Thumbnail for the video of exercise: डम्बल झुकाव एक बाहु प्रेस

डम्बल झुकाव एक बाहु प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትPang-angko
የመጀምሪ ምልከታትPectoralis Major Clavicular Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት डम्बल झुकाव एक बाहु प्रेस

डम्बल इन्क्लाइन् वन आर्म प्रेसः बहुमुखी शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य उपरितनं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति इदं कस्यापि फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नत-क्रीडकानां कृते, यतः एतत् सहजतया स्वस्य सामर्थ्यस्य क्षमतायाश्च सङ्गतिं कर्तुं परिवर्तयितुं शक्यते । एषः व्यायामः विशेषतया तेषां कृते लाभप्रदः भवति ये स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, मांसपेशीसमरूपतां सुधारयितुम्, नियन्त्रितरूपेण केन्द्रितरूपेण च मांसपेशीवृद्धिं उत्तेजितुं इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ डम्बल झुकाव एक बाहु प्रेस

  • एकस्मिन् हस्ते डम्बलं कृत्वा स्थिरतायै पादौ भूमौ समतलं कृत्वा पुनः पीठिकायां शयनं कुर्वन्तु ।
  • डम्बलं स्कन्धस्तरं धारयन्तु, हस्ततलं स्वशरीरात् दूरं कृत्वा, भवतः बाहुः ९० डिग्री कोणे नतम् इति सुनिश्चितं कुर्वन्तु ।
  • यावत् भवतः बाहुः पूर्णतया विस्तारितः न भवति परन्तु कोणे न ताडितः भवति तावत् यावत् नियन्त्रितगत्या डम्बलं ऊर्ध्वं धक्कायन्तु ।
  • शनैः शनैः डम्बलं पुनः स्कन्धस्तरस्य आरम्भस्थाने अधः स्थापयन्तु, अवरोहणकाले नियन्त्रणं सुनिश्चितं कुर्वन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ततः परं बाहुं प्रति गच्छन्तु ।

በትኩርቱ መስራት डम्बल झुकाव एक बाहु प्रेस

  • नियन्त्रितगतिः : प्रेसं कुर्वन् सुनिश्चितं कुर्वन्तु यत् भवन्तः उपरि गन्तुं अधः गच्छन् अपि डम्बलं नियन्त्रयन्ति । डम्बलं शीघ्रं पतितुं परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति तथा च भवतः मांसपेशिनां प्रभावीरूपेण कार्यं न भवति। अपि तु मन्दं नियन्त्रितं गतिं लक्ष्यं कुर्वन्तु ।
  • सम्यक् पकडः : डम्बलं तटस्थपरिग्रहे धारयन्तु, हस्ततलं पादयोः प्रतिमुखं कृत्वा । एतेन सम्यक् मांसपेशीः संलग्नाः भविष्यन्ति, भवतः कटिबन्धेषु अनावश्यकं तनावः न भवति ।
  • गतिस्य पूर्णपरिधिः : सुनिश्चितं कुर्वन्तु यत् भवान् प्रेसस्य समये गतिस्य पूर्णपरिधिं उपयुङ्क्ते। डम्बलं यावत् भवतः कोणं ९०-अङ्क-कोणे न भवति तावत् अधः स्थापयन्तु, ततः पूर्वं पुनः उपरि निपीडयन्तु

डम्बल झुकाव एक बाहु प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ डम्बल झुकाव एक बाहु प्रेस?

आम्, आरम्भकाः Dumbbell Incline One Arm Press व्यायामं कर्तुं शक्नुवन्ति, परन्तु समुचितरूपं सुनिश्चित्य चोटं निवारयितुं हल्केन वजनेन आरम्भः महत्त्वपूर्णः अस्ति। व्यायामः सम्यक् क्रियते इति सुनिश्चित्य प्रथमवारं प्रशिक्षकः अनुभवी वा व्यायामशाला-गन्तुकः पर्यवेक्षणं करोति इति अपि सहायकं भवति। यथा कस्यापि व्यायामस्य विषये पूर्वं तापनं पश्चात् व्यायामं च महत्त्वपूर्णम्।

የቀሪቶች ክርትናዎች ምንነት डम्बल झुकाव एक बाहु प्रेस?

  • डम्बल इन्क्लाइन न्यूट्रल ग्रिप् प्रेस : अस्मिन् भिन्नतायां भवन्तः डम्बल्स् तटस्थपरिग्रहेण (हस्ततलयोः परस्परं सम्मुखं) धारयन्ति, यत् भवतः स्कन्धेषु न्यूनं तनावं स्थापयितुं शक्नोति तथा च भवतः वक्षःस्थले भिन्नानां मांसपेशीतन्तुनां लक्ष्यं कर्तुं शक्नोति।
  • डम्बल इन्क्लाइन् ट्विस्ट् प्रेसः : अस्मिन् भिन्नतायां डम्बल्स् दबाने भवतः कटिबन्धं विवर्तनं भवति, येन भवतः हस्ततलाः गतिस्य उपरि भवतः पादयोः प्रति मुखं कुर्वन्ति एतेन भवतः वक्षःस्थलस्य मांसपेशिनां भिन्नरूपेण संलग्नतायां साहाय्यं कर्तुं शक्यते ।
  • डम्बल इन्कलाइन क्लोज् ग्रिप् प्रेस : प्रेसस्य समये डम्बल्स् एकत्र निकटतया धारयितुं मानकसंस्करणात् अधिकं त्रिकोष्ठं तथा आन्तरिकवक्षःस्थलस्य मांसपेशिनां लक्ष्यं भवति
  • Dumbbell Incline Two-Arm Press: अस्मिन् संस्करणे एकस्मिन् समये द्वयोः डम्बलयोः दबावः भवति,

የቡናማ ተጨባጭ ጨዋታዎች डम्बल झुकाव एक बाहु प्रेस?

  • डम्बल स्कन्धप्रेस् डम्बल इन्क्लाइन् वन आर्म प्रेस इत्यनेन सह मिलित्वा डेल्टोइड् मांसपेशिनां लक्ष्यं कृत्वा कार्यं करोति, येषां उपयोगः एकबाहुप्रेसस्य समये गौणस्नायुरूपेण भवति, तस्मात् समग्रशरीरस्य उपरितनशक्तिः सुधरति
  • Tricep Dips व्यायामः Dumbbell Incline One Arm Press इत्यस्य पूरकं भवति यत् triceps इति मांसपेशीसमूहं सुदृढं करोति, यः प्रेस-गति-काले नियोजितः भवति, अतः प्रेसस्य कार्यक्षमतां शक्तिं च सुदृढं करोति

ለጋብቻ ተምሳሌ መሐጋዎች डम्बल झुकाव एक बाहु प्रेस

  • एक बाहु डम्बल प्रेस
  • झुकाव डम्बल वक्षः व्यायाम
  • एकल बाहु झुकाव प्रेस
  • वक्षःस्थलस्य कृते डम्बल इन्क्लाइन प्रेस
  • एक बाहु वक्षः व्यायाम
  • झुकाव डम्बल प्रेस तकनीक
  • डम्बल छाती कसरत
  • एकल बाहु डम्बल झुकाव प्रेस
  • झुकाव एक बाहु वक्षः प्रेस
  • डम्बल झुकाव वक्षः व्यायाम