Thumbnail for the video of exercise: डम्बल झूठ हथौड़ा प्रेस

डम्बल झूठ हथौड़ा प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल झूठ हथौड़ा प्रेस

डम्बल लायिंग् हैमर प्रेसः एकः अत्यन्तं प्रभावी उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, तथैव स्कन्धान् त्रिकोष्ठान् च संलग्नं करोति इदं आरम्भिकानां अनुभविनां च व्यायामशालायाः कृते उपयुक्तम् अस्ति यतः व्यक्तिगतशक्तिस्तरस्य अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः वक्षःस्थलस्य शक्तिं परिभाषां च विकसितुं, मांसपेशीसन्तुलनं सुधारयितुम्, समग्रशरीरस्य उपरितनशक्तिं वर्धयितुं च क्षमतायाः कारणात् एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल झूठ हथौड़ा प्रेस

  • शरीरात् ९० डिग्री कोणे पूर्णतया बाहून् प्रसारयन्तु, डम्बल्स् वक्षःस्थलस्य साक्षात् उपरि स्थापयन्तु ।
  • कटिबन्धं ऋजुं कृत्वा हस्ततलं परस्परं सम्मुखं कृत्वा शनैः शनैः डम्बलं वक्षःस्थलं प्रति अवनमयतु ।
  • एकदा डम्बल्स् भवतः वक्षःस्थलस्य समीपे भवन्ति तदा भवतः वक्षःस्थलस्य, त्रिसेप् मांसपेशिनां च उपयोगेन तान् पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णव्यायामस्य कालखण्डे डम्बलस्य नियन्त्रणं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት डम्बल झूठ हथौड़ा प्रेस

  • नियन्त्रितगतिः : भारं उत्थापयितुं गतिस्य उपयोगस्य प्रलोभनं परिहरन्तु। अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । यावत् बाहू पूर्णतया विस्तारिता न भवन्ति तावत् डम्बल्स् उपरि निपीडयन्तु, परन्तु कोणौ न ताडयन्तु । ततः, तान् शनैः शनैः पुनः अधः अधः कुर्वन्तु। एतेन भवतः मांसपेशयः सम्पूर्णे गतिषु संलग्नाः भविष्यन्ति, व्यायामस्य प्रभावशीलता अधिकतमं भविष्यति ।
  • सम्यक् श्वसनम् : एकः सामान्यः त्रुटिः व्यायामस्य समये श्वसनं धारयति । अपि तु भारं न्यूनीकरोति तथा निःश्वासं कुर्वन्तु, यथा यथा उपरि निपीडयन्ति तथा निःश्वासं कुर्वन्तु । एतेन भवतः रक्तचापः निर्वाहयितुं शक्यते, व्यायामं कर्तुं आवश्यकी ऊर्जा अपि प्राप्यते ।
  • अतिभारं मा कुरुत: यद्यपि स्वयमेव आव्हानं कर्तुं महत्त्वपूर्णं, तथापि भारं उत्थापनं यत् अपि अस्ति

डम्बल झूठ हथौड़ा प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल झूठ हथौड़ा प्रेस?

आम्, आरम्भकाः Dumbbell Lying Hammer Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । व्यायामः सम्यक् क्रियते इति सुनिश्चित्य प्रथमवारं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः पर्यवेक्षणं करणीयम् इति अपि लाभप्रदम् अस्ति। यथा कस्यापि व्यायामस्य, पूर्वं तापनं पश्चात् व्यायामं च महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት डम्बल झूठ हथौड़ा प्रेस?

  • डम्बल शयन मक्षिका : अस्मिन् विविधतायां भवन्तः प्रत्येकस्मिन् हस्ते डम्बलं कृत्वा पीठिकायां पृष्ठे शयनं कुर्वन्ति, बाहून् सीधा उपरि प्रसारिताः भवन्ति, ततः शनैः शनैः भाराः चापरूपेण बहिः स्वशरीरस्य पार्श्वेभ्यः न्यूनीकरोति
  • Dumbbell Lying Close-Grip Bench Press: अयं अभ्यासः त्रिकोष्ठं वक्षःस्थलं च लक्ष्यं करोति, यत्र भवन्तः बेन्चे शयनं कुर्वन् डम्बलं निकटतया धारयन्ति, ततः तान् सीधा उपरि दबावन्ति, पुनः अधः अधः कुर्वन्ति च।
  • Dumbbell Lying Pullover: एषा विविधता लैट्स् वक्षःस्थलयोः कार्यं करोति, यत्र भवन्तः एकस्मिन् बेन्चे शयनं कुर्वन्ति तथा च डम्बल्स् शिरसि विस्तारयन्ति, ततः पुनः वक्षःस्थलस्य उपरि आनयन्ति।
  • Dumbbell Lying Rear Lateral Raise: अयं अभ्यासः लक्ष्यं करोति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल झूठ हथौड़ा प्रेस?

  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः डम्बल लायिंग् हैमर प्रेस इत्यस्य समानान् मांसपेशीसमूहान् कार्यं करोति । पुश-अप्स इत्येतत् स्वस्य दिनचर्यायां समावेशयित्वा भवान् स्वस्य मांसपेशीनां सहनशक्तिं वर्धयितुं साहाय्यं कर्तुं शक्नोति, यत् डम्बल लायिंग् हैमर प्रेस इत्यस्य समये भवतः प्रदर्शनं सहनशक्तिं च सुदृढं कर्तुं शक्नोति।
  • त्रिसेप् डिप्स् : त्रिसेप् डिप्स् त्रिसेप्स्, स्कन्धाः, वक्षःस्थलं च लक्ष्यं कुर्वन्ति, यत् डम्बल लायिंग् हैमर प्रेस इत्यस्य सदृशम् अस्ति । एतासां मांसपेशिनां सुदृढीकरणं कृत्वा भवन्तः प्रेसस्य समये स्वस्य स्थिरतां नियन्त्रणं च सुधारयितुं शक्नुवन्ति, येन उत्तमं रूपं अधिकं प्रभावी वर्कआउट् च भवितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल झूठ हथौड़ा प्रेस

  • डम्बल वक्षः व्यायाम
  • हथौड़ा प्रेस वर्कआउट
  • झूठ डम्बल प्रेस
  • वक्षःस्थल निर्माण व्यायाम
  • डम्बल हथौड़ा प्रेस
  • झूठ हथौड़ा छाती कसरत
  • डम्बल्स् इत्यनेन वक्षःस्थलस्य टोनिंग्
  • वक्षस्थलस्य कृते हैमर प्रेस
  • वक्षःस्थलस्य कृते डम्बलव्यायामः
  • डम्बलसहितं शयनं वक्षःस्थलं प्रेसम्।