Thumbnail for the video of exercise: डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትWrist Extensors
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

Dumbbell Over Bench One Arm Wrist Curl एकः अत्यन्तं प्रभावी व्यायामः अस्ति यः भवतः अग्रभुजस्य मांसपेशिनां लक्ष्यं कृत्वा सुदृढं करोति, भवतः पकडबलं वर्धयति। क्रीडकानां, भारउत्थापकानाम्, अथवा यः कोऽपि स्वस्य बाहुबलं स्थिरतां च सुधारयितुम् इच्छति तस्य कृते आदर्शम् अस्ति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः प्रदर्शनं वर्धयितुं शक्यते येषु क्रीडासु, व्यायामेषु च दृढं स्थिरं च कटिबन्धं आवश्यकं भवति, यथा टेनिस्, शिलारोहणं, अथवा भारी उत्थापनं वा

አስተያየት ወይም: በተጨነው እርምጃ डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

  • दक्षिणाग्रबाहुं दक्षिणोरुभागे स्थापयन्तु, कटिबन्धं, डम्बलं च जानुप्रान्तं यावत् विस्तृतं कृत्वा ।
  • शनैः शनैः डम्बलं यथासम्भवं न्यूनीकरोतु, येन भवतः कटिबन्धः तलम् प्रति फ्लेक्स् भवति ।
  • ततः, कटिबन्धं मोचयित्वा, अग्रभुजस्नायुषु संकुचितं कृत्वा डम्बलं ऊर्ध्वं कुञ्चयन्तु ।
  • डम्बलं पुनः आरम्भस्थाने अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः कुर्वन्तु, ततः वामहस्ते स्विच कृत्वा व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

  • नियन्त्रितगतिः : केवलं कटिबन्धं चालयित्वा धीरेण डम्बलं यथासम्भवं न्यूनीकरोतु, ततः डम्बलं यथासम्भवं उच्चैः उत्थापयितुं कटिबन्धं ऊर्ध्वं कुञ्चतु। गतिः मन्दं नियन्त्रितं च भवेत्, न तु झटका वा द्रुतं वा । एतेन भवतः अग्रभुजस्नायुषु प्रभावीरूपेण कार्यं क्रियते इति सुनिश्चितं भविष्यति ।
  • बाहुं स्थिरं स्थापयतु : एकः सामान्यः त्रुटिः अस्ति यत् डम्बलस्य उत्थापने बाहुः स्कन्धः वा सम्मिलितः भवति । स्मर्यतां यत् एषः व्यायामः भवतः कटिबन्धस्य अग्रभुजस्य च कृते अस्ति अतः भवतः बाहुं स्कन्धं च सम्पूर्णे स्थिरं स्थापयन्तु ।
  • सम्यक् पकड

डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल?

आम्, आरम्भकाः Dumbbell Over Bench One Arm Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि व्यायामस्य विषये, इदं अपि लाभप्रदं भवति यत् कश्चन फिटनेसविषये ज्ञातः, यथा व्यक्तिगतप्रशिक्षकः, प्रथमं व्यायामस्य प्रदर्शनं करोति। एतेन व्यायामः सम्यक् सुरक्षिततया च कृतः इति सुनिश्चित्य साहाय्यं कर्तुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल?

  • एकः बाहुः डम्बल-कटिबन्धः स्थितः : अस्मिन् विविधतायां भवन्तः स्कन्ध-विस्तारपर्यन्तं पादौ पृथक् कृत्वा तिष्ठन्ति, एकेन हस्तेन डम्बलं धारयन्ति, बाहुं ऋजुं पार्श्वे च कृत्वा कटिबन्धं ऊर्ध्वं कुञ्चन्ति
  • झुकावपीठः एकः बाहुः डम्बलः कटिबन्धः कर्लः : अस्मिन् संस्करणे झुकावपीठस्य आवश्यकता भवति । त्वं पार्श्वे लम्बमानं बाहुं कृत्वा डम्बलं धारयन् उदरं शयसि, कटिबन्धं च ऊर्ध्वं कुञ्चसि ।
  • Reverse One Arm Dumbbell Wrist Curl: डम्बलं उपरि कर्ल् कर्तुं स्थाने, अस्मिन् भिन्नतायां भवन्तः अधः कर्ल् कुर्वन्ति, स्वस्य अग्रभागे विस्तारकस्नायुषु कार्यं कुर्वन्ति।
  • प्रचारकपीठिका एकः बाहुः डम्बलः कटिबन्धः कर्लः : एतत् परिवर्तनं प्रचारकपीठिकायाः ​​उपयोगेन क्रियते

የቡናማ ተጨባጭ ጨዋታዎች डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल?

  • रिवर्स रिस्ट् कर्ल्स् : रिवर्स रिस्ट् कर्ल् डम्बल ओवर बेन्च वन आर्म रिस्ट् कर्ल् इत्यस्य प्रतिद्वन्द्वी व्यायामः अस्ति, अर्थात् अग्रभागे विपरीतमांसपेशिनां कार्यं करोति, अग्रबाहौ संतुलितं शक्तिं प्रदाति तथा च मांसपेशीनां असन्तुलनं निवारयति यत् चोटं जनयितुं शक्नोति।
  • हथौड़ा कर्ल्स् : हैमर कर्ल्स् बाइसेप्स् तथा ब्रेकियलिस्, उपरितनबाहुस्य मांसपेशीं च कार्यं करोति, तथैव अग्रबाहुयोः मांसपेशिनां संलग्नतां सुदृढीकरणं च करोति, अग्रबाहुबलस्य विषये डम्बल ओवर बेन्च वन आर्म रिस्ट् कर्ल् इत्यस्य केन्द्रीकरणस्य पूरकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल ओवर बेन्च एक बाहु कटिबन्ध कर्ल

  • डम्बल अग्रभुज कसरत
  • एकं बाहुं कटिबन्धं कर्लव्यायामम्
  • डम्बल ओवर बेन्च वर्कआउट
  • अग्रभुजबलव्यायामाः डम्बलैः सह
  • एकबाहु कटिबन्धः बेन्चस्य उपरि कुञ्चितः
  • अग्रभुजस्नायुषु डम्बलव्यायामाः
  • एकहस्तं डम्बलं कटिबन्धं कुञ्चितम्
  • डम्बल इत्यनेन कटिबन्धस्य सुदृढीकरणस्य वर्कआउट्
  • बेन्च आधारित अग्रभुज व्यायाम
  • डम्बल कटिबन्ध कर्ल भिन्नताएँ।