Thumbnail for the video of exercise: डम्बलः एकः बाहुः प्रेसः अस्ति

डम्बलः एकः बाहुः प्रेसः अस्ति

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बलः एकः बाहुः प्रेसः अस्ति

डम्बल लायिंग् वन आर्म प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, एतेषु क्षेत्रेषु मांसपेशीनां वृद्धिं सहनशक्तिं च प्रवर्धयति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उत्तमं वर्कआउट् अस्ति यतः व्यक्तिगतशक्तिस्तरस्य अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते। एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा उपरितनशरीरस्य शक्तिः, मांसपेशीपरिभाषा च उत्तमरीत्या, कार्यात्मकसुष्ठुता च वर्धयितुं शक्यते, येन दैनन्दिनक्रियाः सुलभाः भवन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बलः एकः बाहुः प्रेसः अस्ति

  • शनैः शनैः डम्बलं यावत् ऊर्ध्वबाहुं भूमौ समानान्तरं न भवति तावत् यावत् मोचयित्वा डम्बलं न्यूनीकरोतु, कटिबन्धं ऋजुं अग्रबाहुना सह सङ्गतं च कृत्वा
  • क्षणं विरामं कुरुत यदा भवतः कोणः स्कन्धस्य समानं ऊर्ध्वतां प्राप्नोति ।
  • डम्बलं पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहुं पूर्णतया विस्तारयन्तु परन्तु कोणं ताडयित्वा विना।
  • अन्यबाहुं प्रति गन्तुं पूर्वं स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት डम्बलः एकः बाहुः प्रेसः अस्ति

  • **नियन्त्रितगतिः**: व्यायामं कुर्वन् डम्बलं मन्दं, नियन्त्रितरूपेण वक्षःस्थलस्य पार्श्वे अवनयन्तु। शीघ्रं भारं पातुं परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति । कोणं किञ्चित् नतव्यं न तु पार्श्वयोः बहिः ज्वलितम् ।
  • **पूर्णविस्तारः**: डम्बलं पुनः आरम्भस्थानपर्यन्तं धक्कायन्तु, स्वस्य बाहुं पूर्णतया विस्तारयन्तु परन्तु उपरि कोहनीं न ताडयन्तु। एतेन मांसपेशीषु निरन्तरं तनावः सुनिश्चितः भविष्यति, सन्धि-तनावः अपि न भविष्यति ।
  • **असन्तुलनं परिहरन्**: एकः पक्षः अन्यस्मात् पक्षात् बलवान् भवितुं सामान्यं भवति, परन्तु बलिष्ठतरपक्षं अधिकं कार्यं कर्तुं न ददाति इति परिहरितुं प्रयतध्वम्।

डम्बलः एकः बाहुः प्रेसः अस्ति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बलः एकः बाहुः प्रेसः अस्ति?

आम्, आरम्भकाः Dumbbell Lying One Arm Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, चोटं परिहरितुं यावत् भवन्तः गतिं सहजं न प्राप्नुवन्ति तावत् लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति। समुचितरूपं सुनिश्चित्य प्रारम्भे अभ्यासस्य माध्यमेन प्रशिक्षकः अथवा अनुभवी व्यक्तिः भवन्तं मार्गदर्शनं करोति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य, पूर्वं उष्णतां प्राप्तुं, पश्चात् शीतलं कर्तुं च महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት डम्बलः एकः बाहुः प्रेसः अस्ति?

  • झुकाव डम्बलप्रेसः : अस्मिन् भिन्नतायां झुकावः बेन्चः भवति, यः सपाटबेन्चसंस्करणात् अधिकं भवतः वक्षःस्थलस्य मांसपेशिनां उपरिभागं लक्ष्यं करोति ।
  • Decline Dumbbell Press: एतत् decline bench इत्यत्र क्रियते, भवतः वक्षःस्थलस्य मांसपेशिनां अधः भागं लक्ष्यं करोति ।
  • डम्बल मक्षिका : यद्यपि प्रेसः न भवति तथापि एषः व्यायामः समानः अस्ति यत् भवन्तः बेन्चे शयनं कुर्वन्ति, परन्तु दबावस्य स्थाने भवन्तः भारं विस्तृतचापे यावत् भवतः वक्षःस्थलेन सह समं न भवन्ति तावत् यावत् चालयन्ति।
  • डम्बलः एकः बाहुः क्रॉस् बॉडी प्रेसः शयितः भवति : एषः एकः भिन्नता अस्ति यत्र भवन्तः डम्बलं स्वशरीरस्य पारं स्वस्य विपरीतस्कन्धं प्रति दबावन्ति, यत् भवतः वक्षःस्थलस्य विभिन्नान् भागान् त्रिसेप् मांसपेशिनां च संलग्नं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች डम्बलः एकः बाहुः प्रेसः अस्ति?

  • झुकाव डम्बल प्रेसः : अयं व्यायामः वक्षःस्थलस्य, डेल्टोइड् च अपि कार्यं करोति, परन्तु झुकावः वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं तीव्ररूपेण लक्ष्यं करोति, डम्बल लाइइंग वन आर्म प्रेस इत्यनेन सह मिलित्वा व्यापकं व्यायामं प्रदाति
  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, यत् डम्बल लायिंग् वन आर्म प्रेस इत्यस्य सदृशम् अस्ति । पुश-अप-इत्येतत् स्वस्य दिनचर्यायां समावेश्य, एकबाहु-प्रेस्-तः बल-लाभस्य पूरकत्वेन, मांसपेशी-सहिष्णुतां कार्यबलं च वर्धयितुं शक्नुथ ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बलः एकः बाहुः प्रेसः अस्ति

  • एक बाहु डम्बल वक्षः प्रेस
  • एकल हस्त डम्बल प्रेस
  • झूठ एक बाहु डम्बल वर्कआउट
  • डम्बल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते एकः बाहुः डम्बलप्रेसः
  • डम्बल छाती कसरत
  • डम्बल सहित एक बाहु वक्षः प्रेस
  • झूठ डम्बल वक्षः व्यायाम
  • एक हस्त डम्बल वक्षः प्रेस
  • झूठ एक बाहु डम्बल छाती प्रेस