Thumbnail for the video of exercise: डम्बल ओवर बेंच कलाई कर्ल

डम्बल ओवर बेंच कलाई कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल ओवर बेंच कलाई कर्ल

Dumbbell Over Bench Wrist Curl इति एकः केन्द्रितः शक्तिप्रशिक्षणव्यायामः अस्ति यः अग्रभागस्य मांसपेशिनां लक्ष्यं कृत्वा पकडबलं वर्धयति, कटिबन्धस्य लचीलतां च सुधारयति विशेषतया तेषां क्रीडकानां व्यक्तिनां च कृते लाभप्रदं भवति ये क्रीडायाः वा दैनन्दिनक्रियाकलापस्य वा कृते स्वस्य पकडस्य उपरि अवलम्बन्ते, यथा पर्वतारोहिणः, भारोत्थापकाः, अथवा हस्तश्रमकार्यं कुर्वन्ति एतत् व्यायामं वर्कआउट्-दिनचर्यायां समावेशयित्वा शारीरिकक्रियासु उत्तमं प्रदर्शनं, अग्रभुजस्य मांसपेशीनां सहनशक्तिः वर्धते, समग्रतया हस्तस्य कटिबन्धस्य च शक्तिः सुदृढा भवति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल ओवर बेंच कलाई कर्ल

  • अग्रबाहून् ऊरुषु स्थापयन्तु, जानुप्रान्ते लम्बमानं कटिबन्धं कृत्वा डम्बलेषु दृढं पकडं स्थापयन्तु ।
  • शनैः शनैः डम्बलं यथाशक्ति अधः कृत्वा कटिबन्धं अधः प्रसारयित्वा अग्रबाहुं स्थिरं कृत्वा स्थापयन्तु ।
  • ततः, अग्रबाहून् ऊरुविरुद्धं समतलं कृत्वा, गतिस्य उपरि अग्रबाहुस्नायुषु निपीड्य, डम्बल्स् यथासम्भवं उच्चैः पुनः उपरि कुञ्चयन्तु
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां गतिं पुनः कुर्वन्तु, सम्पूर्णव्यायामस्य कालखण्डे डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल ओवर बेंच कलाई कर्ल

  • समुचितभारस्य उपयोगः : अन्यः सामान्यः त्रुटिः अत्यधिकभारयुक्तानां डम्बलस्य उपयोगः अस्ति । लघुतरभारैः आरभ्य यथा यथा भवतः बलं वर्धते तथा तथा उपरि कार्यं कुर्वन्तु। अतिभारयुक्तानां भारानाम् उपयोगेन भवतः कटिबन्धयोः अग्रबाहुयोः तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रित-गतिः : मन्द-नियन्त्रित-गतिभिः सह व्यायामं कर्तुं महत्त्वपूर्णम् अस्ति । डम्बल-उत्थापनार्थं गति-प्रयोगस्य प्रलोभनं परिहरन्तु । एतेन न केवलं व्यायामस्य प्रभावः न्यूनीभवति अपितु चोटः अपि भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : व्यायामस्य समये गतिस्य पूर्णपरिधिस्य उपयोगं सुनिश्चितं कुर्वन्तु। डम्बल्स् यावत् आरामदायकं अधः स्थापयन्तु, ततः यथाशक्ति उच्चैः कुञ्चयन्तु । अनेन सुनिश्चितं भवति यत्...

डम्बल ओवर बेंच कलाई कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल ओवर बेंच कलाई कर्ल?

आम्, आरम्भकाः Dumbbell Over Bench Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा भवन्तः व्यायामेन अधिकं सहजतां प्राप्नुवन्ति तथा तथा भवतः शक्तिः वर्धते तथा तथा भवन्तः क्रमेण भारं वर्धयितुं शक्नुवन्ति । व्यायामात् पूर्वं उष्णतां प्राप्तुं पश्चात् व्यायामं कर्तुं च सर्वदा स्मर्यतां यत् लचीलतां प्रवर्धयितुं चोटं निवारयितुं च शक्नोति।

የቀሪቶች ክርትናዎች ምንነት डम्बल ओवर बेंच कलाई कर्ल?

  • Standing Dumbbell Wrist Curl: अस्मिन् संस्करणे भवन्तः सीधा स्थित्वा डम्बलं पार्श्वेषु धारयन्ति, हस्ततलयोः अग्रे मुखं कृत्वा, कटिबन्धं ऊर्ध्वं कर्लं कुर्वन्ति।
  • रिवर्स डम्बल कटिबन्धः कर्लः : एतत् उपविष्टस्य अथवा स्थितस्य कटिबन्धस्य कर्लस्य सदृशं भवति, परन्तु भवतः हस्ततलयोः उपरि न अपितु अधः मुखं भवति, यत् भवतः अग्रबाहुयोः विस्तारकस्नायुषु लक्ष्यं करोति
  • डम्बलहैमरकटिबन्धः कर्लः : अस्मिन् विविधतायां डम्बल्स् मुद्गरपरिग्रहे (यथा भवन्तः नखं मुद्गरं मारयितुं प्रवृत्ताः सन्ति), हस्ततलयोः परस्परं सम्मुखं कृत्वा, कटिबन्धं ऊर्ध्वं कर्लीकरणं च भवति
  • एक-बाहु-डम्बल-कटिबन्ध-कर्ल्: एतत् संस्करणं भवन्तं एकस्मिन् समये एकस्मिन् बाहौ ध्यानं दातुं शक्नोति, स्थित्वा वा

የቡናማ ተጨባጭ ጨዋታዎች डम्बल ओवर बेंच कलाई कर्ल?

  • कृषकस्य चलनम् : एषः व्यायामः Dumbbell Over Bench Wrist Curl इत्यस्य महान् पूरकः अस्ति यतः एतत् अग्रबाहुं, पकडबलं च सुदृढं करोति, यत् कटिबन्धस्य कर्लस्य प्रभावीरूपेण प्रदर्शनार्थं महत्त्वपूर्णम् अस्ति।
  • बारबेल् कटिबन्धः कर्लः : एषः व्यायामः समानान् मांसपेशीसमूहान् (अग्रबाहुं कटिबन्धं च) लक्ष्यं कृत्वा परन्तु भिन्नसाधनस्य (डम्बलस्य स्थाने बारबेल्) उपयुज्य, भिन्नप्रकारस्य प्रतिरोधं प्रदातुं तथा च समग्रशक्तिं सहनशक्तिं च वर्धयति एतेषां स्नायुनां ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल ओवर बेंच कलाई कर्ल

  • Dumbbell Over Bench कटिबन्ध कर्ल व्यायाम
  • डम्बल इत्यनेन सह अग्रभुजस्य व्यायामः
  • डम्बल कटिबन्धः बेन्चस्य उपरि कर्लं कुर्वन्तु
  • अग्रभुजानां कृते बलप्रशिक्षणम्
  • कटिबन्धस्य बलार्थं डम्बलव्यायामः
  • Over Bench Wrist Curl कसरत
  • डम्बल अग्रभुज सुदृढीकरण व्यायाम
  • बेन्चस्य उपरि डम्बलेन सह कटिबन्धः कर्ल्
  • बलवन्तः अग्रभुजानां कृते व्यायामः
  • कटिबन्धस्य कर्ल् कृते डम्बल वर्कआउट्।