Thumbnail for the video of exercise: डम्बल झूठ हथौड़ा प्रेस

डम्बल झूठ हथौड़ा प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल झूठ हथौड़ा प्रेस

डम्बल लायिंग् हैमर प्रेसः एकः बलनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, परन्तु स्कन्धानां त्रिकोणानां च संलग्नतां करोति । इदं कस्यचित् कृते उपयुक्तम् अस्ति, आरम्भकात् उन्नत-फिटनेस-उत्साहिनां यावत्, शरीरस्य उपरितन-शरीरस्य शक्तिं मांसपेशी-परिभाषां च वर्धयितुं इच्छन् । बहुमुखी प्रतिभा, मांसपेशीनां असन्तुलनं सम्यक् कर्तुं क्षमता, मांसपेशीवृद्धिं प्रवर्धयितुं समग्रशरीरस्य उपरितनशक्तिं च सुधारयितुम् अस्य प्रभावशीलतायाः कारणेन अयं व्यायामः लोकप्रियः विकल्पः अस्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल झूठ हथौड़ा प्रेस

  • बाहून् वक्षःस्थलस्य उपरि सीधा प्रसारयन्तु, तनावस्य निवारणाय कोणयोः किञ्चित् नतम् इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः डम्बलं वक्षःस्थलं प्रति अवनमयतु, कटिबन्धं ऋजुं कृत्वा, हस्ततलं च सम्पूर्णे गतिषु परस्परं सम्मुखं कृत्वा
  • यदा डम्बलः भवतः वक्षःस्थलस्य समीपे भवति तदा क्षणं विरामं कुर्वन्तु, ततः वक्षःस्थलस्य मांसपेशिनां उपयोगेन तान् पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, येन सुनिश्चितं भवति यत् भवन्तः डम्बलस्य उपरि नियन्त्रणं धारयन्ति तथा च स्वस्य गतिः सुचारुः स्थिरः च भवति

በትኩርቱ መስራት डम्बल झूठ हथौड़ा प्रेस

  • सम्यक् पकडः : डम्बल्स् इत्यस्य हस्ततलयोः परस्परं सम्मुखं कृत्वा गृह्णन्तु, एतत् तटस्थपरिग्रहः इति अपि ज्ञायते । स्कन्धाभ्यां साक्षात् हस्तौ भवेयुः । डम्बल्स् अतिविस्तृतं वा अतिसमीपं वा धारयितुं परिहरन्तु, यतः एतेन भवतः स्कन्धेषु, कटिबन्धेषु च अनावश्यकं तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : भारं शनैः शनैः वक्षःस्थलस्य पार्श्वेषु न्यूनीकरोतु, ततः पुनः आरम्भस्थानं यावत् धक्कायतु । शीघ्रं भारं पातयितुं वा गतिं प्रयोक्तुं वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति तथा च व्यायामस्य प्रभावः न्यूनीकरोति भवतः गतिः यावन्तः मन्दाः, नियन्त्रिताः च भवन्ति तावत् अधिकं प्रवृत्ताः भविष्यन्ति

डम्बल झूठ हथौड़ा प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल झूठ हथौड़ा प्रेस?

आम्, आरम्भकाः Dumbbell Lying Hammer Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । व्यायामः सम्यक् क्रियते इति सुनिश्चित्य प्रथमवारं व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः पर्यवेक्षणं करणीयम् इति अपि लाभप्रदम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት डम्बल झूठ हथौड़ा प्रेस?

  • Incline Dumbbell Hammer Press: एतत् संस्करणं वक्षःस्थलस्य उपरितनं स्कन्धस्य च मांसपेशिनां अधिकं गहनतया लक्ष्यं कर्तुं झुकावपीठिकायां क्रियते ।
  • Dumbbell Lying Close-Grip Press: अस्मिन् भिन्नतायां डम्बलस्य समीपे एव धारयितुं भवति, यत् आन्तरिकवक्षःस्थलस्य, त्रिकोष्ठस्य च उपरि बलं ददाति ।
  • प्रतिरोधपट्टिकाभिः सह डम्बल लाइइंग हैमर प्रेसः : डम्बलेषु प्रतिरोधपट्टिकाः योजयित्वा कठिनता वर्धते तथा च सम्पूर्णगतिपरिधिषु मांसपेशिकाः संलग्नाः भवन्ति।
  • एकबाहुः डम्बलः शयनं मुद्गरप्रेसः : एतत् परिवर्तनं एकैकं बाहुं क्रियते, यत् शरीरस्य द्वयोः पार्श्वयोः मध्ये यत्किमपि बलस्य असन्तुलनं चिन्तयितुं सम्यक् कर्तुं च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች डम्बल झूठ हथौड़ा प्रेस?

  • पुश-अपः : पुश-अपः डम्बल लाइइंग हैमर प्रेसस्य पूरकः भवति यतः ते समानान् मांसपेशीसमूहान् - वक्षः, स्कन्धाः, त्रिकोष्ठिकाः च - संलग्नाः भवन्ति परन्तु शरीरस्य भारस्य उपयोगं प्रतिरोधरूपेण कुर्वन्ति, येन एतेषां मांसपेशिनां कृते भिन्नप्रकारस्य आव्हानं प्राप्यते
  • Tricep Dips: Tricep dips Dumbbell Lying Hammer Press इत्यस्य महान् पूरकः अस्ति यतः ते विशेषतया triceps इत्यस्य लक्ष्यं कुर्वन्ति, यत् हथौड़ाप्रेस् इत्यस्मिन् उपयुज्यमानः गौणः मांसपेशीसमूहः अस्ति, यः समग्ररूपेण उपरितनशरीरस्य शक्तिं स्थिरतां च वर्धयितुं साहाय्यं करोति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल झूठ हथौड़ा प्रेस

  • डम्बल वक्षः व्यायाम
  • झूठ हथौड़ा प्रेस वर्कआउट
  • डम्बलसहितं वक्षःस्थलनिर्माणम्
  • झूठ हथौड़ा प्रेस तकनीक
  • वक्षःस्थलस्य कृते डम्बलव्यायामः
  • हथौड़ा प्रेस छाती कसरत
  • डम्बल झूठ प्रेस व्यायाम
  • डम्बल इत्यनेन वक्षःस्थलस्य सुदृढीकरणम्
  • डम्बल झूठ हथौड़ा प्रेस गाइड
  • हथौड़ा प्रेस डम्बल वर्कआउट