Thumbnail for the video of exercise: डम्बल एक बाहु स्कन्ध प्रेस

डम्बल एक बाहु स्कन्ध प्रेस

የጨዋታ መረጃ

ስተቃይናAbodua
ንብረትPang-angko
የመጀምሪ ምልከታትDeltoid Anterior
ሁለተኛ ምልከትDeltoid Lateral, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल एक बाहु स्कन्ध प्रेस

डम्बल वन आर्म शोल्डर प्रेस एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया डेल्टोइड्स्, ट्राइसेप्स्, उपरितनवक्षस्थलस्नायुषु च लक्ष्यं करोति, मांसपेशीनां वृद्धिं प्रवर्धयति, उपरितनशरीरस्य शक्तिं च वर्धयति एषः व्यायामः आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः अस्ति, यतः व्यक्तिगत-सुष्ठुता-स्तरस्य अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः मांसपेशीसमरूपतां सुधारयितुम्, स्कन्धस्य स्थिरतां वर्धयितुं, समग्रकार्यक्षमतां वर्धयितुं च डम्बल वन आर्म शोल्डर प्रेस इत्येतत् स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल एक बाहु स्कन्ध प्रेस

  • नियन्त्रितगत्या यावत् बाहुः पूर्णतया विस्तारितः न भवति तावत् डम्बलं ऊर्ध्वं धक्कायन्तु, शरीरं स्थिरं, कटिबन्धं च ऋजुं कृत्वा
  • मांसपेशीसंकोचनं अधिकतमं कर्तुं उपरि एकं सेकण्डं यावत् स्थानं धारयन्तु, ततः शनैः शनैः डम्बलं पुनः आरम्भस्थाने अधः अधः कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः पुनः कुर्वन्तु, ततः परं बाहुं प्रति गत्वा समानसङ्ख्यायाः पुनरावृत्तयः कुर्वन्तु ।
  • सम्पूर्णे व्यायामे स्वस्य कोरं नियोजितं पृष्ठं च सीधां स्थापयितुं सुनिश्चितं कुर्वन्तु येन कस्यापि चोटस्य निवारणं भवति।

በትኩርቱ መስራት डम्बल एक बाहु स्कन्ध प्रेस

  • गतिस्य उपयोगं परिहरन्तु : एकः सामान्यः त्रुटिः अस्ति यत् शरीरस्य गतिः भारं उत्थापयितुं उपयुज्यते, येन मांसपेशीनां अप्रभावी संलग्नता, सम्भाव्यः चोटः च भवितुम् अर्हति स्कन्धस्नायुषु ध्यानं दत्त्वा नियन्त्रितरूपेण डम्बलं सर्वदा उत्थापयन्तु अवनयन्तु च ।
  • सम्यक् कोणस्य स्थितिः : व्यायामस्य आरम्भबिन्दौ भवतः कोहनी ९० डिग्री कोणे स्थापनीयम् । अस्मात् कोणात् अधः कोणं पतितुं परिहरन्तु यतः एतेन स्कन्धसन्धिः तनावः भवितुम् अर्हति ।
  • क्रमेण वजनस्य वृद्धिः : यस्य भारस्य आरम्भं भवन्तः सहजतया प्रबन्धयितुं शक्नुवन्ति तथा च क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति। अतिशीघ्रं अतिभारं उत्थापनेन मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुरुत यत् भवान् पूर्णपरिधिद्वारा गच्छति

डम्बल एक बाहु स्कन्ध प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल एक बाहु स्कन्ध प्रेस?

आम्, आरम्भकाः Dumbbell One Arm Shoulder Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । यथा यथा बलं, तकनीकं च सुधरति तथा तथा क्रमेण भारः वर्धयितुं शक्यते । सम्यक् रूपं सुनिश्चित्य प्रक्रियायाः माध्यमेन प्रशिक्षकः अथवा अनुभवी व्यक्तिः आरम्भकान् मार्गदर्शनं करोति इति अपि लाभप्रदम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት डम्बल एक बाहु स्कन्ध प्रेस?

  • Dumbbell Standing One Arm Shoulder Press: एतत् भिन्नता स्थायिस्थाने क्रियते, यत् भवतः कोरं संलग्नं करोति तथा च भवतः संतुलनं समन्वयं च सुधरयति।
  • एकबाहुस्य स्कन्धस्य दबावस्य क्रमेण डम्बलः : अस्मिन् भिन्नतायां भवन्तः प्रत्येकं डम्बलं क्रमेण दबावन्ति, यत् मांसपेशीनां संतुलनं समन्वयं च सुधारयितुम् सहायकं भवितुम् अर्हति ।
  • Dumbbell One Arm Shoulder Press with Twist: एतत् भिन्नता गतिस्य उपरि एकं मोडं योजयति, यत् स्कन्धस्य विभिन्नान् भागान् लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति।
  • डम्बलः एकः बाहुः अर्नोल्ड् प्रेसः : अर्नोल्ड् श्वार्ज़नेगरस्य नामधेयेन अयं भिन्नता भवतः मुखस्य पुरतः डम्बल इत्यनेन आरभ्यते, ततः भवन्तः भारं दबावन् स्वस्य बाहुं बहिः परिभ्रमन्ति, येन स्कन्धस्य कृते गतिस्य पूर्णपरिधिः प्राप्यते

የቡናማ ተጨባጭ ጨዋታዎች डम्बल एक बाहु स्कन्ध प्रेस?

  • Barbell Upright Rows अन्यः पूरकः व्यायामः अस्ति यतः ते trapezius तथा deltoids इत्येतयोः कार्यं कुर्वन्ति, ये मांसपेशयः Dumbbell One Arm Shoulder Press इत्यस्य समये अपि नियोजिताः भवन्ति, अतः एतेषु मांसपेशीषु भवतः शक्तिं सहनशक्तिं च सुधारयित्वा उत्तमं निष्पादनं भवितुं शक्नोति तथा च स्कन्धस्य प्रेसस्य परिणामः भवितुम् अर्हति
  • पुश-अप, यद्यपि शरीरस्य भारस्य व्यायामः, तथापि वक्षः मांसपेशिनां तथा पूर्ववर्ती डेल्टोइड्स् इत्यस्य कार्यं करोति, ये डम्बल वन आर्म शोल्डर प्रेस इत्यत्र अपि सम्बद्धाः सन्ति, अतः, एतासां मांसपेशिनां वर्धनं स्कन्धस्य प्रेसस्य गतिं समर्थयितुं चोटं निवारयितुं च सहायकं भवितुम् अर्हति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल एक बाहु स्कन्ध प्रेस

  • एक बाहु डम्बल स्कन्ध प्रेस
  • एकल बाहु स्कन्ध प्रेस वर्कआउट
  • स्कन्धानां कृते डम्बलव्यायामः
  • एकबाहुस्कन्धबलीकरणव्यायामः
  • स्कन्धस्य मांसपेशिनां कृते डम्बल वर्कआउट्
  • एकल हस्त डम्बल स्कन्ध प्रेस
  • डम्बल स्कन्धः एकं बाहुं दबातु
  • फिटनेस व्यायाम एक बाहु डम्बल प्रेस
  • डम्बलेन सह स्कन्धस्य मांसपेशीनिर्माणम्
  • स्कन्धानां कृते एकहस्तः डम्बलप्रेसः