Thumbnail for the video of exercise: डम्बल एक बाहु प्रेस

डम्बल एक बाहु प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Hamstrings, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल एक बाहु प्रेस

डम्बल वन आर्म प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य, स्कन्धस्य, त्रिकोष्ठस्य च मांसपेशिनां लक्ष्यं करोति । इदं सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति, आरम्भकानां कृते उन्नत-क्रीडकानां कृते, ये स्वस्य उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयितुम् इच्छन्ति। एकैकं बाहुं प्रति ध्यानं दत्त्वा अयं व्यायामः मांसपेशीसन्तुलनं समन्वयं च प्रवर्धयति, मांसपेशीलाभानां वर्धनाय व्यायामं च तीव्रं करोति ।

አስተያየት ወይም: በተጨነው እርምጃ डम्बल एक बाहु प्रेस

  • पृष्ठं ऋजुं कृत्वा कोरं नियोजितं कृत्वा शनैः शनैः डम्बलं ऊर्ध्वं धक्कायन्तु यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति, परन्तु ताडितः न भवति ।
  • एकं सेकण्डं यावत् गतिस्य उपरि विरामं कुर्वन्तु, ततः शनैः शनैः डम्बलं पुनः आरम्भस्थानं प्रति अवनयन्तु ।
  • भवतः बाहुः अधिकांशं कार्यं करोति इति सुनिश्चितं कुर्वन्तु तथा च भारं धक्कायितुं पृष्ठस्य स्कन्धस्य वा उपयोगं परिहरन्तु ।
  • अन्यबाहुं प्रति गन्तुं पूर्वं इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते गतिं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बल एक बाहु प्रेस

  • सम्यक् पकडः : भवन्तः डम्बलं यथा धारयन्ति तत् महत्त्वपूर्णम् अस्ति। अनावश्यकतनावस्य निवारणाय भवतः पकडः दृढः भवेत् किन्तु अत्यन्तं कठिनः न भवेत् । डम्बलं लम्बवत् धारयेत्, तालुकं दूरं कृत्वा ।
  • नियन्त्रितगतिः : आन्दोलनस्य माध्यमेन त्वरितम् आगमनस्य सामान्यदोषं परिहरन्तु। अपि तु मन्दं नियन्त्रितरूपेण व्यायामं कुर्वन्तु । यथा यथा भवन्तः डम्बलं ऊर्ध्वं निपीडयन्ति तथा तथा निःश्वासं कृत्वा बाहुं पूर्णतया प्रसारयन्तु परन्तु कोणं न कुण्डीकृत्य । निःश्वासं कुर्वन् डम्बलं पुनः आरम्भस्थानं यावत् अधः स्थापयन्तु ।
  • संतुलितं प्रशिक्षणम् : शरीरस्य उभयपक्षयोः समानरूपेण प्रशिक्षणं महत्त्वपूर्णम् अस्ति। Dumbbell One Arm Press करणसमये मांसपेशीनां असन्तुलनं परिहरितुं प्रत्येकं बाहुना सह समानसङ्ख्यायां पुनरावृत्तयः अवश्यं कुर्वन्तु ।

डम्बल एक बाहु प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल एक बाहु प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Dumbbell One Arm Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रारम्भे व्यायामस्य मार्गदर्शनं कर्तुं प्रशिक्षकः इव कश्चन अनुभवी भवति चेत् अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य क्रमेण प्रगतिः कुञ्जी भवति, अतः यथा यथा भवन्तः बलवन्तः भवन्ति तथा तथा भवन्तः शनैः शनैः भारं वर्धयितुं शक्नुवन्ति ।

የቀሪቶች ክርትናዎች ምንነት डम्बल एक बाहु प्रेस?

  • इन्क्लाइन् डम्बल वन आर्म प्रेस इत्येतत् इन्क्लाइन् बेन्च इत्यत्र क्रियते, यत्र वक्षःस्थलस्य उपरितनस्नायुः, स्कन्धानां अग्रभागः च लक्ष्यं भवति ।
  • Decline Dumbbell One Arm Press इति डिक्लाइन् बेन्चे क्रियते, यत्र वक्षःस्थलस्य अधः मांसपेशिषु अधिकं ध्यानं दत्तं भवति ।
  • डम्बल वन आर्म प्रेस विथ न्यूट्रल ग्रिप् इत्यस्मिन् डम्बलं हस्ततलयोः परस्परं सम्मुखं धारयितुं भवति, यत् स्कन्धस्य वक्षःस्थलस्य च मांसपेशिनां विभिन्नान् भागान् संलग्नं कर्तुं साहाय्यं कर्तुं शक्नोति
  • डम्बल वन आर्म प्रेस ऑन स्टेबिलिटी बॉल इत्यत्र बेन्चस्य स्थाने स्थिरताकन्दुकं समावेशितम् अस्ति, यत् संतुलनं सुधारयितुम्, कोर-मांसपेशीनां संलग्नीकरणे च सहायकं भवितुम् अर्हति ।

የቡናማ ተጨባጭ ጨዋታዎች डम्बल एक बाहु प्रेस?

  • पुश-अपः : पुश-अपः डम्बल वन आर्म प्रेस इत्यस्य समानान् मांसपेशीसमूहान् कार्यं करोति, यत्र वक्षः, स्कन्धः, त्रिकोणः च सन्ति, परन्तु ते कोरं अपि संलग्नं कुर्वन्ति, येन अधिकं समग्रं उपरितनशरीरस्य व्यायामः प्राप्यते
  • डम्बल पार्श्विक उत्थापनम् : एते स्कन्धस्य मांसपेशिनां लक्ष्यं कुर्वन्ति, विशेषतः पार्श्विकं डेल्टोइड्स्, येषां कार्यं डम्बल वन आर्म प्रेस इत्यस्य समये अपि भवति, येन समग्ररूपेण स्कन्धस्य मेखरस्य सुदृढीकरणं, संतुलनं च भवति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल एक बाहु प्रेस

  • एक बाहु डम्बल प्रेस
  • एक बाहु वक्षः व्यायाम
  • डम्बल छाती कसरत
  • एक बाहु डम्बल वक्षः प्रेस
  • एकपक्षीय डम्बल प्रेस
  • एकहस्त डम्बल वक्षः व्यायाम
  • एक बाहु डम्बल बल प्रशिक्षण
  • डम्बलेन सह वक्षःस्थलनिर्माणम्
  • एक बाहु डम्बल पुश
  • वक्षःस्थलस्य कृते डम्बल वर्कआउट्