Thumbnail for the video of exercise: डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Flexors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

Dumbbell Over Bench Reverse Wrist Curl इति विशेषतया अग्रभागस्य मांसपेशिनां लक्ष्यं कृत्वा शक्तिनिर्माणस्य व्यायामः अस्ति, यः उन्नतपरिग्रहबलं मांसपेशीद्रव्यमानं च वर्धयति एषः व्यायामः क्रीडकानां, भारउत्थापकानाम्, अथवा यः कोऽपि स्वस्य उपरितनशरीरस्य बलं स्थिरतां च वर्धयितुम् इच्छति तस्य कृते आदर्शः अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः प्रदर्शनं वर्धयितुं शक्यते येषु क्रीडासु, कार्येषु च दृढपरिग्रहस्य आवश्यकता भवति, यथा शिलारोहणं वा भारउत्थापनम् वा

አስተያየት ወይም: በተጨነው እርምጃ डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

  • अग्रबाहून् ऊरुषु कटिबन्धैः जानुप्रान्ते लम्बमानैः डम्बलैः च स्थापयतु ।
  • अग्रबाहून् ऊरुषु समतलं कृत्वा यथाशक्ति डम्बलं शनैः शनैः अधः स्थापयन्तु ।
  • एकदा अधिकतमविस्तारं प्राप्त्वा केवलं कटिबन्धं उपयुज्य डम्बलं ऊर्ध्वं कुञ्चयन्तु, अग्रबाहुं स्थिरं कृत्वा ।
  • एकं rep सम्पन्नं कृत्वा डम्बल्स् पुनः आरम्भस्थाने अवतारयन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

  • सम्यक् पकडः : डम्बलं उपरि हस्तपरिग्रहेण (भवतः अङ्गुष्ठाः उपरिमुखाः) धारयन्तु। कटिबन्धे अग्रबाहौ च अनावश्यकं तनावं न भवेत् इति कृत्वा पकडः दृढः भवेत् किन्तु अतितंगः न भवेत् ।
  • नियन्त्रितगतिः : यदा भवन्तः डम्बलं कुञ्चयन्ति तदा नियन्त्रितरूपेण कुर्वन्तु । चोटं जनयितुं शक्नुवन्तः झटका वा द्रुतगतिः वा परिहरन्तु । शनैः शनैः डम्बलं कर्ल्-पश्चात् पुनः अधः अधः स्थापयन्तु, तथैव भारस्य प्रतिरोधं कुर्वन्तु । एषा नियन्त्रिता गतिः भवतः अग्रभुजस्नायुषु अधिकं प्रभावीरूपेण संलग्नं करिष्यति, दृढं च करिष्यति ।
  • अतिभारं मा कुरुत : एकः सामान्यः त्रुटिः अस्ति यत् अतिभारं भारस्य उपयोगः भवति । यदि भवन्तः सह व्यायामं कर्तुं न शक्नुवन्ति

डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल?

आम्, आरम्भकाः Dumbbell Over Bench Reverse Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन आरम्भः करणीयः । गुरुतरभारं योजयितुं पूर्वं सम्यक् तकनीकं ज्ञातुं अपि महत्त्वपूर्णम् अस्ति। यदि अनिश्चितं भवति तर्हि सर्वदा फिटनेस प्रशिक्षकेन वा व्यावसायिकेन वा परामर्शः करणीयः।

የቀሪቶች ክርትናዎች ምንነት डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल?

  • Barbell Reverse Wrist Curl Over Bench: अस्मिन् भिन्नतायां डम्बलस्य स्थाने बारबेल् इत्यस्य उपयोगः भवति, यत् संतुलनं समरूपतां च सहायकं भवितुम् अर्हति ।
  • Seated Dumbbell Reverse Wrist Curl: अस्मिन् भिन्नतायां भवन्तः अग्रभुजौ ऊरुषु आश्रित्य बेन्चे उपविशन्ति, येन अधिकं स्थिरतां दातुं शक्यते।
  • केबल रिवर्स कटिबन्ध कर्ल् : अस्मिन् भिन्नता केबलयन्त्रस्य उपयोगः भवति, यत् सम्पूर्णे गतिषु सुसंगतं प्रतिरोधं प्रदाति ।
  • प्रतिरोधपट्टिका विपर्ययः कटिबन्धः कर्लः : अस्मिन् भिन्नता प्रतिरोधपट्टिकायाः ​​उपयोगः भवति, यः तेषां कृते महान् विकल्पः भवितुम् अर्हति येषां वजनस्य उपलब्धिः नास्ति अथवा तेषां व्यायामे विविधतां योजयितुम् इच्छन्ति।

የቡናማ ተጨባጭ ጨዋታዎች डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल?

  • Barbell Wrist Curls: Dumbbell Over Bench Reverse Wrist Curl इत्यस्य सदृशं Barbell Wrist Curls इत्येतत् कटिबन्धस्य फ्लेक्सर् इत्यत्र कार्यं करोति, यत् पकडस्य शक्तिं अग्रभुजस्य आकारं च सुधारयितुम् सहायतां कर्तुं शक्नोति, अग्रभुजस्य मांसपेशिनां संतुलितं विकासं प्रदातुं शक्नोति।
  • कृषकस्य चलनम् : एषः अभ्यासः Dumbbell Over Bench Reverse Wrist Curl इत्यस्य पूरकं भवति यत् एकं सममितं धारणं प्रदाति यत् अग्रभुजस्य मांसपेशिनां सहितं सम्पूर्णं बाहुं सुदृढं करोति, पकडस्य शक्तिं सहनशक्तिं च सुदृढं करोति, यत् विभिन्नानि दैनिककार्यं अन्येषां भार-उत्थापन-व्यायामानां च कृते लाभप्रदं भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल ओवर बेन्च रिवर्स रिस्ट कर्ल

  • डम्बल कलाई कर्ल व्यायाम
  • ओवर बेन्च रिवर्स रिस्ट कर्ल
  • डम्बल इत्यनेन अग्रभुजस्य सुदृढीकरणम्
  • अग्रभुजानां कृते डम्बलव्यायामः
  • उल्टा कलाई कर्ल कसरत
  • डम्बल ओवर बेंच कलाई प्रशिक्षण
  • डम्बल अग्रभाग कसरत
  • रिवर्स डम्बल कलाई कर्ल
  • ओवर बेन्च डम्बल अग्रभुज व्यायाम
  • डम्बल कर्ल सहित अग्रभुज भवन