यत् विविधक्रीडाणां शारीरिकक्रियाणां च कृते लाभप्रदं भवति, तथैव दैनन्दिनकार्यं येषां कृते दृढपरिग्रहस्य आवश्यकता भवति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल ओवर बेंच कलाई कर्ल

  • दक्षिणाग्रबाहुं दक्षिणोरुभागे आश्रित्य कटिबन्धस्य पृष्ठभागं जानुधारायाः उपरि लम्बितुं शक्नोति ।
  • शनैः शनैः डम्बलं यथाशक्ति अधः कृत्वा कटिबन्धे नत्वा ।
  • एकदा भवन्तः डम्बलं अवतारितवन्तः तदा डम्बलं यथाशक्ति उच्चैः उत्थाप्य कटिबन्धं ऊर्ध्वं कुञ्चयन्तु ।
  • डम्बलं पुनः आरम्भस्थाने अधः स्थापयन्तु, भवतः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु, ततः हस्तौ परिवर्त्य व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल ओवर बेंच कलाई कर्ल

  • **नियन्त्रित आन्दोलन**: द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु। शनैः शनैः यथाशक्ति भारं न्यूनीकरोतु, ततः कटिबन्धं यथाशक्ति उच्चैः उपरि कुञ्चतु । एषा नियन्त्रिता गतिः भवतः अग्रभुजस्नायुषु प्रभावीरूपेण संलग्नं करिष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति ।
  • **समीचीनः भारः**: एकः सामान्यः त्रुटिः अस्ति यत् अतिभारयुक्तानां भारानाम् उपयोगः भवति । एतेन अनुचितरूपं सम्भाव्यक्षतिः च भवितुम् अर्हति । 10-12 पुनरावृत्तयः यावत् आरामेन सम्भालितुं शक्नुवन्तः भारं आरभत, भारस्य परिमाणं न अपितु रूपं नियन्त्रणं च केन्द्रीकृत्य।
  • **अतिप्रशिक्षणं परिहरन्तु**: भवतः अग्रभुजस्य मांसपेशिकाः लघुः भवन्ति, ते च सहजतया भवितुम् अर्हन्ति

डम्बल ओवर बेंच कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल ओवर बेंच कलाई कर्ल?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell Over Bench Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः अतीव महत्त्वपूर्णः अस्ति । यथा यथा भवन्तः व्यायामेन बलवन्तः, अधिकं सहजतां च प्राप्नुवन्ति तथा तथा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति । भवन्तः व्यायामं सम्यक् कुर्वन्ति इति सुनिश्चित्य प्रशिक्षकः अथवा अनुभवी व्यायामशाला-गामिना भवतः प्रपत्रस्य जाँचं कर्तुं अपि उत्तमः विचारः अस्ति।

የቀሪቶች ክርትናዎች ምንነት डम्बल ओवर बेंच कलाई कर्ल?

  • स्थायी डम्बल कटिबन्धः कर्लः : अस्य विविधतायाः कृते डम्बल्स् पार्श्वेषु धारयन् ऊर्ध्वं तिष्ठन्तु, हस्ततलयोः अग्रे मुखं कृत्वा, ततः कटिबन्धं ऊर्ध्वं कर्लं कुर्वन्तु।
  • रिवर्स डम्बल कटिबन्धः कर्ल् : एतत् परिवर्तनं डम्बलं कृत्वा बेन्चे अधः मुखं कृत्वा डम्बलं धारयित्वा, ततः कटिबन्धं ऊर्ध्वं कर्लं कृत्वा क्रियते
  • एक-बाहु-डम्बल-कटि-कर्ल्: अस्मिन् व्यायामं एकैकं बाहुं कर्तुं भवति, यत् व्यक्तिगत-अग्रभुज-बलं प्रति ध्यानं दातुं सहायकं भवितुम् अर्हति तथा च कस्यापि असन्तुलनस्य निवारणं कर्तुं शक्नोति।
  • कटिबन्धविवर्तनेन सह मुद्गरकर्ल् : अस्मिन् भिन्नतायां डम्बल्स् तटस्थपरिग्रहे धारयित्वा नियमितरूपेण मुद्गरकर्ल् करणीयम्, ततः अग्रभुजस्य मांसपेशिनां संलग्नतायै गतिस्य उपरि कटिबन्धं विवर्तनं भवति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल ओवर बेंच कलाई कर्ल?

  • रिवर्स रिस्ट् कर्ल्स् : अयं व्यायामः अग्रभागस्य एक्सटेंसर मांसपेशिनां कार्यं कृत्वा डम्बल ओवर बेन्च रिस्ट् कर्ल् इत्यस्य पूरकः भवति, ये कटिबन्धस्य विस्तारस्य उत्तरदायी भवन्ति Dumbbell Over Bench Wrist Curl मुख्यतया फ्लेक्सर मांसपेशिनां लक्ष्यं करोति, Reverse Wrist Curls इत्यनेन संतुलितं अग्रभागस्य वर्कआउट् सुनिश्चितं भवति ।
  • हैमर कर्ल्स् : हैमर कर्ल्स् एकः उत्तमः पूरकः अस्ति यतः ते बाइसेप्स् तथा ब्राकियालिस्, उपरितनबाहुस्य मांसपेशीं च कार्यं कुर्वन्ति, तथैव अप्रत्यक्षरूपेण अग्रभुजस्य मांसपेशीं ब्राकिओरेडियालिस् इत्येतत् अपि लक्ष्यं कुर्वन्ति एषः व्यायामः भवतः बाहुयोः आकारं बलं च सुधारयितुं साहाय्यं कर्तुं शक्नोति, डम्बल ओवर बेन्चस्य अग्रबाहुकेन्द्रीकरणस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल ओवर बेंच कलाई कर्ल

  • डम्बल कलाई कर्ल कसरत
  • डम्बल इत्यनेन सह बेन्च् कटिबन्धस्य उपरि कर्ल्
  • अग्रभुजबलवर्धनव्यायामाः
  • कटिबन्धानां कृते डम्बलव्यायामाः
  • डम्बल ओवर बेंच कलाई कर्ल तकनीक
  • Dumbbell Over Bench Wrist Curl कथं करणीयम्
  • अग्रभुजस्य मांसपेशिनां कृते डम्बलवर्कआउट्
  • डम्बल इत्यनेन सह कटिबन्धस्य कर्ल् व्यायामः
  • डम्बलेन अग्रबाहून् सुदृढीकरणम्
  • बेन्चस्य उपरि कटिबन्धस्य व्यायामः डम्बलेन सह।