Thumbnail for the video of exercise: डम्बलः एकः बाहुः प्रेसः अस्ति

डम्बलः एकः बाहुः प्रेसः अस्ति

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बलः एकः बाहुः प्रेसः अस्ति

डम्बल लायिंग् वन आर्म प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, परन्तु स्कन्धानां, त्रिकोणानां च कार्यं करोति । इदं कस्यापि फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति, विशेषतः ये शरीरस्य उपरितनशक्तिं मांसपेशीपरिभाषां च सुधारयितुम् इच्छन्ति। एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः मांसपेशीनां संतुलनं समन्वयं च वर्धयितुं, एकपक्षीयशक्तिं प्रवर्धयितुं, भवतः वर्कआउट्-पद्धत्या विविधतां च प्रदातुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ डम्बलः एकः बाहुः प्रेसः अस्ति

  • डम्बलं ऋजुं छतम् प्रति धारयन् बाहुं प्रसारयन्तु, कटिबन्धं ऋजुं कृत्वा हस्ततलं पादयोः सम्मुखं कृत्वा स्थापयन्तु ।
  • शनैः शनैः डम्बलं वक्षःस्थलस्य पार्श्वे अधः अधः कृत्वा कोणं ९० डिग्री कोणे अग्रबाहुं च तलपर्यन्तं लम्बं कृत्वा स्थापयन्तु
  • डम्बलं पुनः आरम्भस्थानं यावत् धक्कायन्तु, बाहुं पूर्णतया विस्तारयन्तु परन्तु कोणं ताडयित्वा विना।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, ततः अन्यबाहुं प्रति गच्छन्तु ।

በትኩርቱ መስራት डम्बलः एकः बाहुः प्रेसः अस्ति

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरितम् आगमनस्य सामान्यदोषं परिहरन्तु। सम्पूर्णे पत्रिकायां मन्दं नियन्त्रितं च गतिं स्थापयितुं महत्त्वपूर्णम् अस्ति। यावत् भवतः कोणः बेन्चस्तरात् किञ्चित् अधः न भवति तावत् यावत् डम्बलं न्यूनीकरोतु, ततः पुनः उपरि धक्कायतु । एषा नियन्त्रिता गतिः भवतः मांसपेशिनां प्रभावीरूपेण संलग्नीकरणे सहायकं भविष्यति ।
  • स्थिरता : यतः भवन्तः एकं बाहुं प्रयुञ्जते, तस्मात् संतुलनं नष्टं कर्तुं सुलभम्। एतत् परिहरितुं स्वस्य कोरं नियोजयन्तु तथा च सुनिश्चितं कुर्वन्तु यत् भवतः अन्यः बाहुः भवतः शरीरे वा पीठिकायां वा आश्रितः अस्ति यत् अतिरिक्तस्थिरतायै भवति । डम्बलम् उत्थापयन् शरीरं पार्श्वे न झुकतु।
  • श्वसनम् : १.

डम्बलः एकः बाहुः प्रेसः अस्ति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बलः एकः बाहुः प्रेसः अस्ति?

आम्, आरम्भकाः Dumbbell Lying One Arm Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं आरामदायकं प्रबन्धनीयं च भारं आरभ्यत इति महत्त्वपूर्णम्। समुचितरूपम् अपि महत्त्वपूर्णम् अस्ति, अतः आरम्भकाः प्रारम्भे प्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः वा सहायतां कर्तुम् इच्छन्ति । यथा कस्यापि नूतनव्यायामस्य विषये, यथा यथा बलं सहनशक्तिः च सुधरति तथा तथा धीरेण आरभ्य क्रमेण वजनं पुनरावृत्तयः च वर्धयितुं अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት डम्बलः एकः बाहुः प्रेसः अस्ति?

  • झुकाव डम्बल एक बाहु प्रेस : झुकाव बेन्चे व्यायामं कृत्वा वक्षःस्थलस्य उपरितनं स्कन्धं च अधिकं प्रत्यक्षतया लक्ष्यं करोति।
  • डम्बल वन आर्म प्रेस ऑन स्टेबिलिटी बॉल : एतत् भिन्नता संतुलनस्य एकं तत्त्वं योजयति, वक्षःस्थलस्य बाहूनां च सह कोरस्नायुषु संलग्नं करोति ।
  • क्रमेण डम्बलं एकबाहुं दबावम् : अस्मिन् भिन्नतायां भवन्तः एकैकं डम्बलं क्रमेण दबावन्ति, यत् मांसपेशीनां संतुलनं समन्वयं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • Decline Dumbbell One Arm Press: अयं संस्करणः, decline bench इत्यत्र कृतः, निम्नवक्षस्थलस्नायुषु लक्ष्यं करोति, गतिस्य पूर्णपरिधिं प्रदाति

የቡናማ ተጨባጭ ጨዋታዎች डम्बलः एकः बाहुः प्रेसः अस्ति?

  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् प्रेसमध्ये प्रयुक्तानां गौणमांसपेशीनां कार्यं कृत्वा डम्बल लायिंग् वन आर्म प्रेसस्य पूरकं भवति, अर्थात् त्रिसेप्स् तथा स्कन्धयोः, अतः समग्ररूपेण उपरितनशरीरस्य शक्तिः वर्धते।
  • पुश-अपः : पुश-अपः शरीरस्य भारस्य उपयोगेन समानान् मांसपेशीसमूहान् - वक्षः, स्कन्धः, त्रिकोणः च - भिन्नरूपेण कार्यं कृत्वा Dumbbell Lying One Arm Press इत्यस्य पूरकं भवति, यत् मांसपेशीनां अनुकूलनं निवारयितुं साहाय्यं कर्तुं शक्नोति तथा च भवतः कसरतं चुनौतीपूर्णं स्थापयितुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बलः एकः बाहुः प्रेसः अस्ति

  • एक बाहु डम्बल वक्षः प्रेस
  • एकल बाहु डम्बल प्रेस
  • झूठ एक बाहु डम्बल वर्कआउट
  • डम्बल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • एक बाहु डम्बल वक्षः व्यायाम
  • वक्षःस्थलस्य कृते डम्बल वर्कआउट्
  • एकल हस्त डम्बल छाती प्रेस
  • झूठ एक बाहु छाती प्रेस
  • वक्षःस्थलस्य कृते एकः बाहुः डम्बलप्रेसः
  • वक्षःस्थल लक्ष्यीकरण डम्बल व्यायाम।