Thumbnail for the video of exercise: डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትPang-angko
የመጀምሪ ምልከታትBrachioradialis
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

Dumbbell Over Bench One Arm Neutral Wrist Curl इति शक्तिनिर्माणव्यायामः अस्ति यः विशेषतया अग्रभुजस्य मांसपेशिनां लक्ष्यं करोति, येन पकडबलं कटिबन्धस्य लचीलतां च वर्धते एषः व्यायामः क्रीडकानां वा व्यक्तिनां वा कृते आदर्शः भवति ये क्रीडासु वा क्रियाकलापैः वा प्रवृत्ताः सन्ति येषु टेनिस्, शिलारोहणं, भारोत्थानम् इत्यादिषु दृढं स्थिरं च कटिबन्धं आवश्यकं भवति एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा एतेषु क्रियाकलापेषु प्रदर्शनं सुधारयितुम्, कटिबन्धस्य चोटं निवारयितुं, समग्रशरीरस्य उपरितनशक्तौ योगदानं दातुं च साहाय्यं कर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

  • शनैः शनैः डम्बलं यथाशक्ति अधः स्थापयन्तु, येन भवतः कटिबन्धः पूर्णतया फ्लेक्स् भवति । एतत् भवतः आरम्भस्थानं अस्ति।
  • कटिबन्धं ऊर्ध्वं कुञ्चयित्वा, डम्बलं यथाशक्ति उच्चैः उत्थापयित्वा, अग्रभुजं ऊरुस्थाने स्थिरं कृत्वा व्यायामं आरभत ।
  • अग्रभुजस्नायुषु शिखरसंकोचनं अधिकतमं कर्तुं सेकण्डं यावत् एतत् स्थानं धारयन्तु ।
  • शनैः शनैः डम्बलं पुनः आरम्भस्थाने अधः स्थापयन्तु, येन गतिस्य पूर्णपरिधिः सुनिश्चितः भवति । अन्यबाहुं प्रति गन्तुं पूर्वं स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

  • नियन्त्रितगतिः : एकः सामान्यः त्रुटिः आन्दोलनस्य माध्यमेन त्वरितम् अस्ति । नियन्त्रितगत्या व्यायामं कर्तुं महत्त्वपूर्णम् अस्ति। डम्बलं यथाशक्ति उपरि कुञ्चयन्तु, विरामं कुर्वन्तु, ततः शनैः शनैः पुनः अधः अधः कुर्वन्तु । एतेन भवतः स्नायुः कार्यं कुर्वन्ति, न तु गतिः इति सुनिश्चितं भवति ।
  • कटिबन्धस्य संरेखणः : सम्पूर्णे व्यायामे कटिबन्धं तटस्थस्थाने एव स्थापयन्तु। अतिदूरं पृष्ठतः अग्रे वा नमनं परिहरन्तु, यतः एतेन कटिबन्धस्य तनावः भवति, चोटः च भवितुम् अर्हति ।
  • समुचितः भारः : अतिभारयुक्तस्य भारस्य उपयोगेन भवतः सम्झौता भवितुम् अर्हति

डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell Over Bench One Arm Neutral Wrist Curl व्यायामं कर्तुं शक्नुवन्ति। अयं व्यायामः अग्रभुजानां, कटिबन्धस्य च मांसपेशिनां सुदृढीकरणे सहायकः भवति । तथापि चोटं परिहरितुं समुचितरूपं च सुनिश्चित्य लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा कस्यापि नूतनव्यायामस्य विषये, प्रारम्भे प्रशिक्षकः अथवा अनुभवी व्यक्तिः आरम्भकस्य आन्दोलनानां माध्यमेन मार्गदर्शनं कर्तुं सद्विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल?

  • Standing One Arm Dumbbell Wrist Curl: अस्मिन् भिन्नतायां स्थातुं, कटिबन्धं कर्लं कुर्वन् समर्थनार्थं स्वस्य अन्यस्य हस्तस्य उपयोगः च भवति ।
  • Dumbbell Over Bench One Arm Pronated Wrist Curl: अस्मिन् भिन्नतायां भवतः कटिबन्धं परिवर्तयितुं भवति येन भवतः हस्ततलं अधः मुखं (pronated) भवति, यदा तु बेन्चस्य उपरि कटिबन्धः कर्लः भवति।
  • Dumbbell Over Bench One Arm Supinated Wrist Curl: अस्मिन् भिन्नतायां भवन्तः स्वस्य कटिबन्धं एतादृशं परिवर्तयन्ति यत् बेन्चस्य उपरि कटिबन्धं कर्लं कुर्वन् भवतः हस्ततलं ऊर्ध्वं (supinated) भवति।
  • Dumbbell Over Bench Two Arms Neutral Wrist Curl: अस्मिन् भिन्नतायां बेन्चस्य उपरि कटिबन्धं कर्लं कर्तुं एकस्मिन् समये द्वयोः बाहुयोः उपयोगः भवति, यत्र भवतः कटिबन्धाः तटस्थस्थितौ भवन्ति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल?

  • रिवर्स रिस्ट् कर्ल्स् : रिवर्स रिस्ट् कर्ल्स् अग्रभागे एक्सटेंसर मांसपेशिनां लक्ष्यं कुर्वन्ति, ये डम्बल ओवर बेन्च वन आर्म न्यूट्रल रिस्ट् कर्ल् इत्यस्मिन् कार्यं कृतानां फ्लेक्सर मांसपेशीनां प्रतिद्वन्द्विनः सन्ति एतेषां मांसपेशिनां एकत्र प्रशिक्षणं मांसपेशीनां संतुलनं स्थापयितुं, चोटस्य जोखिमं न्यूनीकर्तुं च साहाय्यं कर्तुं शक्नोति ।
  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् त्रिसेप्स् इत्यस्य कार्यं कुर्वन्ति, ये डम्बल ओवर बेन्च् वन आर्म न्यूट्रल रिस्ट कर्ल् इत्यस्य समये बाहुं स्थिरीकरणे अपि सम्मिलिताः भवन्ति । त्रिशिखरस्य सुदृढीकरणेन समग्रबाहुबलं वर्धयितुं शक्यते तथा च कटिबन्धस्य बाहुस्थिरतायाः आवश्यकतां विद्यमानव्यायामेषु प्रदर्शनं सुदृढं कर्तुं शक्यते ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल ओवर बेंच एक बाहु तटस्थ कटि कर्ल

  • डम्बल अग्रभुज व्यायाम
  • एकः बाहुः कटिबन्धः कुञ्चितः
  • डम्बलसहितं तटस्थं कटिबन्धं कर्लम्
  • डम्बल ओवर बेन्च अग्रभुज वर्कआउट
  • एकल बाहु डम्बल कटिबन्ध कर्ल
  • डम्बलेन अग्रभुजस्य दृढीकरणम्
  • तटस्थ पकड कटिबन्ध कर्ल व्यायाम
  • एकः बाहुः डम्बलः अग्रभुजः कुञ्चितः
  • दृढ अग्रभुजानां कृते डम्बल वर्कआउट्
  • बेंच-आधारित डम्बल कटिबन्ध कर्ल।